ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page350.

44-49. Vivaṭṭañāṇachakkaniddesavaṇṇanā [95] Vivaṭṭañāṇachakkaniddese nekkhammādhipatattā paññāti nekkhammaṃ adhikaṃ katvā nekkhammādhikabhāvena pavattā paññā. Kāmacchandato paññāya vivaṭṭatīti nekkhammādhipatikatapaññāya sampayuttapaññāya hetubhūtāya, kāraṇabhūtāya vā kāmacchandato vivaṭṭati parāvattati, parammukhī hotīti attho. Esa nayo sesesu. [96] Kāmacchando nānattanti kāmacchando santavuttitāya abhāvato na ekasabhāvo. Nekkhammaṃ ekattanti nekkhammaṃ santavuttibhāvato ekasabhāvo. Nekkhammekattaṃ cetayatoti kāmacchande ādīnavadassanena nekkhammaṃ pavattayato. Kāmacchandato cittaṃ vivaṭṭatīti diṭṭhādīnavato kāmacchandato nekkhammakkhaṇe cittaṃ vivaṭṭati. Esa nayo sesesu. [97] Kāmacchandaṃ pajahantoti nekkhammappavattikkhaṇe kāmacchandaṃ vikkhambhanappahānena pajahanto. Nekkhammavasena cittaṃ adhiṭṭhātīti paṭiladdhassa nekkhammassa vasena taṃsampayuttacittaṃ adhitiṭṭhati adhikaṃ karonto tiṭṭhati, pavattetīti attho. Esa nayo sesesu. [98] Cakkhuṃ suññaṃ attena vāti bālajanaparikappitassa kārakavedaka- saṅkhātassa attano abhāvā cakkhuṃ attena suññaṃ. Yaṃ hi yattha na hoti tena taṃ suññaṃ nāma hoti. Attaniyena vāti attano sabhāveneva santakassapi abhāvā 1- attano santakeneva suññaṃ. Lokassa attāti ca attaniyanti ca ubhayathā gāhasambhavato tadubhayaggāhappaṭisedhanatthaṃ attābhāvo attaniyābhāvo ca vutto. Niccena vāti bhaṅgaṃ atikkamitvā tiṭṭhantassa kassaci abhāvato niccena ca suññaṃ. Dhuvena vāti pavattikkhaṇepi thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena @Footnote: 1 Sī. attano sabhāveneva attano santakassa kassaci sabhāvo

--------------------------------------------------------------------------------------------- page351.

Vāti sabbakālepi vijjamānassa kassaci abhāvato sassatena ca suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena dvidhā aparivattamānapakatikassa kassaci abhāvato avipariṇāmadhammena ca suññaṃ. Atha vā niccabhāvena ca dhuvabhāvena ca sassatabhāvena ca avipariṇāmadhammabhāvena ca suññanti attho. Samuccayatthe vāsaddo. Yathābhūtaṃ jānato passatoti iccevaṃ anattānupassanāñāṇena yathāsabhāvena jānantassa cakkhunā viya ca passantassa. Cakkhābhinivesato ñāṇaṃ vivaṭṭatīti cakkhuṃ attāti vā attaniyanti vā pavattamānato diṭṭhābhinavesato tadaṅgappahānavasena ñāṇaṃ vivaṭṭati. Esa nayo sesesu. [99] Nekkhammena kāmacchandaṃ vossajjatīti nekkhammalābhī puggalo nekkhammena tappaṭipakkhaṃ kāmacchandaṃ pariccajati. Vossagge paññāti kāmacchandassa ca vossaggabhūte taṃsampayuttā paññā. Esa nayo sesesu. Pīḷanaṭṭhādayo heṭṭhā vuttatthā eva. Parijānanto vivaṭṭatīti puggalādiṭṭhānā desanā, maggasamaṅgī puggalo dukkhassa catubbidhaṃ atthaṃ kiccavasena parijānanto dubhato vuṭṭhānavasena vivaṭṭati, ñāṇavivaṭṭanepi ñāṇasamaṅgī vivaṭṭatīti vutto. [100] Tathaṭṭhe paññāti etassa puggalasseva tathaṭṭhe vivaṭṭanā paññā. Esa nayo sesesu. Idāni maggakkhaṇe eva kiccavasena ākāranānatto cha vivaṭṭañāṇāni dassetuṃ saññāvivaṭṭotiādimātikaṃ ṭhapetvā taṃ atthato vibhajjanto sañjānanto vivaṭṭatītiādimāha. Tattha sañjānanto vivaṭṭatīti saññā vivaṭṭoti yasmā pubbabhāge nekkhammādiṃ adhipatiko sañjānanto yogī pacchā nekkhammasampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ saññāvivaṭṭo nāmāti attho. Cetayanto vivaṭṭatīti cetovivaṭṭoti yasmā yogī nekkhammekattādīni cetayanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, @Footnote: 1 Ma. sabbathāpi

--------------------------------------------------------------------------------------------- page352.

Tasmā taṃ ñāṇaṃ cetovivaṭṭo nāmāti attho. Vijānanto vivaṭṭatīti cittavivaṭṭoti yasmā yogī nekkhammādivasena cittādhiṭṭhānena vijānanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cittavivaṭṭo nāmāti attho. Ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭoti yasmā yogī chabbidhaṃ ajjhattikāyatanaṃ anattānupassanāñāṇena suññato viditaṃ karonto teneva ñāṇena diṭṭhābhinivesato vivaṭṭati, tasmā taṃ ñāṇaṃ ñāṇavivaṭṭo nāmāti attho. Vossajjanto vivaṭṭatīti vimokkhavivaṭṭoti yasmā yogī nekkhammādīhi kāmacchandādīni vossajjanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ vimokakhavivaṭṭo nāmāti attho. Tathaṭṭhe vivaṭṭatīti saccavivaṭṭoti yasmā yogī catubbidhe tathaṭṭhe dubhatovuṭṭhānavasena vivaṭṭati, tasmā maggañāṇaṃ saccavivaṭṭo nāmāti attho. Maggañāṇameva vā tathaṭṭhe dubhato vuṭṭhānabhāvena vivaṭṭatīti saccavivaṭṭoti attho. Yattha saññāvivaṭṭotiādi saccavivaṭṭañāṇaniddese vuttattā saccavivaṭṭa- ñāṇakkhaṇameva sandhāya vuttanti veditabbaṃ. Maggakkhaṇeyeva hi sabbāni yujjanti. Kathaṃ? ñāṇavivaṭṭe ñāṇaṃ hi vajjetvā sesesu ariyamaggo sarūpeneva āgato. Vipassanākiccassa pana maggeneva sijjhanato vipassanākiccasiddhivasena ñāṇavivaṭṭa- ñāṇampi maggakkhaṇe yujjati. Maggañāṇeneva vā "cakkhu suññan"tiādi kiccavasena paṭividdhameva hotīti maggakkhaṇe taṃ ñāṇaṃ vattuṃ yujjatiyeva. Atthayojanā panettha "yattha maggakkhaṇe saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha maggakkhaṇe cetovivaṭṭo, tattha saññāvivaṭṭo"ti evamādinā nayena sabbasaṃsandanesu yojanā kātabbā. Atha vā saññāvivaṭṭacetovivaṭṭacittavivaṭṭavimokkhavivaṭṭesu ca catunnaṃ ariyamaggānaṃ āgatattā saccavivaṭṭo āgatoyeva hoti. Ñāṇavivaṭṭo ca saccavivaṭṭeneva kiccavasena siddho hoti. Saññācetocittavimokkhavivaṭṭesveva ca peyyālavitthāriyamāne "anattānupassanādhipattattā paññā abhinivesato saññāya vivaṭṭatīti adhipattattā

--------------------------------------------------------------------------------------------- page353.

Paññā saññāvivaṭṭe ñāṇan"ti ca, "abhiniveso nānattaṃ, anattānupassanā ekattaṃ. Anattānupassanekattaṃ cetayato abhinivesato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇan"ti ca, "abhinivesaṃ pajahanto anattānupassanāvasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇan"ti ca, "anattānupassanāya abhinivesaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇan"ti ca pāṭhasambhavato ñāṇavivaṭṭe ñāṇampi tesu tesu āgatameva hoti. Ñāṇavivaṭṭe ca anattānupassanāya vuṭṭhāya ariyamaggaṃ paṭiladdhassa kiccavasena 1- "cakkhu suññaṃ attena vā attaniyena vā"tiādiyujjanato saccavivaṭṭo labbhati, tasmā ekekasmiṃ vivaṭṭe sesā pañca pañca. Vivaṭṭā labbhanti. Tasmā evaṃ 2- "yattha saññāvivaṭṭo, tattha cetovivaṭṭo"tiādikāni saṃsandanāni vuttānīti veditabbaṃ. Vivaṭṭañāṇachakkaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 350-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7809&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7809&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3144              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]