ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   34. Nirodhasamāpattiñāṇaniddesavaṇṇanā
     [83] Nirodhasamāpattiñāṇaniddese samathabalanti kāmacchandādayo paccanīka-
dhamme sametīti samatho, soyeva akampanīyaṭṭhena balaṃ. Anāgāmiarahantānaṃyeva
samādhipaṭipakkhassa kāmacchandassa pahānena samādhismiṃ paripūrakāribhāvappattattā
tesaṃyeva samādhi balappattoti katvā "samathabalan"ti vuccati, na aññesaṃ. Samādhi-
balantipi pāṭho. Vipassanābalanti aniccādivasena vividhehi ākārehi dhamme passatīti
vipassanā, sāyeva akampanīyaṭṭhena balaṃ. Tesaṃyeva ubhinnaṃ balappattaṃ vipassanāñāṇaṃ.
Tattha samathabalaṃ anupubbena cittasantānavūpasamanatthaṃ nirodhe ca paṭipādanatthaṃ,
vipassanābalaṃ pavatte ādīnavadassanatthaṃ nirodhe ca ānisaṃsadassanatthaṃ.

--------------------------------------------------------------------------------------------- page329.

Nivaraṇeti nimittatthe bhummavacanaṃ, nīvaraṇanimittaṃ nīvaraṇapaccayāti attho. Karaṇatthe vā bhummavacanaṃ, nīvaraṇenāti attho. Na kampatīti jhānasamaṅgīpuggalo. Atha vā jhānanti jhānaṅgānaṃ adhippetattā paṭhamena jhānena taṃsampayuttasamādhi nīvaraṇe na kampati. Ayameva cettha yojanā gahetabbā. Uddhacce cāti uddhaccasahagatacittuppāde uddhacce ca. Uddhaccanti ca uddhatabhāvo, taṃ avūpasama- lakkhaṇaṃ. Uddhaccasahagatakilese cāti uddhaccena sahagate ekuppādādibhāvaṃ gate uddhaccasampayutte mohaahirikaanottappakilese ca. Khandhe cāti uddhaccasampayutta- catukkhandhe ca. Na kampati calati na vedhatīti aññamaññavevacanāni. Uddhacce na kampati, uddhaccasahagatakilese na calati, uddhaccasahagatakhandhe na vedhatīti yojetabbaṃ. Vipassanābalaṃ sattannaṃyeva anupassanānaṃ vuttattā tāsaṃyeva vasena vipassanābalaṃ paripuṇṇaṃ hotīti veditabbaṃ. Avijjāya cāti dvādasasupi akusalacittuppādesu avijjāya ca. Avijjāsahagatakilese cāti yathāyogaṃ avijjāya sampayuttalobhadosamānadiṭṭhivicikicchāthinauddhaccaahirikaanottappakilese ca. Vacīsaṅkhārāti vitakkavicāRā. "pubbe kho āvuso visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro"ti 1- vacanato vācaṃ saṅkharonti uppādentīti vacīsaṅkhāRā. Kāyasaṅkhārāti assāsapassāsā. "assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro"ti vacanato kāyena saṅkharīyantīti kāyasaṅkhāRā. Saññāvedayitanirodhanti saññāya vedanāya ca nirodhaṃ. Cittasaṅkhārāti saññā ca vedanā ca. "cetasikā 2- ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro"ti 3- vacanato cittena saṅkharīyantīti cittasaṅkhāRā. @Footnote: 1 Ma.mū. 12/463/413 2 Ma. yasmā kho āvuso visākha cetasikā @3 Ma.mū. 12/463/413

--------------------------------------------------------------------------------------------- page330.

[84] Ñāṇacariyāsu anupassanāvasāne, 1- vivaṭṭanānupassanāgahaṇena vā tassā ādibhūtā cariyākathāya ñāṇacariyāti vuttā sesānupassanāpi gahitā hontīti veditabbaṃ. Soḷasahi ñāṇacariyāhīti ca ukkaṭṭhaparicchedo, anāgāmissa pana arahattamaggaphalavajjāhi cuddasahipi hoti paripuṇṇabalattā. [85] Navahi samādhicariyāhīti ettha paṭhamajjhānādīni aṭṭha paṭhamajjhānādīnaṃ paṭilābhatthāya sabbattha upacārajjhānavasena ekāti nava samādhicariyā. Balacariyānaṃ kiṃ nānattaṃ? samathabalepi hi "nekkhammavasenā"tiādīhi sattahi pariyāyehi Upacārasamādhi vutto, peyyālavitthārato "paṭhamajjhānavasenā"tiādīhi samasattatiyā vārehi yathāyogaṃ appanūpacārasamādhi vutto, samādhicariyāyapi "paṭhamaṃ jhānan"tiādīhi aṭṭhahi pariyāyehi upacārasamādhi vuttoti. Paṭhamaṃ jhānaṃ paṭilābhatthāyātiādīhi aṭṭhahi pariyāyehi upacārasamādhi vuttoti. Ubhayatthāpi appanūpacārasamādhiyeva vutto. Evaṃ santepi akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā. Vipassanābale pana satta anupassanāva "vipassanābalan"ti vuttā, ñāṇacariyāya satta ca anupassanā vuttā, vivaṭṭanānupassanādayo nava ca visesetvā vuttā. Idaṃ nesaṃ nānattaṃ. Satta anupassanā pana akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā. "vasībhāvatā paññā"ti 2- ettha vuttavasiyo vissajjetuṃ vasīti pañca vasiyoti itthiliṅgavohārena vuttaṃ. Vaso eva vasīti vuttaṃ hoti. Puna puggalā- diṭṭhānāya desanāya tā vasiyo vissajjento āvajjanavasītiādimāha. Āvajjanāya vaso āvajjanavaso, so assa atthīti āvajjanavaSī. Esava nayo sesesu. Paṭhamaṃ jhānaṃ yatthicchakanti yattha yattha padese icchati gāme vā araññe vā, tattha tattha āvajjati. Yadicchakanti yadā yadā kāle sītakāle vā uṇhakāle vā, tadā @Footnote: 1 Sī. anupassanāvasena 2 khu.paṭi. 31/55/4

--------------------------------------------------------------------------------------------- page331.

Tadā āvajjati. Atha vā yaṃ yaṃ paṭhamaṃ jhānaṃ icchati paṭhavīkasiṇārammaṇaṃ vā sesārammaṇaṃ vā, taṃ taṃ āvajjati. Ekekakasiṇārammaṇassāpi jhānassa vasitānaṃ vuttattā purimayojanāyeva sundarataRā. Yāvaticchakanti yāvatakaṃ kālaṃ icchati accharāsaṅghātamattaṃ vā sattāhaṃ vā, tāvatakaṃ kālaṃ āvajjati. Āvajjanāyāti manodvārāvajjanāya. Dandhāyitattanti avasavattibhāvo, alasabhāvo vā. Samāpajjatīti paṭipajjati, appetīti attho. Adhiṭṭhātīti antosamāpattiyaṃ adhikaṃ katvā tiṭṭhati. Vuṭṭhānavasiyaṃ paṭhamaṃ jhānanti nissakkatthe upayogavacanaṃ, paṭhamajjhānāti attho. Paccavekkhatīti paccavekkhaṇajavanehi nivattitvā passati. Ayamettha pāḷivaṇṇanā. Ayaṃ pana atthappakāsanā:- paṭhamajjhānato vuṭṭhāya vitakkaṃ āvajjanato bhavaṅgaṃ upacchinditvā pavattāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhāva hoti. Ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriyeva labbhati. Ito paraṃ sīghatarā āvajjanavasī nāma natthi. Aññesaṃ pana anantarā bhavaṅgavāre gaṇanā natthi. Mahāmoggallānattherassa nandopanandadamane viya sīghaṃ samāpattisamāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ samāpattiṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva tato lahuṃ vuṭṭhānasamatthatā vuṭṭhānavasī nāma. Paccavekkhaṇāvasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti. Iti āvajjanāvasiyā siddhāya paccavekkhaṇavasī siddhā hoti, adhiṭṭhānavasiyā ca siddhāya vuṭṭhānavasī siddhā hoti. Evaṃ santepi "ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriye labbhatī"ti vuttattā pāṭihāriyakāle jhānaṅgapaccavekkhaṇānaṃ abhāvato nānāvidhavaṇṇādinimmānassa nānākasiṇavasena ijjhanto taṃtaṃkasiṇārammaṇaṃ

--------------------------------------------------------------------------------------------- page332.

Jhānaṃ samāpajjitukāmassa yathāruci lahuṃ tasmiṃ kasiṇe vuttanayena āvajjanapavattana- samatthatā āvajjanavasī, tadāvajjanavīthiyaṃyeva tassa tassa jhānassa appanāsamatthatā- samāpajjanasamatthatā samāpajjanāvaSī. Evaṃ hi vuccamāne yutti ca na virujjhati, vasīpaṭipāṭi ca yathākkameneva yujjati. Jhānaṅgapaccavekkhaṇāyaṃ pana "matthakappattāyeva pañca javanānī"ti vuttattā vuttanayena sattasupi javanesu javantesu paccavekkhaṇāvasīyeva hoti. Evaṃ sante "paṭhamajjhānaṃ āvajjatī"ti vacanaṃ na yujjatīti ce? yathā kasiṇe pavattaṃ jhānaṃ kāraṇopacārena kasiṇanti vuttaṃ, tathā jhānapaccayaṃ kasiṇaṃ "sukho buddhānaṃ uppādo"tiādīsu 1- viya phalopacārena jhānanti vuttaṃ. Yathāparicchinne kāle ṭhatvā vuṭṭhitassa niddāya pabuddhassa puna niddokkamane viya puna jhānokkamane satipi adhiṭṭhānavasīyeva nāma, yathāparicchedena vuṭṭhitassa pana vuṭṭhāne satipi vuṭṭhānavasī nāma hotīti ayaṃ tesaṃ viseso. Nirodhasamāpattiyā vibhāvanatthaṃ pana idaṃ pañhākammaṃ:- kā nirodhasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ kathaṃ vuṭṭhānaṃ, vuṭṭhitassa kiṃ ninnaṃ cittaṃ hoti, matassa ca samāpannassa ca ko viseso, nirodhasamāpatti kiṃ saṅkhatā asaṅkhatā lokiyā lokuttarā nipphannā anipphannāti? tattha kā nirodhasamāpattīti? yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti. Ke taṃ samāpajjanti, ke na samāpajjantīti? sabbepi puthujjanā sotā Pannā sakadāgāmino sukkhavipassakā ca anāgāmī arahanto na samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino ca khīṇāsavā ca samāpajjanti. @Footnote: 1 khu.dha. 25/194/51

--------------------------------------------------------------------------------------------- page333.

Kattha samāpajjantīti? pañcavokārabhave. Kasmā? anupubbasamāpatti- sabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na sakkā tattha samāpajjituṃ. Kasmā samāpajjantīti? saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭñeva dhamme Acittakā hutvā "nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā"ti samāpajjanti. Kathañcassā samāpajjanaṃ hotīti samathavipassanāvasena ussakkitvā katapubba- kiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yo vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavasena ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhePo. Ayaṃ pana vitthāro:- idha bhikkhu nirodhaṃ samāpajjitukāmo katabhattakicco sudhotahatthapādo vivitte okāse supaññatte āsane nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā panesā tividhā hoti saṅkhārapariggaṇhanakavipassanā phalasamāpattivipassanā nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā hotu tikkhā vā, maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandā nātitikkhāva vaṭṭati. Tasmā esa nātimandāya nātitikkhāya vipassanāya tesaṃ saṅkhāre vipassati, tato dutiyaṃ jhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato tatiyaṃ jhānaṃ .pe. Tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti nānābaddhaavikopanaṃ saṃghapaṭimānanaṃ satthupakkosanaṃ addhānaparicchedanti.

--------------------------------------------------------------------------------------------- page334.

Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsanagehaṃ vā aññaṃ vā pana kiñci parikkhārajātaṃ, taṃ yathā na kuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhānavidhānaṃ:- idañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undūrādīhi khajjatū"ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi vinassati. Idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekabaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva 1- naṃ rakkhati. Saṃghapaṭimānananti bhikkhusaṃghapaṭimānanaṃ udikkhanaṃ. Yāva so bhikkhu āgacchati, tāva saṃghakammassa akaraṇanti attho. Ettha ca na paṭimānanaṃ etassa pubbakiccaṃ, paṭimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ:- "sace mayaṃ sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṃgho apalokanakammādīsu 2- kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī"ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, saṃgho ca sannipatitvā taṃ apassanto "asuko bhikkhu kuhin"ti pucchitvā "nirodhaṃ samāpanno"ti vutte kiñci bhikkhuṃ peseti "gaccha taṃ saṃghassa vacanena pakkosā"ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā "saṃgho taṃ āvuso paṭimānetī"ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṃghassa āṇā nāma. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ. Satthupakkosananti idhāpi satthu pakkosanāvajjanameva imassa pubbakiccaṃ. Tasmā tampi evaṃ āvajjitabbaṃ:- "sace mayaṃ sattāhaṃ nirodhaṃ samāpajjitvā @Footnote: 1 samāpattivaseneva, visuddhi. 3/366-7 (syā) @2 ñattikammādīsu, visuddhi. 3/367 (syā)

--------------------------------------------------------------------------------------------- page335.

Nisinne satthā otiṇṇe vatthusmiṃ sikkhāpadaṃ paññāpeti. Tathārūpāya vā aṭṭhuppattiyā dhammaṃ deseti. Yāva maṃ koci āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī"ti. Evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, satthā ca saṃghe sannipatite taṃ apassanto "asuko bhikkhu kuhin"ti pucchitvā "nirodhaṃ samāpanno"ti vutte kiñci bhikkhuṃ peseti "gaccha taṃ mama vacanena pakkosā"ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā "satthā āyasmantaṃ āmantetī"ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukaṃ hi satthu pakkosanaṃ. Tasmā taṃ āvajjitvā yathā paṭhamameva vuṭṭhāti, evaṃ samāpajjitabbaṃ. Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā hi bhikkhunā addhāna- paricchedesu kusalena bhavitabbaṃ. "attano āyusaṅkhārā sattāhaṃ pavattissanti, na pavattissantī"ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ paṭibāhituṃ na sakkoti. Antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesaṃ hi anāvajjitumpi vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya imaṃ pubbakiccaṃ katvā nevasaññāyatanaṃ samāpajjati. Athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati. Kasmā panassa dvinnaṃ cittānaṃ upari cittāni nappavattantīti? nirodhassa payogattā. Idaṃ hi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubba- nirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari nappavattanti. Kathaṃ ṭhānanti? evaṃ samāpannāya panassā kālaparicchedavasena ceva antarā Āyukkhayasaṃghapaṭimānanasatthupakkosanābhāvena ca ṭhānaṃ hoti.

--------------------------------------------------------------------------------------------- page336.

Kathaṃ vuṭṭhānanti? anāgāmissa anāgāmiphalasamāpattiyā arahato arahattaphalasamāpattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti. Vuṭṭhitassa kinninnaṃ cittaṃ hotīti? nibbānaninnaṃ. Vuttañhetaṃ "saññā- vedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran"ti. 1- Matassa ca samāpannassa ca ko visesoti? ayampi attho sutte vuttoyeva. Yathāha "yvāyaṃ āvuso mato kālaṅkato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā indriyāni paribhinnāni. Yvāyaṃ bhikkhu saññāvedayitanirodhasamāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā indriyāni aparibhinnānī"ti. 2- Kiṃ nirodhasamāpatti saṅkhatā asaṅkhatātiādipucchāyaṃ pana "saṅkhatā"tipi "asaṅkhatā"tipi "lokuttarā"tipi na vattabbā. Kasmā? sabhāvato natthitāya. Yasmā pana samāpajjantassa vasena samāpanno nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, na anipphannāti. Iti santā samāpatti ayaṃ ariyanisevitā. Diṭṭheva dhamme nibbāna- miti saṅkhamupāgatāti. Nirodhasamāpattiñāṇaniddesavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma.mū. 123/464/414 2 vippasannāni, Ma.mū. 12/457/406


             The Pali Atthakatha in Roman Book 47 page 328-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7334&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7334&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2431              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2855              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]