ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                 53. Pubbenivāsānussatiñāṇaniddesavaṇṇanā
     [105] Pubbenivāsānussatiñāṇaniddese evaṃ pajānātītiādi catūsu
iddhipādesu paribhāvitacittassa pubbenivāsānussatiñāṇaṃ uppādetukāmassa
taduppādanavidhānadassanatthaṃ vuttaṃ. Kamato hi paṭiccasamuppādaṃ passitvā viññāṇa-
nāmarūpasaḷāyatanaphassavedanāsaṅkhātaṃ paccuppannaṃ phalasaṅkhepaṃ passati, tassa paccayaṃ purima-
bhave kammakilesasaṅkhātaṃ hetusaṅkhepaṃ passati, tassa paccayaṃ purimabhaveyeva phalasaṅkhepaṃ
passati, tassa paccayaṃ tatiyabhave hetu saṅkhepaṃ passati. Evaṃ paṭiccasamuppādadassanena
jātiparamparaṃ passati. Evaṃ bahūpakāro pubbenivāsānussatiñāṇassa paṭiccasamuppāda-
manasikāro. Tattha "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti idaṃ
paṭiccasamuppādaniddesassa uddesavacanaṃ. Etesaṃ aññataravacaneneva atthe siddhe dvidhā
vacanaṃ kasmāti ce? atthanānattasabbhāvato. Kathaṃ? imasmiṃ satīti imasmiṃ
paccaye vijjamāne. Idaṃ sabbapaccayānaṃ sādhāraṇavacanaṃ. Idaṃ hotīti idaṃ
paccayuppannaṃ bhavati. Idaṃ sabbapaccayuppannānaṃ hi sādhāraṇavacanaṃ. Iminā sakalena
vacanena ahetukavādo paṭisiddho hoti. Ye hi dhammā paccayasambhavā honti, na
paccayābhāvā, te ahetukā nāma na hontīti. Imassuppādāti imassa paccayassa
uppādahetu. Idaṃ sabbapaccayānaṃ uppādavantatā dīpanavacanaṃ. Idaṃ uppajjatīti idaṃ
paccayuppannaṃ uppajjati. Idaṃ sabbapaccuppannānaṃ tato uppajjamānatādīpanavacanaṃ.
Iminā sakalena vacanena sassatāhetukavādo paṭisiddho hoti. Ye hi uppādavanto
dhammā, te aniccā. Tasmā satipi sahetukatte aniccahetukā ete dhammā na
loke niccasammatapakatipurisādihetukāti vuttaṃ hoti.
     Yadidanti niddisitabbatthasandassanaṃ. Avijjāpaccayā saṅkhārāti ettha yaṃ
paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti
Uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho, avijjā
ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti
yojanā. Evaṃ sambhavantisaddassa sesapadehipi yojanā kātabbā. Sokādīsu ca
socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ. Uppādaṭṭhitivasena vā
dvedhā khanatītipi dukkhaṃ. Dumanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso.
Sambhavantīti nibbattanti. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva
kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa.
Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na
sattassa na sukhasubhādīnaṃ. Samudayoti nibbatti. Hotīti sambhavati.
     Tattha katamā avijjā? dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe
Aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante
aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu
aññāṇaṃ. Katame saṅkhārā? puññābhisaṅkhāro apuññābhisaṅkhāro āneñjā-
bhisaṅkhāro kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Aṭṭha kāmāvacarakusalacetanā pañca
rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro,
catasso arūpāvacaracetanā āneñjābhisaṅkhāro. Kāyasañcetanā kāyasaṅkhāro,
vacīsañcetanā vacīsaṅkhāro manosañcetanā cittasaṅkhāro.
     Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "ime saṅkhārā avijjāpaccayā
hontī"ti? avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ
appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ
sukhasaññāya gahetvā tasseva 1- hetubhūte tividhepi saṅkhāre ārabhati. Samudaye
aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetubhūte maññamāno
@Footnote: 1 abhi.A. 2/156
Ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese
dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu
nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi
saṅkhāre ārabhati.
     Apica so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarāroga-
maraṇādianekādīnavavokiṇṇampi apuññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa
adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya
maruppātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ pariṇāma-
dukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ
ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.
Kāmūpasevanādīsu ca vipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtāya
ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo
viya visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno
sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya
pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato,
tasmā jānitabbametaṃ "ime saṅkhārā avijjāpaccayā hontī"ti.
     Etthāha:- gaṇhāma tāva 1- etaṃ "avijjā saṅkhārānaṃ paccayo"ti. Kiṃ
panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti?
kiñci panettha 2- yadi tāva ekāva, ekakāraṇavādo āpajjati. Athaññe santi,
"avijjāpaccayā saṅkhārā"ti ekakāraṇaniddeso nupapajjatīti? na nupapajjati 3-
kasmā? yasmā:-
@Footnote: 1 visuddhi. 3/127 (syā) 2 visuddhi. 3/142 (syā) 3 Sī. nūpapajjati
            Ekaṃ na ekato idha       nānekamanekatopi no ekaṃ
            phalamatthi atthi pana eka-    hetuphaladīpane attho.
     Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā
desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuñca phalañca dīpeti.
Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu
saṅkhārakāraṇesu "assādānupassino viharato taṇhā pavaḍḍhatī"ti 1- ca, "avijjā-
samudayā āsavasamudayo"ti 2- ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti
padhānattā "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkhāro"ti
pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva
ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbaṃ.
     Etthāha:- evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ
puññāneñjābhisaṅkhārapaccayattaṃ yujjati? na hi nimbabījato ucchu uppajjatīti.
Kathaṃ na yujjati? lokasmiṃ hi:-
            viruddho cāviruddho ca      sadisāsadiso tathā
            dhammānaṃ paccayo siddho     vipākā eva te  ca na.
     Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi
samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhā-
viruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbo.
     Apica:-
@Footnote: 1 saṃ. ni. 16/52/82 2 Ma.mū. 12/104/75
            Cutūpapāte saṃsāre        saṅkhārānañca lakkhaṇe
            yo paṭiccasamuppanna-       dhammesu ca vimuyhati.
            Abhisaṅkharoti so ete     saṅkhāre tividhe yato
            avijjā paccayo tesaṃ      tividhānaṃ ayaṃ tato
            yathāpi nāma jaccandho      naro 1- apariṇāyako
            ekadāyāti maggena       ummaggenāpi ekadā.
            Saṃsāre saṃsaraṃ bālo       tathā apariṇāyako
            karoti ekadā puññaṃ       apuññamapi ekadā.
            Yadā ca ñatvā so dhammaṃ    saccāni abhisamessati
            tadā avijjūpasamā         upasanto carissatīti.
     Saṅkhārapaccayā viññāṇanti cha viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ
ghānaviññānaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ
kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Dve
vipākamanodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni,
pañca rūpāvacarāni, cattāri arūpāvacarānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsa
lokiyavipākaviññāṇāni.
     Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "idaṃ vuttappakāraṃ viññāṇaṃ saṅkhāra-
paccayā hotī"ti? upacitakammabhāve vipākābhāvato. Vipākaṃ hetaṃ, vipākañca na upacita-
kammabhāve uppajjati. Yadi uppajjeyya sabbesaṃ sabbavipākāni uppajjeyyuṃ,
na ca uppajjantīti jānitabbametaṃ "saṅkhārapaccayā idaṃ viññāṇaṃ hotī"ti. Sabbameva
@Footnote: 1 sāmaṃ (gaṇṭhipade) visuddhi. 3/146 (syā)
Hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve pañcaviññāṇāni dve
manodhātuyo somanassasahagatāhetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave
pavattiyaṃyeva pavattanti, sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi
paṭisandhiyaṃ pavattanti.
          Laddhappaccayamiti dhamma-       mattametaṃ bhavantaramupeti
          nāssa tato saṅkanti        na tato hetaṃ vinā hoti.
     Iti hetaṃ laddhapaccayaṃ rūpārūpadhammattaṃ uppajjamānaṃ bhavantaramupetīti vuccati,
na satto ca, jīvo. Tassa ca nāpi atītabhāvato idha saṅkanti atthi, nāpi
tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ
bhavantarādipaṭisandhānato paṭisandhīti vuccati.
     Etthāha:- nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve
khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato, aññassa
aññato ca taṃ phalaṃ siyā. Upabhuñjake ca asati kassa taṃ phalaṃ siyā. Tasmā
na sundaramidaṃ vidhānanti. Tatridaṃ vuccati:-
          "santāne yaṃ phalaṃ etaṃ       nāññassa na ca aññato,
           bījānaṃ abhisaṅkhāro         etassatthassa sādhako.
           Phalassuppattiyā eva 1-     siddhā bhuñjakasammati
           phaluppādena rukkhassa        yathā phalati sammutī"ti.
     Yopi vadeyya "evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā
siyuṃ avijjamānā vā. Yadi vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ.
@Footnote: 1 phalassuppattiyā evaṃ, visuddhi. 3/162 (syā)
Athāpi avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyun"ti so
evaṃ vattabbo:-
          "kattā paccayā ete       na ca niccaṃ phalāvahā
           pāṭibhogādikaṃ tattha         veditabbaṃ nidassanan"ti. 1-
     Viññāṇapaccayā nāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri
ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ
aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūpāni, tayo ca arūpino
khandhāti ete tevīsati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Sabhāvakānaṃ
bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe
cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattāḷīsa rūpāni, tayo ca arūpino
khandhāti ete dve cattālīsa dhammā viññāṇapaccayā nāmarūpaṃ. Kāmabhave pana
sesaopapātikānaṃ saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe
cakkhusotaghānajivhākāyavatthubhāvadasakānīti tayo ca arūpino khandhāti ete tesattati
dhammā viññāṇapaccayā nāmarūpaṃ. Esa ukkaṃso. Avakaṃsena pana taṃtaṃdasakavikalānaṃ
tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhārā
veditabbā. Arūpīnaṃ pana tayo arūpino khandhā, asaññānaṃ rūpato
jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.
     Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "paṭisandhināmarūpaṃ viññāṇapaccayā
hotī"ti? suttato yuttino ca. Sutte hi "cittānuparivattino dhammā"tiādinā 2-
nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana:-
@Footnote: 1 visuddhi. 3/162 (syā) 2 abhi.saṅ. 34/62/12
           Cittajena hi rūpena          idha diṭṭhena sijjhati.
           Adiṭṭhassāpi rūpassa          viññāṇaṃ paccayo iti
     nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri
bhūtāni cha vatthūni jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ cakkhāyatanaṃ sotāyatanaṃ
ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ.
     Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "nāmarūpaṃ saḷāyatanassa
paccayo"ti? nāmarūpabhāve bhāvato? tassa tassa hi nāmassa rūpassa ca bhāve
taṃ taṃ āyatanaṃ hoti, na aññathāti.
     Saḷāyatanapaccayā phassoti:-
          "../../bdpicture/chaḷeva phassā saṅkhepā       cakkhusamphassaādayo
           viññāṇamiva bāttiṃsa          vitthārena bhavanti te.
     Phassapaccayā vedanāti:-
           dvārato vedanā vuttā      cakkhusamphassajādikā
           saḷeva tā pabhedena         idha bāttiṃsa vedanā.
     Vedanāpaccayā taṇhāti:-
           rūpataṇhādibhedena           cha taṇhā idha dīpitā
           ekekā tividhā tattha        pavattakārato matā.
           Dukkhī sukhaṃ patthayati           sukhī bhiyyopi icchati
           upekkhā pana santattā       sukhamicceva bhāsitā.
          Taṇhāya paccayā tasmā        honti tissopi vedanā
          vedanāpaccayā taṇhā         iti vuttā mahesinā.
     Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ
sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo
adhippeto. Uppattibhāvo pana sadduddhāravasena vutto. Bhavapaccayā jātīti
kammabhavapaccayā paṭisandhikhandhānaṃ pātubhāvo.
     Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "bhavo jātiyā paccayo"ti ce?
Bāhirapaccayasamattepi hīnappaṇītatādivisesadassanato. Bāhirānaṃ hi janakajananīsukka-
soṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānaṃ yamakānampi sataṃ hīnap-
paṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato,
na kammabhavato aññahetuko tadabhinibbattakassa sattānaṃ ajjhattasantāne aññassa
kāraṇassa abhāvatoti kammabhavahetukoyeva. Kammaṃ hi sattānaṃ hīnappaṇītatādivisesassa
hetu. Tenāha bhagavā "kammaṃ satte vibhajati, yadidaṃ hīnappaṇītatāya"ti. 1-
     Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇaṃ nāma
sokādayo vā dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhāta-
dukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena
phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti, tasmā ayaṃ jāti
jarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbāti.
     So tathābhāvitena cittenātiādīsu pubbenivāsānussatiñāṇāyāti etassa
ñāṇassa adhigamāya, pattiyāti vuttaṃ hoti. Anekavihitanti anekavidhaṃ nānappakāraṃ,
anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti
@Footnote: 1 Ma.u. 14/290/262
Samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti
khandhappaṭipāṭivasena cutipaṭisandhivasena vā anugantvā anugantvā sarati. Imaṃ hi
pubbenivāsaṃ cha janā anussaranti titthiyā pakatisāvakā mahāsāvakā aggasāvakā
paccekabuddhā buddhāti. Tattha titthiyā cattālīsaṃyeva kappe anussaranti, na tato
paraṃ. Kasmā? dubbalapaññattā. Tesaṃ hi nāmarūpaparicchedavirahitattā dubbalā paññā
hoti. Pakatisāvakā kappasatampi kappasahassampi anussarantiyeva balavapaññattā. Asīti
mahāsāvakā satasahassaṃ kappe anussaranti. Dve aggasāvakā ekamasaṅkhyeyyaṃ
satasahassañca. Paccekabuddhā dve asaṅkhyeyyāni satasahassañca. Ettako hi tesaṃ
abhinīhāro. Buddhānaṃ pana paricchedo nāma natthi. Titthiyā ca khandhapaṭipāṭimeva
saranti, paṭipāṭiṃ muñcitvāva cutipaṭisandhivasena sarituṃ na sakkonti. Yathā andhā
yaṭṭhiṃ amuñcitvā gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvā saranti. Pakatisāvakā.
Khandhapaṭipāṭiyāpi anussaranti, cutipaṭisandhivasenapi saṅkamanti, tathā asīti mahāsāvakā.
Dvinnaṃ pana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi. Ekassa attabhāvassa
cutiṃ disvā paṭisandhiṃ passanti, puna aparassa cutiṃ disvā paṭisandhinti evaṃ
cutipaṭisandhivaseneva saṅkamantā gacchanti. Tathā paccekabuddhā. Buddhānaṃ pana neva
khandhapaṭipāṭikiccaṃ, na cutipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesaṃ hi anekāsu
kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ pākaṭameva hoti.
Tasmā anekāpi kappakoṭiyo saṅkhipitvā yaṃ yaṃ icchanti, tattha tattheva okkamantā
sīhokkantavasena gacchanti. Evaṃ gacchantānañca nesaṃ ñāṇaṃ antarantarāsu jātīsu
asajjamānaṃ icchiticchitaṭṭhānameva gaṇhāti.
     Imesu pana chasu pubbenivāsaṃ anussarantesu titthiyānaṃ pubbenivāsadassanaṃ
khajjopanakappabhāsadisaṃ hutvā upaṭṭhāti, pakatisāvakānaṃ dīpappabhāsadisaṃ,
mahāsāvakānaṃ ukkāpabhāsadisaṃ, aggasāvakānaṃ osadhitārakāpabhāsadisaṃ, paccekabuddhānaṃ
Candappabhāsadisaṃ. Buddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadisaṃ hutvā
upaṭṭhāti. Titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti.
Pakatisāvakānaṃ daṇḍakasetugamanaṃ viya, mahāsāvakānaṃ jaṅghasetugamanaṃ viya, aggasāvakānaṃ
sakaṭasetugamanaṃ viya, paccekabuddhānaṃ jaṅghamaggagamanaṃ viya, buddhānaṃ mahāsakaṭamaggagamanaṃ
viya hoti. Imasmiṃ pana adhikāre sāvakānaṃ pubbenivāsānussaraṇaṃ adhippetaṃ.
     Tasmā evaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ
piṇḍapātapaṭikkantena rahogatena paṭisallīnena paṭipāṭiyā cattāri jhānāni
samāpajjitvā abhiññāpādakajjhānato vuṭṭhāya vuttanayena paṭiccasamuppādaṃ
paccavekkhitvā sabbapacchimā nisajjā āvajjitabbā. Tato āsanapaññāpanaṃ
senāsanappavesanaṃ pattacīvarapaṭisāmanaṃ bhojanakālo gāmato āgamanakālo gāme
piṇḍāya calitakālo gāmaṃ piṇḍāya paviṭṭhakālo vihārato nikkhamanakālo
cetiyabodhivandanakālo pattadhovanakālo pattapaṭiggahaṇakālo pattapaṭiggahaṇato
yāva mukhadhovanā katakiccaṃ paccūsakāle katakiccaṃ majjhimayāme paṭhamayāme katakiccanti
evaṃ paṭilomakkamena sakalaṃ rattindivaṃ katakiccaṃ āvajjitabbaṃ. Ettakaṃ pana pakati-
cittassapi pākaṭaṃ hoti, parikammasamādhicittassa pana atipākaṭameva. Sace panettha
kiñci na pākaṭaṃ hoti, puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya āvajjitabbaṃ.
Ettakena dīpe jalite viya pākaṭaṃ hoti. Evaṃ paṭilomakkameneva dutiyadivasepi
tatiyacatutthapañcamadivasesupi dasāhepi addhamāsepi māsepi saṃvaccharepi katakiccaṃ
āvajjitabbaṃ. Eteneva upāyena dasa vassāni vīsati vassānīti yāva imasmiṃ bhave
attano paṭisandhi, tāva āvajjantena purimabhave cutikkhaṇe pavattanāmarūpaṃ āvajjitabbaṃ.
Pahoti hi paṇḍito bhikkhu paṭhamavāreneva paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ
ārammaṇaṃ kātuṃ. Yasmā pana purimabhave nāmarūpaṃ asesaṃ niruddhaṃ, idha aññaṃ
uppannaṃ, tasmā taṃ ṭhānaṃ āhundarikaṃ andhatamamiva hoti sududdasaṃ duppaññena.
Tenāpi "na sakkomahaṃ paṭisandhiṃ ugghātveā cutikkhaṇe nāmarūpārammaṇaṃ kātun"ti
dhuranikkhepo na kātabbo. Tadeva pana pādakajjhānaṃ punappunaṃ samāpajjitvā vuṭṭhāya
vuṭṭhāya taṃ ṭhānaṃ āvajjitabbaṃ.
     Evaṃ karonto hi seyyathāpi nāma balavā puriso kūṭāgārakaṇṇikatthāya
mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya
mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ
pharasuṃ kārāpetvā puna āgantvā chindeyya, puna vipannāya ca punapi tatheva
kāretvā chindeyya,  so evaṃ chindanto chinnassa chinnassa puna chettabbābhāvato
achinnassa ca chedanato nacirasseva mahārukkhaṃ pāteyya, evameva pādakajjhānā
vuṭṭhāya pubbe āvajjitaṃ anavajjitvā paṭisandhimeva āvajjanto taṃ nacirasseva
paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kareyyāti. Tattha pacchima-
nisajjato pabhuti yāva paṭisandhito ārammaṇaṃ katvā pavattañāṇaṃ pubbenivāsañāṇaṃ
nāma na hoti, taṃ pana parikammasamādhiñāṇaṃ nāma hoti. "atītaṃsañāṇan"tipetaṃ
eke vadanti. Taṃ atītaṃsañāṇassa rūpāvacarattā rūpāvacaraṃ sandhāya vacanaṃ na yujjati.
Yadā panassa bhikkhuno paṭisandhiṃ atikkamma cutikkhaṇe pavattaṃ nāmarūpaṃ ārammaṇaṃ
katvā manodvārāvajjanaṃ uppajjitvā pubbe vuttanayena appanācittaṃ uppajjati,
tadāssa tena cittena sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ nāma. Tena
ñāṇena sampayuttāya satiyā pubbenivāsaṃ anussarati.
     Tattha seyyathīdanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbe-
nivāso āraddho, tassa pakārappabhedaṃ dassento ekampi jātintiādimāha.
Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ
khandhasantānaṃ. Esa nayo dve jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana
parihāyamāno kappo saṃvaṭṭakappo tadā sabbesaṃ brahmaloke sannipatanato.
Vaḍḍhamāno kappo vivaṭṭakappo tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha
saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti. Taṃmūlattā. Vivaṭṭena ca vivaṭṭaṭṭhāyī. Evaṃ
hi sati "cattārimāni bhikkhave kappassa asaṅkhyeyyāni. Katamāni cattāri, yadā
bhikkhave kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ yadā bhikkhave kappo saṃvaṭṭo
tiṭṭhati, taṃ .pe. Yadā bhikkhave kappo vivaṭṭati .pe. Yadā bhikkhave kappo
vivaṭṭo tiṭṭhati, na sukaraṃ saṅkhātun"ti 1- vuttāni cattāri asaṅkhyeyyāni
pariggahitāni honti.
     Tattha tayo saṃvaṭṭā tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso
saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo tejena saṃvaṭṭati,
ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā
udakena vilīyati. Yadā vāyunā saṃvaṭṭati. Vehapphalato heṭṭhā vātena viddhaṃsīyati.
Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ
hoti jātikkhettaṃ āṇākkhettaṃ visayakkhettañca. Tattha jātikkhettaṃ dasasahassa-
cakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhiggahaṇādīsu kampati. Āṇākkhettaṃ
koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanaparittaṃ khandhaparittaṃ dhajaggaparittaṃ
āṭānāṭiyaparittaṃ moraparittanti imesaṃ parittānaṃ ānubhāvo vattati.
Visayakkhettaṃ anantamaparimāṇaṃ, yaṃ "yāvatā vā pana ākaṅkheyyā"ti 2- vuttaṃ. Tattha
yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ
āṇākkhettaṃ vinassati. Tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti,
vinassantañca ekatova vinassati, saṇṭhahantañca ekato va saṇṭhahati.
     Tassevaṃ vināso ca saṇṭhahanañca veditabbaṃ:- yasmiṃ samaye kappo agginā
nassati, āditova kappavināsakamahāmegho vuṭṭhahitvā koṭisatasahassacakkavāḷe ekaṃ
@Footnote: 1 aṅ. catukka. 21/156/162 2 aṅ. tika. 20/81/221
Mahāvassaṃ vassati. Manussā tuṭṭhā sabbabījāni nīharitvā vapanti. Sassesu pana
gokhāyitamattesu jātesu gadrabharavaṃ ravanto ekabindumattampi na vassati, tadā
pacchinnameva vassaṃ hoti. Vassūpajīvino sattā kamena brahmaloke nibbattanti,
pupphaphalūpajīviniyo 1- ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ
parikkhayaṃ gacchati, athānukkamena macchakacchapāpi kālaṃ katvā brahmaloke nibbattanti,
nerayikasattāpi. Tattha "nerayikā sattamasūriyapātubhāve vinassatī"ti eke. Jhānaṃ
vinā natthi brahmaloke nibbatti, etesañca keci dubbhikkhapīḷitā, keci abhabbā
ca jhānādhigamāya, te kathaṃ tattha nibbattantīti? devaloke paṭiladdhajhānavasena.
Tadā hi "vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissatī"ti lokabyūhā nāma
kāmāvacaradevā muttasirā vikkiṇṇakesā rudamukhā assūni hatthehi puñchamānā
rattavatthanivatthā ativiyavirūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti
"mārisā ito vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissati, ayaṃ loko
vinassissati, mahāsamuddopi assussissati, ayañca mahāpaṭhavī sineru ca pabbatarājā
uddayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ
mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ
upaṭṭhahatha, kule jeṭṭhāpacāyino hothā"ti. Tesaṃ vacanaṃ sutvā yebhuyyena manussā ca
bhummā devā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni
karitvā devaloke nibbattanti. Tattha dibbasudhābhojanaṃ bhuñjitvā vāyokasiṇe
parikammaṃ katvā jhānaṃ paṭilabhanti. Tadaññe pana aparapariyavedanīyena kammena devaloke
nibbattanti. Aparapariyavedanīyakammarahito hi saṃsāre saṃsaranto nāma satto natthi. Tepi
tattha tattheva jhānaṃ paṭilabhanti. Evaṃ devaloke paṭiladdhajjhānavasena sabbepi brahmaloke
nibbattantīti.
@Footnote: 1 Sī. puññaphalūpajīviniyo
     Vassūpacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo sūriyo pātubhavati,
tasmiṃ pātubhūte neva rattiparicchedo, na divasaparicchedo paññāyati. Eko sūriyo
udeti. Eko atthaṃ gacchati, avicchinnasūriyasantāpova loko hoti. Yathā ca pakatisūriye
sūriyadevaputto hoti, evaṃ kappavināsasūriye natthi. Tattha pakatisūriye vattamāne
ākāse valāhakāpi dhūmasikhāpi caranti. Kappavināsakasūriye vattamāne vigatadhūmavalāhakaṃ
ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañca mahānadiyo sesakunnadīādīsu
udakaṃ sussati.
     Tatopi dīghassa addhuno accayena tatiyo sūriyo pātubhavati, yassa pātubhāvā
mahānadiyopi sussanti.
     Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati, yassa pātubhāvā
himavati mahānadīnaṃ pabhavā "sīhappātano haṃsapātano kaṇṇamuṇḍako rathakādaho
anotattadaho chaddantadaho kuṇāladaho"ti ime satta mahāsarā sussanti.
     Tatopi dīghassa addhuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā
anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ na saṇṭhāti.
     Tatopi dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati, yassa pātubhāvā
sakalacakkavāḷaṃ ekadhūmaṃ hoti pariyādinnasinehaṃ dhūmena. Yathā cidaṃ, evaṃ
koṭisatasahassacakkavāḷānipi.
     Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati, yassa pātubhāvā
sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi. Yojanasatikādibhedāni
sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā
cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāva
tiṃsabhavanaṃ gaṇhāti. Eteneva upāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti. Tattha tayopi
Brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ
atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajhānaggisikhā viya
chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko
hoti mahandhakāro.
     Atha dīghassa addhuno accayena mahāmegho uṭṭhahitvā paṭhamaṃ sukhumaṃ sukhumaṃ
vassati. Anupubbena kumudanāḷayaṭṭhimusalatālakkhandhādippamāṇāhi dhārāhi vassanto
koṭisatasahassacakkavāḷesu sabbaṃ daḍḍhaṭṭhānaṃ pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā
ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti. Parivaṭumaṃ paduminipatte udakabindusadisaṃ.
Kathaṃ tāva mahantaṃ udakarāsiṃ ghanaṃ karotīti ce? vivarasampadānato. Taṃ hissa
Tahiṃ tahiṃ 1- vivaraṃ deti. Taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kariyamānaṃ parikkhayamānaṃ
anupubbena heṭṭhā otarati. Otiṇṇe otiṇṇe udake brahmalokaṭṭhāne
brahmalokā, upari catukāmāvacaradevalokaṭṭhāne ca devalokā pātubhavanti.
Purimapaṭhaviṭṭhānaṃ otiṇṇe pana balavavātā uppajjanti. Te taṃ pihitadvāre dhamakaraṇe
ṭhitaudakamiva nirussāsaṃ katvā rumbhanti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapaṭhaviṃ
samuṭṭhapeti. Sā vaṇṇasampannā ceva hoti gandharasasampannā ca nirudakapāyāsassa
upari patalaṃ viya. Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā
vā puññakkhayā vā tato cavitvā idha uppajjanti. Te honti sayaṃpabhā
antalikkhacaRā. Te aggaññasutte 2- vuttanayena taṃ rasapaṭhaviṃ sāyitvā taṇhābhibhūtā
āluppakārakaṃ paribhuñjituṃ upakkamanti.
     Atha tesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā
bhāyanti. Tato nesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaññāsayojanaṃ
@Footnote: 1 visuddhi. tamhi tamhi  2 dī.pā. 11/119,120-72
Sūriyamaṇḍalaṃ pātubhavati. Te taṃ disvā "ālokaṃ paṭilabhimahā"ti haṭṭhatuṭṭhā hutvā
"amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā sūriyo hotū"ti
sūriyotvevassa nāmaṃ karonti. Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate "yampi
ālokaṃ labhimha, sopi no naṭṭho"ti puna bhītā honti, tesaṃ evaṃ hoti "sādhu
vatassa sace aññaṃ ālokaṃ labheyyāmā"ti. Tesaṃ cittaṃ ñatvā viya ekūnapaññāsayojanaṃ
candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyoso mattāya haṭṭhatuṭṭhā hutvā "amhākaṃ
chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū"ti candotvevassa nāmaṃ karonti.
     Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti. Tato
pabhuti rattindivā paññāyanti anukkamena ca māsaḍḍhamāsautusaṃvacchaRā. Candimasūriyānaṃ
pana pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā pātubhavanti. Te ca kho apubbaṃ
acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavanti. Kathaṃ? yathā nāma kaṅgubhatte paccamāne
ekappahāreneva pubbulakā 1- uṭṭhahanti, eke padesā thūpathūpā honti eke
ninnaninnā eke samasamā, evameva thūpathūpaṭṭhāne pabbatā honti ninnaninnaṭṭhāne
samuddā samasamaṭṭhāne dīpāti.
     Atha tesaṃ sattānaṃ rasapaṭhaviṃ paribhuñajantānaṃ kamena ekacce vaṇṇavanato,
ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbaṇṇe atimaññanti. Tesaṃ
atimānapaccayā sāpi rasapaṭhavī antaradhāyati, bhūmipappaṭako pātubhavati. Atha tesaṃ
teneva nayena sopi antaradhāyati padālatā 2- pātubhavati. Teneva nayena sāpi
antaradhāyati, akaṭṭhapāko sāli pātubhavati akaṇo athuso suddho sugandho
taṇḍulapphalo. Tato nesaṃ bhājanāni uppajjanti. Te sāliṃ bhājane ṭhapetvā
pāsāṇapiṭṭhiyaṃ ṭhapenti. Sayameva jālāsikhā uṭṭhahitvā taṃ pacati. So hoti odano
sumanajātipupphasadiso. Na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃyaṃrasaṃ
@Footnote: 1 Sī. pubbuḷakā, ka. pubbuḷakāni 2 Sī. badālatā
Bhuñjitukāmā honti, taṃtaṃrasova hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āharayataṃ tato
pabhuti muttakarīsaṃ sañjāyati. Atha nesaṃ tassa nikkhamanatthāya vaṇamukhāni pabhijjanti.
Purisassa purisabhāvo, itthiyā itthibhāvo pātubhavati. Tatra sudaṃ itthī purisaṃ,
puriso ca itthiṃ ativelaṃ upanijjhāyati. Tesaṃ ativelaṃ upanijjhāyanapaccayā
kāmapariḷāho uppajjati. Tato methunadhammaṃ paṭisevanti. Te asaddhammapaṭisevanapaccayā
viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti.
Te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa
diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tato pabhuti kaṇopi thusopi taṇḍulaṃ
pariyonaddhati, lāyitaṭṭhānampi na paṭivirūhati, te sannipatitvā anutthunanti "pāpakā
vata bho dhammā sattesu pātubhūtā, mayaṃ hi pubbe manomayā ahumhā"ti
aggaññasutte 1- vuttanayena vitthāretabbaṃ. Tato mariyādaṃ ṭhapetanti.
     Atha aññataro satto aññassa bhāgaṃ adinnaṃ ādiyati. Taṃ dvikkhattuṃ
paribhāsitvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti. Te evaṃ adinnādānagaraha-
musāvādadaṇḍādānesu uppannesu sannipatitvā cintayanti "yannūna mayaṃ ekaṃ
sattaṃ sammanneyyāma, yo no sammā khīyitabbaṃ khīyeyya, garahitabbaṃ garaheyya,
pabbājetabbaṃ pabbājeyya, mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā"ti. Evaṃ
katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto
tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhi-
sampanno paṭibalo niggahapaggahaṃ kātuṃ. Te taṃ upasaṅkamitvā yācitvā sammanniṃsu.
So "tena mahājanena sammatoti mahāsammato, khettānaṃ adhipatīti khattiyo, dhammena
samena paresaṃ rañjetīti rājā"ti tīhi nāmehi paññāyittha. Yaṃ hi loke
acchariyaṭṭhānaṃ, bodhisattova tattha ādipurisoti. Evaṃ bodhisattaṃ ādiṃ katvā
@Footnote: 1 dī.pā. 11/128/77
Khattiyamaṇḍale saṇṭhite anupubbena brāhmaṇādayopi vaṇṇā saṇṭhahiṃsu. Tattha
kappavināsakamahāmeghato yāva jālāpacchedo, idamekamasaṅkhyeyyaṃ saṃvaṭṭoti
vuccati. Kappavināsakajālapacchedato yāva koṭisatasahassacakkavāḷaparipūrato sampatti-
mahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampattimahāmeghatova yāva
candimasūriyapātubhāvo, idaṃ tatiyamasaṅkhyeyyaṃ vivaṭṭoti vuccati. Candimasūriya-
pātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthasaṅkhyeyyaṃ vivaṭṭaṭṭhāyīti
vuccati. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ tāva agginā
vināso ca saṇṭhahanañca veditabbaṃ.
     Yasmiṃ pana samaye kappo udakena nassati, āditova kappavināsakamahāmegho
uṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso:- yathā
tattha dutiyo sūriyo, evamidha kappavināsako khārudakamahāmegho uṭṭhāti. So ādito
sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassacakkavāḷānaṃ 1- pūrento vassati.
Khārudakena phuṭṭhaphuṭṭhā paṭhavīpabbatādayo vilīyanti. Udakaṃ samantato vātehi dhārīyati.
Paṭhavito yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhati, tattha tayopi brahmaloke vilīyāpetvā
subhakiṇhe āhacca tiṭṭhati. Taṃ yāva aṇumattampi saṅkhāragataṃ atthi, tāva na
vūpasamati. Udakānugataṃ pana sabbasaṅkhāragataṃ abhibhavitvā sahasā vūpasamati, antaradhānaṃ
gacchati. Heṭṭhākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ.
Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇhato ca
cavitvā ābhassaraṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato
yāva kappavināsakakhārudakupacchedo, idamekaṃ asaṅkhyeyyaṃ. Udakupacchedato yāva
sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ. Sampattimahāmeghato .pe. Imāni cattāri
asaṅkhyeyyāni eko mahākappo hoti. Evaṃ udakena vināso ca saṇṭhahanañca
veditabbaṃ.
@Footnote: 1 Sī.....cakkavāḷaṃ
     Yasmiṃ pana samaye kappo vā tena vinassati, āditova kappavināsakamahāmegho
vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso:- yathā ca
tattha dutiyasūriyo, evamidha kappavināsanatthaṃ vāto samuṭṭhāti. So paṭhamaṃ thūlarajaṃ
uṭṭhāpeti, tato saṇharajaṃ sukhumavālikaṃ thūlavālikaṃ sakkharapāsāṇādayoti yāva
kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti. Te paṭhavito
nabhamuggatā na puna patanti, tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti.
Athānukkamena heṭṭhāmahāpaṭhaviyā vāto samuṭṭhahitvā paṭhaviṃ parivattetvā uddhaṃ
mūlaṃ katvā ākāse khipati. Yojanasatappamāṇā paṭhavippadesā dviyojanatiyojana-
catuyojanapañcayojanasatappamāṇāpi bhijjitvā vātavegukkhittā ākāseyeva
cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto
ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā
vinassanti. Eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca
vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti.
Tattha cakkavāḷā cakkavāḷehi, himavantā himavantehi, sinerū sinerūhi aññamaññaṃ
samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Paṭhavito yāva tatiyajjhānabhūmiṃ
vāto gaṇhāti, tattha tayo brahmaloke vināsetvā vehapphale āhacca tiṭṭhati.
Evaṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati. Heṭṭhāākāsena saha
upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇha-
brahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato ca cavitvā subhakiṇhaṭṭhānādīsu
sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātūpacchedo,
idamekaṃ asaṅkhyeyyaṃ. Vātūpacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ
.pe. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ vātena vināso
ca saṇṭhahanañca veditabbaṃ.
     Kiṃkāraṇā evaṃ loko vinassati? akusalamūlakāraṇā. Akusalamūlesu hi ussannesu
evaṃ loko vinassati. So ca kho rāge ussannatare agginā vinassati, dose
ussannatare udakena vinassati. Keci pana "dose ussannatare agginā, rāge
udakenā"ti vadanti. Mohe ussannatare vātena vinassati, evaṃ vinassantopi ca
nirantarameva satta vāre agginā nassati, aṭṭhame vāre udakena. Puna satta
vāre agginā, aṭṭhame vāre udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto
sattakkhattuṃ udakena vinassitvā puna satta vāre agginā nassati. Ettāvatā
tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi
paṭibāhitvā laddhokāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃsento
lokaṃ vināseti.
     Pubbenivāsaṃ anussarantopi ca kappānussaraṇako bhikkhu etesu kappesu
anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati.
Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa aḍḍhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭa-
kappeti sakalakappaṃ gahetvā vuttaṃ. Kathaṃ anussaratīti ce? amutrāsintiādinā
nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā
vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ.
Evaṃnāmoti tisso vā pusso vā. Evaṃgottoti kaccāno vā kassapo vā.
Idamassa atītabhave attano nāmagottānussaraṇavasena vutta. Sace pana tasmiṃ kāle
attano vaṇṇasampattiṃ vā lūkhapaṇītajīvitabhāvaṃ vā sukhadukkhabahulataṃ vā appāyuka-
dīghāyukabhāvaṃ vā anussaritukāmo, hoti tampi anussaratiyeva. Tenāha "evaṃvaṇṇo
.pe. Evamāyupariyanto"ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti
sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti
anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ
Paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā
caturāsītikappasatasahassāyupariyanto vā.
     So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito
viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave
yoniyā gatiyā viññānaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti
atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā
puna ahosiṃ. Evaṃnāmotiādi vuttanayameva. Apica yasmā amutrāsinti idaṃ
anupubbena ārohantassa yāvaticchakaṃ 1- anussaraṇaṃ, so tato cutoti paṭinivattantassa
paccavekkhaṇaṃ, tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa
upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ.
Tatrāpāsinti evamādi panassa tatra imissā upapattiyā anantare upapattiṭṭhāne
nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So cuto idhūpapannoti svāhaṃ tato
anantarūpapattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule
vā nibbattoti. Ītīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ,
vaṇṇādivasena sākāraṃ. Nāmagottena hi satto tisso phusso kassapoti
uddisīyati, vaṇṇādīhi sāmo odātoti nānattato paññāyati. Tasmā nāmagottaṃ
uddeso. Itare ākārāti.
                Pubbenivāsānussatiñāṇaniddesavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 yāvadicchakaṃ, visuddhi. 2/266, vi.A. 1/179(8) (syā)



             The Pali Atthakatha in Roman Book 47 page 367-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8195              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8195              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2859              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3321              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]