![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
15. Vatthunānattañāṇaniddesavaṇṇanā [66] Vatthunānattañāṇaniddese cakkhuṃ ajjhattaṃ vavatthetīti ajjhattabhūtaṃ cakkhuṃ vavatthapeti. Yathā so cakkhuṃ vavatthapeti, tathā vattukāmo kathaṃ cakkhuṃ ajjhattaṃ vavatthetīti pucchitvā puna cakkhu avijjāsambhūtanti vavatthetītiādinā vavatthāpanākāraṃ dasseti. Tattha avijjātaṇhā atītā upatthambhakahetuyo, kammaṃ atītaṃ janakahetu, āhāro idāni upatthambhakahetu. Etena cakkhūpatthambhakāni utucittāni gahitāneva honti. Catunnaṃ mahābhūtānaṃ upādāyāti upayogatthe sāmivacanaṃ, cattāri mahā- bhūtāni upādiyitvā pavattanti attho. Etena pasādacakkhubhāvo dassito hoti, sasambhārabhāvo paṭikkhitto. Uppannanti addhāvasena, santatikhaṇavasena vā paccuppannaṃ. Samudāgatanti hetuto samuṭṭhitaṃ. Ettāvatā vipassanāpubbabhāge cakkhu vavatthānaṃ dassitaṃ. Ahutvā sambhūtantiādīhi aniccānupassanā. Pubbe udayā avijjamānato ahutvā sambhūtaṃ, uddhaṃ vayā abhāvato hutvā na bhavissati. Antavantatoti anto assa atthīti antavā, antavā eva antavanto. Yathā "satimanto gatimanto dhitimanto ca yo isī"ti 1- tato antavantato, bhaṅgavijjamānatoti attho. Addhuvanti sabbāvatthānipātitāya, thirabhāvassa ca abhāvatāya na thiraṃ. Asassatanti na @Footnote: 1 khu.thera. 26/1052/401 Niccaṃ. Vipariṇāmadhammanti jarāya ceva maraṇena cāti dvedhā pariṇāmapakatikaṃ. Cakkhuṃ aniccantiādīni cakkhuṃ aniccatotiādīni ca vuttatthāni. Manoti idha bhavaṅgamanassa adhippetattā avijjāsambhūtotiādi yujjatiyeva. Āhārasambhūtoti ettha sampayuttaphassāhāramanosañcetanāhāravasena veditabbaṃ. Uppannoti ca addhāsantativasena. Vatthunānattañāṇaniddesavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 47 page 305-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=160 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1815 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2165 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2165 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]