![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
40. Dassanavisuddhiñāṇaniddesavaṇṇanā [91] Dassanavisuddhiñāṇaniddese sabbe dhammā ekasaṅgahitā saṅkhatā- saṅkhatadhammā ekena saṅgahitā paricchinnā. Tathaṭṭhenāti bhūtaṭṭhena, attano attano sabhāvavasena vijjamānaṭṭhenāti attho. Anattaṭṭhenāti kārakavedaka- saṅkhātena attanā rahitaṭṭhena. Saccaṭṭhenāti avisaṃvādakaṭṭhena, attano sabhāvaññathattābhāvenāti attho. Paṭivedhaṭṭhenāti sabhāvato ñāṇato ñāṇena paṭivijjhitabbaṭṭhena. Idha lokuttarañāṇena asammohato ārammaṇato ca paṭivedho veditabbo. Abhijānanaṭṭhenāti lokikena ñāṇena asammohato ārammaṇato ca tesaṃ Tesaṃ dhammānaṃ sabhāvato abhijānitabbaṭṭhena. "sabbaṃ bhikkhave abhiññeyyan"ti 1- hi vuttaṃ. Parijānanaṭṭhenāti vuttanayeneva lokiyalokuttarehi ñāṇehi sabhāvato abhiññātānaṃ dhammānaṃ aniccādito niyyānādito ca paricchinditvā jānitabbaṭṭhena. "sabbaṃ bhikkhave pariññeyyan"ti hi vuttaṃ. Dhammaṭṭhenāti sabhāvadhāraṇādinā dhammaṭṭhena. Dhātuṭṭhenāti nijjīvatādinā dhātuṭṭhena. Ñātaṭṭhenāti lokiyalokuttarehi ñāṇehi ñātuṃ sakkuṇeyyaṭṭhena. Yathā daṭṭhuṃ sakkuṇeyyādinā atthena "diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpan"ti vuttaṃ, evamidhāpi ñātuṃ sakkuṇeyyaṭṭho ñātaṭṭhoti veditabbo. Sacchikiriyaṭṭhenāti ārammaṇato paccakkhakātabbaṭṭhena. Phusanaṭṭhenāti paccakkhakatassa ārammaṇato punappunaṃ phusitabbaṭṭhena. Abhisamayaṭṭhenāti lokikena ñāṇena abhisamāgantabbaṭṭhena. Kiñcāpi hi "tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, abhiññā paññā ñātaṭṭhe ñāṇaṃ, sacchikiriyā paññā phassanaṭṭhe ñāṇan"ti ekekameva ñāṇaṃ vuttaṃ, aṭṭhakathāyañca:- samavāye khaṇe kāle samūhe hetudiṭṭhisu paṭilābhe pahāne ca paṭivedhe ca dissatīti gāthāvaṇṇanāyaṃ abhisamayasaddassa paṭivedhattho vutto, idha pana yathāvuttena atthena tesaṃ nānattaṃ veditabbaṃ. Aṭṭhakathāyameva hi so lokiyañāṇavasena dhammābhisamayo vuttoti. Kāmacchando nānattanti vikkhepasabbhāvato nānārammaṇattā ca nānāsabhāvoti attho. Evaṃ sabbakilesā veditabbā. Nekkhammaṃ ekattanti cittekaggatāsabhāvato nānārammaṇavikkhepābhāvato ca ekasabhāvanti attho. Evaṃ sabbakusalā veditabbā. Idha peyyālena saṅkhittānaṃ byāpādādīnaṃ akusalānaṃ @Footnote: 1 saṃ. saḷā. 18/50/34 (syā) Yathāvuttena atthena nānattampi veditabbaṃ. Vitakkavicārādīnaṃ pana heṭṭhimānaṃ heṭṭhimānaṃ uparimato uparimato oḷārikaṭṭhena nānattaṃ veditabbaṃ. Yasmā ekasaṅgahitānānattekattānaṃ paṭivedho maggakkhaṇe saccappaṭivedhena sijjhati, tasmā "paṭivedho"ti padaṃ uddharitvā saccābhisamayaṃ dasseti. Pariññāpaṭivedhaṃ paṭivijjhatīti pariññābhisamayena abhisameti. Esa nayo sesesu. Saccābhisamayakālasmiṃ hi maggañāṇassa ekakkhaṇe pariññā pahānaṃ sacchikiriyā bhāvanāti cattāri kiccāni honti. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanā- bhisamayena abhisameti, nirodhaṃ sacchikiriyāsamayena abhisameti. Kiṃ vuttaṃ hoti? nirodhaṃ ārammaṇaṃ katvā kiccavasena cattāripi saccāni pāpuṇāti passati paṭivijjhatīti. Yathā orimaṃ tīraṃ pajahati. Evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā sotaṃ chindati, evaṃ samudayaṃ pajahati. Yathā bhaṇḍaṃ vahati. Evaṃ sahajātādipaccayatāya maggaṃ bhāveti. Yathā pārimaṃ tīraṃ appeti, evaṃ pārimatīrabhūtaṃ nirodhaṃ sacchikarontīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Dassanaṃ visujjhatīti taṃtaṃmaggavajjhakilesatamappahānena ñāṇadassanaṃ visuddhibhāvaṃ pāpuṇāti. Dassanaṃ visuddhanti tassa tassa phalassa ca uppādakkhaṇe tassa tassa maggañāṇassa kiccasiddhippattito ñāṇadassanaṃ visuddhibhāvappattaṃ hoti. Sabbadhammānaṃ ekasaṅgahitāya nānattekattapaṭivedhapaññāya maggaphalañāṇehi siddhito ante maggaphalañāṇāni vuttāni. Dassanavisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 47 page 343-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7669 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7669 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=242 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2634 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3077 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3077 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]