![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
38. Vīriyārambhañāṇaniddesavaṇṇanā [89] Vīriyārambhañāṇaniddese anuppannānanti ekasmiṃ attabhāve, ekasmiṃ vā ārammaṇe anibbattānaṃ. Anamatagge hi saṃsāre anuppannā akusalā nāma natthi, kusalā pana atthi. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti imasmiṃ attabhāve anibbattapabbānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti avināsanatthāya bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya. Idāni akusalesu kāmacchandaṃ, kusalesu nekkhammaṃ visesetvā dassetuṃ anuppannassa kāmacchandassātiādimāha. Tattha kāmacchandoti samādhippaṭipakkho kāmarāgo. Nekkhammanti paṭhamajjhānasamādhi, paṭhamajjhānaṃ vā, sabbe evaṃ vā kusalā dhammā nekkhammaṃ. Idāni sabbakilesānaṃ sabbakilesappaṭipakkhassa arahattamaggassa ca vasena yojetvā dassetuṃ anuppannānaṃ sabbakilesānantiādimāha. Tattha uppannassa arahattamaggassa ṭhitiyātiādīsu uppādakkhaṇe uppannassa arahattamaggassa ṭhitikkhaṇabhaṅgakkhaṇavasena "ṭhitiyā"tiādiyojanā veditabbā. Vibhaṅgaṭṭhakathāyampi "yā cassa pavatti, ayameva ṭhiti nāmā"ti 1- vuttaṃ. Keci pana "arahattamaggassa pubbabhāgamaggo daṭṭhabbo"ti vadanti. Vīriyārambhañāṇaniddesavaṇṇanā niṭṭhitā. @Footnote: 1 abhi.A. 2/404/323The Pali Atthakatha in Roman Book 47 page 342. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7633 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7633 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=237 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2597 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3032 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3032 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]