ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     50. Iddhividhañāṇaniddesavaṇṇanā
     [101] Iddhividhañāṇaniddese idha bhikkhūti imasmiṃ sāsane bhikkhu.
Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko samādhi, chandādhiko vā
samādhi chandasamādhi, kattukammayatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ.
Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ
adhivacanaṃ. Catukiccasādhanavasena bahuvacanaṃ kataṃ. Samannāgatanti chandasamādhinā ca
padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā vijjhanaṭṭhena,
ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena
@Footnote: 1 Sī. cittavasena    2 Ma. tasmā eva.

--------------------------------------------------------------------------------------------- page354.

Idadhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhāna- saṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Vuttaṃ hi iddhipādavibhaṅge suttantabhājanīye "iddhipādoti tathābhūtassa vedanākkhandho .pe. Viññāṇakkhandho"ti. 1- Abhidhammabhājanīye ca "iddhipādoti tathābhūtassa phasso vedanā .pe. Paggāho avikkhepo"ti 2- vuttaṃ. Tasmā "sesacittacetasikarāsin"ti ettha chandasamādhipadhānasaṅkhāresu ekekaṃ iddhiṃ katvā dvīhi dvīhi saha sesavacanaṃ katanti veditabbaṃ. Evaṃ hi cattāro khandhā sabbe ca phassādayo dhammā saṅgahitā honti. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Evamekekasmiṃ iddhipāde chandādayo vīriyādayo cittādayo vīmaṃsādayoti tayo dhammā iddhīpi honti iddhipādāpi, sesāva pana sampayuttakā cattāro khandhā iddhipādāyeva. Yasmā vā ime tayo tayo dhammā sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā tehi, tasmā tena pariyāyena sabbe cattāropi khandhā ijjhanaṭṭhena iddhi nāma honti, patiṭṭhaṭṭhena pādā nāmātipi veditabbaṃ. Vīriyasamādhipadhānasaṅkhārasamannāgatanti ettha pana vīriyanti ca padhānasaṅkhāroti ca ekoyeva. Kasmā dvidhā vuttanti ce? vīriyassa adhipatibhāvadassanavasenettha paṭhamaṃ vīriyaggahaṇaṃ kataṃ, tasseva catukiccasādhakattadassanatthaṃ padhānasaṅkhāravacanaṃ kataṃ. Evaṃ dvidhā vuttā eva cetthāpi tayo tayo dhammāti vuttaṃ. Keci pana "vibhaṅge `iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā'ti 1- vuttattā iddhi nāma anipphannā, iddhipādo nipphanno"ti vadanti. Idha pana iddhīpi iddhipādopi nipphannoti lakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iddhi samiddhītiādīhi ijjhanākārena dhammā eva vuttāti veditabbaṃ. @Footnote: 1 abhi.vi. 35/434/261 2 abhi.vi. 35/447/266

--------------------------------------------------------------------------------------------- page355.

Bhāvetīti āsevati. Suttantabhājanīye 1- viya idhāpi iddhipādabhāvanā lokiyā eva. Tasmā iddhividhaṃ tāva sampādetukāmo lokiyaṃ iddhipādaṃ bhāvento paṭhavīkasiṇādīsu aṭṭhasu kasiṇesu adhikatavasippattaaṭṭhasamāpattiko kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato aṅgasaṅkantikato ārammaṇasaṅkantikato aṅgārammaṇasaṅkantikato aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi cittaṃ paridametvā chandasīsavīriyasīsa- cittasīsavīmaṃsāsīsavasena punappunaṃ jhānaṃ samāpajjati. Aṅgārammaṇavavatthānampi keci icchanti. Pubbahetusampannena pana kasiṇesu catukkajhānamatte ciṇṇavasināpi kātuṃ vaṭṭatīti taṃ taṃ iddhipādasamādhiṃ bhāvento "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā"tiādikaṃ 2- catuppakāraṃ vīriyaṃ adhiṭṭhāti, vīriyassa ca hānivudadhiyo ñatvā vīriyasamattaṃ adhiṭṭhāti. So evaṃ catūsu iddhipādesu cittaṃ paribhāvetvā iddhividhaṃ sampādeti. So imesu catūsu iddhipādesūtiādīsu soti so bhāvitacaturiddhipādo bhikkhu. Catūsu iddhipādesu cittaṃ paribhāvetīti punappunaṃ chandādīsu ekekaṃ adhipatiṃ katvā jhānasamāpajjavasena tesu cittaṃ paribhāveti nāma, chandādivāsanaṃ gāhāpetīti attho. Paridametīti nibbisevanaṃ karoti. Purimaṃ pacchimassa kāraṇavacanaṃ. Paribhāvitaṃ hi cittaṃ paridamitaṃ hotīti. Muduṃ karotīti tathā dantaṃ cittaṃ vasippattaṃ karoti. Vase vattamānaṃ hi cittaṃ "mudun"ti vuccati. Kammaniyanti kammakkhamaṃ kammayoggaṃ karoti. Muduṃ hi cittaṃ kammaniyaṃ hoti, sudhantamiva suvaṇṇaṃ, idha pana iddhividhakammakkhamaṃ. Soti so paribhāvitacitto bhikkhu. Kāyampi citte samodahatītiādi iddhikaraṇakāle yathāsukhaṃ cittacārassa ijjhanatthaṃ yogavidhānaṃ dassetuṃ vuttaṃ. Tattha kāyampi citte @Footnote: 1 abhi.vi. 35/431/260 2 abhi.vi. 35/390/249

--------------------------------------------------------------------------------------------- page356.

Samodahatīti attano karajakāyampi pādakajjhānacitte samodahati paveseti āropeti, kāyaṃ cittānugatikaṃ karotīti attho. Evaṃ karaṇaṃ adissamānena kāyena gamanassa upakārāya hoti. Cittampi kāye samodahatīti pādakajjhānacittaṃ attano karajakāye samodahati āropeti, cittampi kāyānugatikaṃ karotīti attho. Evaṃ karaṇaṃ dissamānena kāyena gamanassa upakārāya hoti. Samādahatītipi pāṭho, patiṭṭhāpetīti attho. Kāyavasena cittaṃ pariṇāmetīti pādakajjhānacittaṃ gahetvā karajakāye āropeti kāyānugatikaṃ karoti, idaṃ cittaṃ kāye samodahanassa vevacanaṃ. Cittavasena kāyaṃ pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti, idaṃ kāyaṃ citte samodahanassa vevacanaṃ. Adhiṭṭhātīti "evaṃ hotū"ti adhiṭṭhāti. Samodahanassa atthavivaraṇatthaṃ pariṇāmo vutto, pariṇāmassa atthavivaraṇatthaṃ adhiṭṭhānaṃ vuttaṃ. Yasmā samodahatīti mūlapadaṃ, pariṇāmeti adhiṭṭhātīti tassa atthaniddesapadāni, tasmā tesaṃ dvinnaṃyeva padānaṃ vasena pariṇāmetvāti adhiṭṭhahitvāti vittaṃ, na vuttaṃ, samodahitvāti. Sukhasaññañca lahusaññañca kāye okkamitvā viharatīti catutthajjhānena sahajātasukhasaññañca lahusaññañca samāpajjanavasena karajakāye okkamitvā pavesetvā viharati. Tāya saññāya okkantakāyassa panassa karajakāyopi tulapicu viya lahuko hoti. Soti so katayogavidhāno bhikkhu. Tathā bhāvitena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, hetuatthe vā, tathā bhāvitena cittena hetubhūtenāti attho. Parisuddhenāti upekkhāsatipārisuddhibhāvato parisuddhena. Parisuddhattāyeva pariyodātena, pabhassarenāta attho. Iddhividhañāṇāyāti iddhikoṭṭhāse, iddhivikappe vā ñāṇatthāya. Cittaṃ abhinīharatīti so bhikkhu vuttappakāravasena tasmiṃ citte abhiññāpādake jāte iddhividhañāṇādhigamatthāya parikammacittaṃ abhinīharati, kasiṇārammaṇato apanetvā iddhi- vidhābhimukhaṃ peseti. Abhininnāmetīti adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karoti.

--------------------------------------------------------------------------------------------- page357.

Soti so evaṃ katacittābhinīhāro bhikkhu. Anekavihitanti anekavidhaṃ nānappakārakaṃ. Iddhividhanti iddhikoṭṭhāsaṃ, iddhivikappaṃ vā. Paccanubhotīti paccanubhavati, phasseti sacchikaroti pāpuṇātīti attho. [102] Idānissa anekavihitabhāvaṃ dassento ekopi hutvātiādimāha. Tattha ekopi hutvāti iddhikaraṇato pubbe pakatiyā ekopi hutvā. Bahudhā hotīti bahunnaṃ santike caṅkamitukāmo vā, sajjhāyaṃ vā kattukāmo, pañhaṃ vā pucchitukāmo hutvā satampi sahassampi hoti. Kathaṃ panāyamevaṃ hoti? iddhiyā bhūmipādapadamūlabhūte dhamme sampādetvā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati, "sataṃ homi sataṃ homī"ti parikammaṃ katvā pana pādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyaṃ hi "ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatī"ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavaseneva, 1- no paṇṇattivasena. Aṭhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā, taṃ paṭhamappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ. Tattha ye te bahū nimmitā, te aniyāmetvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karoti. Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye keci majjhimavaye keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare padabhāṇadhammakathāsarabhaññapañhāvissajjanarajanapacanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya @Footnote: 1 Sī. vaṇṇanāvasena

--------------------------------------------------------------------------------------------- page358.

"ettakā bhikkhū paṭhamavayā hontū"tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icchitappakārāyeva hontīti. Esa nayo "bahudhāpi hutvā eko hotī"tiādīsu. Ayaṃ pana viseso:- iminā hi bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna "ekova hutvā caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī"ti cintetvā vā "ayaṃ vihāro appabhikkhuko, sace keci āgamissanti, kuto ime ettakā ekasadisā bhikkhū addhā therassa esānubhāvoti maṃ jānissantī"ti appicchatāya vā antarāva "eko homī"ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya "eko homī"ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya "eko homī"ti adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva eko hoti. Āvibhāvanti pākaṭabhāvaṃ karotīti attho. Tirobhāvanti paṭicchannabhāvaṃ karotīti attho. Āvibhāvaṃ paccanubhoti, tirobhāvaṃ paccanubhotīti purimena vā sambandho. Tatrāyaṃ iddhimā āvibhāvaṃ kattukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭṭaṃ karoti, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? ayaṃ hi yathāpaṭicchannopi dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānato vuṭṭhāya "idaṃ andhakāraṃ ālokajātaṃ hotū"ti vā, "idaṃ paṭicchannaṃ vivaṭṭaṃ hotū"ti vā, "idaṃ anāpāthaṃ āpāthaṃ hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā 1- yathāadhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti, sayampi passitukāmo passati. Tirobhāvaṃ kattukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? ayaṃ hi yathā paṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ @Footnote: 1 adhiṭṭhānacittena, visuddhi. 2/223-4 (syā)

--------------------------------------------------------------------------------------------- page359.

Vā kattukāmo pādakajjhānā vuṭṭhahitvā "idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū"ti vā, "idaṃ appaṭicchannaṃ paṭicchannaṃ hotū"ti vā, "idaṃ āpāthaṃ anāpāthaṃ hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti, sayampi apassitukāmo na passati. Apica sabbampi pākaṭapāṭihāriyaṃ āvibhāvo nāma, apākaṭapāṭihāriyaṃ tirobhāvo nāma. Tattha pākaṭapāṭihāriye iddhipi paññāyati iddhimāpi. Taṃ yamakapāṭihāriyena dīpetabbaṃ. Apākaṭapāṭihāriye iddhiyeva paññāyati. Na iddhimā. Taṃ yamakasuttena 1- ca brahmanimantanikasuttena 2- ca dīpetabbaṃ. Tirokuḍḍanti parakuḍḍaṃ, kuḍḍassa parabhāganti vuttaṃ hoti. Esa nayo tiropākāratiropabbatesu. Kuḍḍoti ca gehabhitti. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno. Seyyathāpi ākāseti ākāse viya. Evaṃ gantukāmena pana ākāsakasiṇaṃ samāpajjitvā vuṭṭhāya kuḍḍaṃ vā pākāraṃ vā pabbataṃ vā āvajjitvā kataparikammena "ākāso hotū"ti adhiṭṭhātabbo, ākāso hoti. Adho otaritukāmassa, uddhaṃ vā ārohitukāmassa susiro hoti, vinivijjhitvā gantukā- massa chiddo. So tattha asajjamāno gacchati. Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? doso natthi. Puna samāpajjitvā adhiṭṭhānaṃ hi upajjhāyassa santike nissayaggahaṇasadisaṃ hoti. Iminā pana bhikkhunā "ākāso hotū"ti adhiṭṭhitattā ākāso hotiyeva. Purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānametaṃ. Aññena iddhimatā nimmite pana paṭhamaṃ nimmānaṃ balavaṃ hoti. Itarena tassa uddhaṃ vā adho vā gantabbaṃ. @Footnote: 1 cha.Ma. mahakasuttena, saṃ.saḷā. 18/554-7/356-7 (syā) @2 Ma.mū. 12/501/442

--------------------------------------------------------------------------------------------- page360.

Paṭhaviyāpi ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ, nimujjanti saṃsīdanaṃ, ummujjañca nimujjañca ummujjanimujjaṃ. Evaṃ kattukāmena pana āpo- kasiṇaṃ samāpajjitvā vuṭṭhāya "ettake ṭhāne paṭhavī udakaṃ hotū"ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinne ṭhāne paṭhavī udakameva hoti. So tattha ummujjanimujjaṃ karoti seyyathāpi udake. Na kevalañca ummujjanimujjameva, nhānapānamukhadhovanabhaṇḍakadhovanādīsu yaṃ yaṃ icchati, taṃ taṃ karoti. Na kevalañca udakameva karoti, sappitelamadhuphāṇitādīsupi yaṃ yaṃ icchati, taṃ taṃ "idañca idañca ettakaṃ hotū"ti āvajjitvā parikammaṃ katvā adhiṭṭhahantassa yathādhiṭṭhitameva hoti. Uddharitvā bhājanagataṃ karontassa sappi sappiyeva hoti, telādīni telādīniyeva, udakaṃ udakameva. So tattha temitukāmova temeti, na temitukāmo na temeti. Tasseva ca sā paṭhavī udakaṃ hoti, sesajanassa paṭhavīyeva. Tattha manussā pattikāpi gacchanti, yānādīhipi gacchanti, kasikammādīnipi karontiyeva. Sace panāyaṃ "tesampi udakaṃ hotū"ti icchati, hotiyeva. Paricchinnakālaṃ pana atikkamitvā yaṃ pakatiyā ghaṭataḷākādīsu udakaṃ, taṃ ṭhapetvā avasesaṃ paricchinnaṭṭhānaṃ paṭhavīyeva hoti. Udakepi abhijjamāne gacchatīti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana paṭhavīkasiṇaṃ samāpajjitvā vuṭṭhāya "ettake ṭhāne udakaṃ paṭhavī hotū"ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinnaṭṭhāne udakaṃ paṭhavīyeva hoti, so tattha gacchati seyyathāpi paṭhaviyaṃ. Na kevalañca gacchati, yaṃ yaṃ iriyāpathaṃ icchati, taṃ taṃ kappeti. Na kevalañca paṭhavimeva karoti, maṇisuvaṇṇa- pabbatarukkhādīsupi yaṃ yaṃ icchati, taṃ taṃ vuttanayeneva āvajjitvā adhiṭṭhāti, yathādhiṭṭhitameva hoti. Tasseva ca taṃ udakaṃ paṭhavī hoti, sesajanassa udakameva.

--------------------------------------------------------------------------------------------- page361.

Macchakacchapā ca udakakākādayo ca yathāruci vicaranti. Sace panāyaṃ aññesampi manussānaṃ taṃ paṭhaviṃ kātuṃ icchati, karotiyeva. Yathāparicchinnakālātikkamena pana udakameva hoti. Ākāsepi pallaṅkena caṅkamatīti antalikkhe samantato ūrubaddhāsanena gacchati. Pakkhī sakuṇoti pakkhehi yutto sakuṇo, na aparipuṇṇapakkho lūnapakkho vā. Tādiso hi ākāse gantuṃ na sakkoti. Evamākāse gantukāmena paṭhavīkasiṇaṃ samāpajjitvā vuṭṭhāya sace nisinno gantumicchati, pallaṅkappamāṇaṃ ṭhānaṃ paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Sace nipanno gantukāmo hoti, mañcappamāṇaṃ, sace padasā gantukāmo hoti, maggappamāṇanti evaṃ yathānurūpaṃ ṭhānaṃ paricchinditvā vuttanayeneva "paṭhavī hotū"ti adhiṭṭhātabbaṃ. Saha adhiṭṭhānā paṭhavīyeva hoti. Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ. Kasmā? yasmā antarā utusamuṭṭhānā pabbatarukkhādayo honti, nāga- supaṇṇādayo vā usūyantā māpenti, tesaṃ dassanatthaṃ. Te pana disvā kiṃ kātabbanti? pādakajjhānaṃ samāpajjitvā vuṭṭhāya "ākāso hotū"ti parikammaṃ katvā adhiṭṭhātabbaṃ. Apica okāse orohanatthampi iminā dibbacakkhulābhinā bhavitabbaṃ. Ayaṃ hi sace anokāse nhānatitthe vā gāmadvāre vā ārohati, mahājanassa pākaṭo hoti, tasmā dibbacakkhunā passitvā anokāsaṃ vajjetvā okāse otaratīti. Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāveti ettha candimasūriyānaṃ dvācattālīsayojanasahassoparicaraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe āloka- pharaṇena mahānubhāvatā veditabbā, evaṃ uparicaraṇaālokapharaṇehi vā mahiddhike, teneva mahiddhikattena mahānubhāve. Parāmasatīti pariggaṇhāti, ekadese vā phussati. Parimajjatīti samantato ādāsatalaṃ viya parimajjati. Ayaṃ panassa iddhi

--------------------------------------------------------------------------------------------- page362.

Abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, "hatthapāse hotū"ti adhiṭṭhāti. Adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ vāti? upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā passayati. Yathā ca eko, evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa tatheva icchati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa gamanaṃ ālokakaraṇañca hoti. Tathūpametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ āvibhavissatīti. Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 353-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7889&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7889&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2797              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3241              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3241              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]