![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
33. Araṇavihārañāṇaniddesavaṇṇanā [82] Araṇavihārañāṇaniddese aniccānupassanādayo vuttatthā. Suññato vihāroti anattānupassanāya vuṭṭhitassa suññatākāreneva pavattā arahattaphala- samāpatti. Animitto vihāroti aniccānupassanāya vuṭṭhitassa animittākārena pavattā arahattaphalasamāpatti. Appaṇihito vihāroti dukkhānupassanāya vuṭṭhitassa appaṇihitākārena pavattā arahattaphalasamāpatti. Suññate adhimuttāti suññate phalasamāpattiyā pubbabhāgapaññāvasena adhimuttatā. Sesadvayepi eseva nayo. Paṭhamaṃ jhānantiādīhi arahattaphalasamāpattiṃ samāpajjitukāmassa vipassanāya ārammaṇabhūtā jhānasamāpattiyo vuttā. Arahatoyeva hi vipassanāphalasamāpattipaṇītādhimuttijhāna- samāpattiyo sabbakilesānaṃ pahīnattā "araṇavihāro"ti vattuṃ arahanti. Paṭhamena jhānena nīvaraṇe haratīti araṇavihāroti paṭhamajjhānasamaṅgī paṭhamena jhānena nīvaraṇe haratīti taṃ paṭhamaṃ jhānaṃ araṇavihāroti attho. Sesesupi eseva nayo. Arahato nīvaraṇābhāvepi nīvaraṇavipakkhattā paṭhamassa jhānassa nīvaraṇe haratīti vuttanti veditabbaṃ. Vipassanāsamāpattippaṇītādhimuttivasena tidhā araṇavihārañāṇaṃ uddisitvā kasmā jhānasamāpattiyova araṇavihāroti niddiṭṭhāti ce? uddesavaseneva Tāsaṃ tissannaṃ araṇavihāratāya siddhattā. Phalasamāpattivipassanāya pana bhūmibhūtānaṃ jhānasamāpattīnaṃ araṇavihāratā avuttena na sijjhati, tasmā asiddhameva sādhetuṃ "paṭhamaṃ jhānaṃ araṇavihāro"tiādi vuttanti veditabbaṃ. Tāsaṃ hi araṇavihāratā uddesavasena asiddhāpi niddese vuttattā siddhāti. Tesaṃ vā yojitanayeneva "aniccānupassanā niccasaññaṃ haratīti araṇavihāro, dukkhānupassanā sukhasaññaṃ haratīti araṇavihāro, anattānupassanā attasaññaṃ haratīti araṇavihāro, suññato vihāro asuññataṃ haratīti araṇavihāro, animitto vihāro nimittaṃ haratīti araṇavihāro, appaṇihito vihāro paṇidhiṃ haratīti araṇavihāro, suññatādhimuttatā asuññatādhimuttiṃ haratīti araṇavihāro, animittādhimuttatā nimittādhimuttiṃ haratīti araṇavihāro, appaṇihitādhimuttatā paṇihitādhimuttiṃ haratīti araṇavihāro"ti yojetvā gahetabbaṃ. Araṇavihārañāṇaniddesavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 47 page 327-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7307 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7307 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=215 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2406 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2823 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2823 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]