ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   51. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā
     [103] Sotadhātuvisuddhiñāṇaniddese dūrepi saddānantiādi dibbasotaṃ
uppādetukāmassa ādikammikassa bhikkhuno upāyasandassanatthaṃ vuttaṃ. Tattha dūrepi
saddānaṃ saddanimittanti dūre sattānaṃ antare saddaṃ. Saddoyeva hi nimittakaraṇa-
vasena saddanimittaṃ. "dūre"ti vuttepi pakatisotassa āpāthaṭṭhāneyeva. Oḷārikānanti
Thūlānaṃ. Sukhumānanti aṇūnaṃ. Saṇhasaṇhānanti saṇhatopi saṇhānaṃ,
atisaṇhānanti attho. Etena paramasukhumā saddā vuttā honti. Imaṃ ñāṇaṃ
uppādetukāmena ādikammikena jhāyinā abhiññāpādakajjhānaṃ samāpajjitvā
vuṭṭhāya parikammasamādhicittena paṭhamataraṃ pakatisotapathe dūre oḷāriko araññe
sīhādīnaṃ saddo āvajjitabbo. Vihāre ghaṇḍisaddo 1- bherisaddo saṅkhasaddo
sāmaṇeradaharabhikkhūnaṃ sabbathāmena sajjhāyantānaṃ sajjhāyanasaddo pakatikathaṃ
kathentānaṃ "kiṃ bhante, kiṃ āvuso"tiādisaddo sakuṇasaddo vātasaddo padasaddo
pakakuthitaudakassa cicciṭāyanasaddo ātape sussamānatālapaṇṇasaddo kunthakipillikādi-
saddoti evaṃ sabboḷārikato pabhuti yathākkamena sukhumasukhumasaddā āvajjitabbā.
     Evaṃ karontena ca puratthimādīsu dasasu disāsu kamena ekekissā disāya
saddanimittaṃ vuttanayena manasikātabbaṃ. Manasikarontena ca ye saddā pakatisotassa
suyyati, tesu pakatisotamodhāya manodvārikena cittena manasikātabbaṃ. Tassa te
saddā pakaticittassāpi pākaṭā honti, parikammasamādhicittassa pana ativiya pākaṭā
honti. Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti
tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe
cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammopacārā-
nulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacara-
catutthajjhānikaṃ. Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ
dibbasotadhātu. Taṃ thāmagataṃ karontena "etthantare saddaṃ suṇāmī"ti ekaṅgulamattaṃ
paricchinditvā vaḍḍhetabbaṃ, tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbha-
pamukhapāsādapariveṇasaṃghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ, tato vā
bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ. Evaṃ adhigatābhiñño
@Footnote: 1 Sī. gaṇḍisaddo
Esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragate sadde puna pādakajjhānaṃ
asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāva
brahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthāpetu-
kāmatāya sati "ayaṃ saṅkhasaddo, ayaṃ bherisaddo"ti vavatthāpetuṃ sakkotiyeva.
Abhiññāñāṇena sute sātthake sadde pacchā kāmāvacaracittena atthaṃ jānāti.
Dibbasotaṃ pakatisotavatoyeva uppajjati, no badhirassa pacchā pakatisote vinaṭṭhepi
dibbasotaṃ na vinassatīti vadanti.
     So dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devānaṃ hi
sucaritakammābhinibbattā pittasemharudhirādīhi apalibuddhā upakkilesavimuttāya
dūrepi ārammaṇaṃ sampaṭicchannasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa
bhikkhuno vīriyabhāvanābalanibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā
dibbā. Apica dibbavihāravasena paṭiladdhattā, attanāva dibbavihārasannissitattāpi
dibbā, savanaṭṭhena nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇena ca sotadhātu
viyātipi sotadhātu. Tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya
nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavanena
mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattitvā ṭhitāya. Ubho sadde suṇātīti dve
sadde suṇāti. Katame dve? dibbe ca mānuse ca, devānañca manussānañca
saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti
ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi,
te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbanti.
                 Sotadhātuvisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 47 page 362-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8101              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8101              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3268              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]