![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
35. Parinibbānañāṇaniddesavaṇṇanā [86] Parinibbānañāṇaniddese idhāti imasmiṃ sāsane. Sampajānoti sātthakasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imehi catūhi sampajaññehi sampajāno. Pavattanti sabbattha yathānurūpaṃ pariyuṭṭhānappavattaṃ anusayappavattañca. Pariyādiyatīti upacārappanāvasena vuttesu vikkhambhanavasena, vipassanāvasena vuttesu tadaṅgavasena, maggavasena vuttesu samucchedavasena khepeti appavattaṃ karoti. Peyyālamukhena hi dutiyādijhānasamāpattimahāvipassanāmaggā saṅkhittā. Yasmā etaṃ paccavekkhantassa pavattaṃ ñāṇaṃ nāma hoti, tasmā vikkhambhanaparinibbānaṃ tadaṅgaparinibbānasamucchedaparinibbānantipi vuttameva hoti. Etehi kilesaparinibbāna- paccavekkhaṇañāṇaṃ vuttaṃ. Atha vā panātiādīhi khandhaparinibbānapaccavekkhaṇañāṇaṃ niddisati. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyate "ahaṃ mamā"ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭhoti upādiseso, saha upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Saupādi sesā. Paṭhamaṃ vuttā, ayaṃ pana panupādisesā. Tāya anupādisesāya nibbānadhātuyā. Cakkhupavattanti cakkhupavatti cakkhusamudācāro. Pariyādiyatīti khepīyati maddīyatīti. Esa nayo sesesu. Parinibbānañāṇaniddesavaṇṇanā niṭṭhitā ------------The Pali Atthakatha in Roman Book 47 page 337. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7525 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7525 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=226 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2503 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2940 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2940 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]