ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    38. Vīriyārambhañāṇaniddesavaṇṇanā
     [89] Vīriyārambhañāṇaniddese anuppannānanti ekasmiṃ attabhāve,
ekasmiṃ vā ārammaṇe anibbattānaṃ. Anamatagge hi saṃsāre anuppannā akusalā
nāma natthi, kusalā pana atthi. Pāpakānanti lāmakānaṃ. Akusalānaṃ
dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya.
Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Pahānāyāti pajahanatthāya.
Anuppannānaṃ kusalānaṃ dhammānanti imasmiṃ attabhāve anibbattapabbānaṃ
kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti imasmiṃ
attabhāve nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti avināsanatthāya
bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā.
Pāripūriyāti paripūraṇatthāya.
     Idāni akusalesu kāmacchandaṃ, kusalesu nekkhammaṃ visesetvā dassetuṃ
anuppannassa kāmacchandassātiādimāha. Tattha kāmacchandoti samādhippaṭipakkho
kāmarāgo. Nekkhammanti paṭhamajjhānasamādhi, paṭhamajjhānaṃ vā, sabbe evaṃ vā
kusalā dhammā nekkhammaṃ.
     Idāni sabbakilesānaṃ sabbakilesappaṭipakkhassa arahattamaggassa ca vasena
yojetvā dassetuṃ anuppannānaṃ sabbakilesānantiādimāha. Tattha uppannassa
arahattamaggassa ṭhitiyātiādīsu uppādakkhaṇe uppannassa arahattamaggassa
ṭhitikkhaṇabhaṅgakkhaṇavasena "ṭhitiyā"tiādiyojanā veditabbā. Vibhaṅgaṭṭhakathāyampi "yā
cassa pavatti, ayameva ṭhiti nāmā"ti 1- vuttaṃ. Keci pana "arahattamaggassa
pubbabhāgamaggo daṭṭhabbo"ti vadanti.
                   Vīriyārambhañāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 abhi.A. 2/404/323



             The Pali Atthakatha in Roman Book 47 page 342. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7633              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7633              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2597              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3032              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]