ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     54. Dibbacakkhuñāṇaniddesavaṇṇanā
     [106] Dibbacakkhuñāṇaniddese ālokasaññaṃ manasi karotīti divā vā rattiṃ
vā sūriyajoticandamaṇiālokaṃ ālokoti manasi karoti. Evaṃ manasikarontova ālokoti
saññaṃ manasi pavattanato "ālokasaññaṃ manasi karotī"ti vuccati. Divāsaññaṃ
adhiṭṭhātīti evaṃ ālokasaññaṃ manasikatvā divāti saññaṃ ṭhapeti. Yathā divā
tathā rattinti yathā divā āloko diṭṭho, tatheva rattimpi manasi karoti. Yathā
rattiṃ tathā divāti yathārattiṃ āloko diṭṭho, tatheva divāpi manasi karoti.
Iti vivaṭṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato
anaddhena. Sappabhāsañcittaṃ bhāvetīti saobhāsaṃ cittaṃ vaḍḍheti. Etena dibbacakkhussa
parikammālokārammaṇaṃ cittaṃ kathitaṃ. Ālokakasiṇārammaṇaṃ catutthajjhānameva vā sandhāya
vuttaṃ. Tassevaṃ bhāvayato obhāsajātaṃ cittaṃ hoti vigatandhakārāvaraṇaṃ. Tena hi
dibbacakkhuṃ uppādetukāmena ādikammikena kulaputtena imissāyeva pāḷiyā anusārena
kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā
"tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇan"ti imesu tīsu kasiṇesu aññataraṃ
āsannaṃ kātabbaṃ, upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabbaṃ, na tattha
appanā uppādetabbāti adhippāyo. Sace hi uppādeti, pādakajjhānanissayaṃ
hoti, na parikammanissayaṃ. Imesu pana tīsu ālokakasiṇaṃyeva seṭṭhataraṃ, tadanulomena
pana itaraṃ kasiṇadvayampi vuttaṃ. Tasmā ālokakasiṇaṃ itaresaṃ vā aññataraṃ ārammaṇaṃ
katvā cattāri jhānāni uppādetvā puna upacārabhūmiyaṃyeva ṭhatvā kasiṇaṃ
vaḍḍhetabbaṃ. Vaḍḍhitavaḍḍhitaṭṭhānassa antoyeva rūpagataṃ passitabbaṃ. Rūpagataṃ passato
panassa tena byāpārena parikammacittena ālokapharaṇaṃ akubbato parikammassa vāro
atikkamati, tato āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissati.
Athānena punappunaṃ pādakajjhānameva pavisitvā tato vuṭṭhāya āloko pharitabbo.
Evaṃ anukkamena āloko pharitabbo. Evaṃ anukkamena āloko thāmagato hotīti.
"ettha āloko hotī"ti yattakaṃ ṭhānaṃ paricchindati, tattha āloko tiṭṭhatiyeva.
Divasampi nisīditvā passato rūpadassanaṃ hoti. Tattha yadā tassa bhikkhuno maṃsacakkhussa
anāpāthagataṃ antokucchigataṃ hadayavatthunissitaṃ heṭṭhāpaṭhavītalanissitaṃ tirokuḍḍa-
pabbatapākāraṃ gataparacakkavāḷagatanti idaṃ rūpaṃ ñāṇacakkhussa āpāthaṃ āgacchati,
maṃsacakkhunā dissamānaṃ viya hoti, tadā dibbacakkhu uppannaṃ hoti. Tadeva cettha
rūpadassanasamatthaṃ, na pubbabhāgacittāni.
     Tatrāyaṃ dibbacakkhuno uppattikkamo:- vuttappakārametaṃ rūpamārammaṇaṃ
katvā manodvārāvajjane uppajjitvā niruddhe tadeva rūpamārammaṇaṃ katvā cattāri
pañca vā javanāni uppajjantīti pubbe vuttanayeneva veditabbaṃ. Idaṃ pana ñāṇaṃ
"sattānaṃ cutūpapāte ñāṇan"tipi "dibbacakkhuñāṇan"tipi vuccati. Taṃ panetaṃ
puthujjanassa paripantho hoti. So hi "yattha āloko hotū"ti adhiṭṭhāti, taṃ
taṃ paṭhavīsamuddapabbate vinivijjhitvāpi ekālokaṃ hoti. Athassa tattha bhayānakāni
yakkharakkhasādirūpāni passato bhayaṃ uppajjati. Tena cittavikkhepaṃ patvā
jhānavibbhantako hoti. Tasmā rūpadassane appamattena bhavitabbaṃ.
     Sattānaṃ cutūpapātañāṇāyāti sattānaṃ cutiyā ca upapāte ca ñāṇāya.
Yena ñāṇena sattānaṃ cuti ca upapāto ca ñāyati, tadatthaṃ dibbacakkhuñāṇatthanti
vuttaṃ hoti. Dibbena cakkhunāti vuttatthameva. Visuddhenāti cutūpapātadassanena
diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so
ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ
gaṇhāti. Yo pana tadubhayaṃ passati. So yasmā duvidhampi taṃ diṭṭhigatamativattati.
Tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayañcetaṃ buddhaputtā passanti.
Tena vuttaṃ
"cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhan"ti. Manussūpacāraṃ atikka-
mitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā
atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.
     Satte passatīti manussamaṃsacakkhunā viya satte oloketi. Cavamāne
upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na
sakkā, ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca
gahitapaṭisandhikā sampatinibbattā vā, 1- te upapajjamānāti adhippetā. Te
evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā
hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite ohīḷite oññāte avaññāte.
Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā
iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpa-
vaṇṇayutte, anabhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā
vā aḍḍhe mahaddhane. Duggateti duggatigate. Lobhanissandayuttattā vā
dalidde appannapāne. Yathākammūpagateti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate.
Tattha purimehi "cavamāne"tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena
yathākammūpagañāṇakiccaṃ.
     Tassa ca ñāṇassa ayamuppattikkamo:- idha bhikkhu heṭṭhānirayābhimukhaṃ
ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhamanubhavamāne, taṃ dassanaṃ
dibbacakkhukiccameva. So evaṃ manasi karoti kiṃ nu kho kammaṃ katvā ime sattā
etaṃ dukkhamanubhavantī"ti. Athassa "idaṃ nāma katvā"ti taṃ kammārammaṇaṃ ñāṇamuppajjati.
Tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu
@Footnote: 1 Sī. sampatinibbattā, sampatinibbattāva, visuddhi. 2/268 (syā)
Satte passati mahāsampattiṃ anubhavamāne, tampi dassanaṃ dibbacakkhukiccameva. So
evaṃ manasi karoti "kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī"ti.
Athassa "idaṃ nāma katvā"ti kammārammaṇaṃ ñāṇamuppajjati. Idaṃ yathākammūpagañāṇaṃ
nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassāpi.
Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.
     Ime vata bhontotiādīsu imeti dibbacakkhunā diṭṭhānaṃ nidassanavacanaṃ.
Vatāti anulomanatthe nipāto. Bhontoti bhavanto. Duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ
kilesapūtikattāti duccaritaṃ, kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti
kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā. Ariyānaṃ
upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi
anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā
garahakāti vuttaṃ hoti. Tattha "natthi imesaṃ samaṇadhammo, assamaṇā ete"ti vadanto
antimavatthunā upavadati, "natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ
vā"tiādīni vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jānaṃ vā
upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ ānantariyasadisaṃ
saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tasmā yo ariyaṃ upavadati,
tena gantvā sace attanā vuḍḍhataro hoti, ukkuṭikaṃ nisīditvā "ahaṃ āyasmantaṃ
idañcidañca avacaṃ, taṃ me khamāhī"ti khamāpetabbo. Sace navakataro hoti, vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā "ahaṃ bhante tumhe iñcidañca avacaṃ,
taṃ me khamathā"ti khamāpetabbo. Sace disā pakkanto hoti, sayaṃ vā gantvā
saddhivihārike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ na pesetuṃ sakkā
hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā
honti, ukkuṭikaṃ nisīditvā, sace vuḍḍhe vuttanayeneva paṭipajjitvā "ahaṃ bhante
Asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ khamatu me so āyasmā"ti vatvā
khamāpetabbo. Sammukhā akkhamantepi etadeva kātabbaṃ. Sace ekacārikabhikkhu hoti,
neva tassa vasanaṭṭhānaṃ, na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno
santikaṃ gantvā "ahaṃ bhante asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ
me anussarato vippaṭisāro hoti, kiṃ karomī"ti vattabbaṃ. So vakkhati "tumhe
mā cintayittha thero tumhākaṃ khamati, cittaṃ vūpasamethā"ti. Tenāpi ariyassa
gatadisābhimukhena añjaliṃ paggahetvā "khamā"ti vattabbaṃ. Yadi so parinibbuto hoti,
parinibbutapañcaṭṭhānaṃ gantvā yāva sīvathikaṃ gantvāpi khamāpetabbaṃ. Evaṃ kate
neva saggāvaraṇaṃ, na maggāvaraṇaṃ hoti, pākatikameva hotīti.
     Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena
samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi
samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena
ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ pana vacanaṃ mahāsāvajjabhāvadassanatthanti
veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantarikasadisattā. Vuttampi cetaṃ
"seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva
dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ sāriputta vadāmi taṃ vācaṃ appahāya
taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ
niraye"ti. 1- Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha "nāhaṃ
bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ bhikkhave
micchādiṭṭhi, micchādiṭṭhiparamāni bhikkhave mahāsāvajjānī"ti. 2-
     Kāyassa bhedāti upādinnakhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ
abhinibbattikkhandhaggahaṇe. 3- Atha vā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ
@Footnote: 1 Ma. mū. 12/149/110  2 aṅ. ekaka. 20/310/35  3 Sī. abhinibbattikhandhakkhaṇe
Maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo
hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā
apāyo. Dukkhassa gati paṭissaraṇanti duggati, dosabahulatāya vā duṭṭhena
kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto,
vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgātipi vinipāto. Natthi ettha
assādasaññito ayoti nirayo.
     Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo
sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena
pittivisayaṃ. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca
gatibhūtattā, na tu vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyaṃ.
So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi ca
vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādimanekappakāraṃ nirayamevāti.
Uppannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho
veditabbo.
     Ayampana viseso:- tattha sugatiggahaṇena manussagatipi saṅgayhati,
saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu
aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Iti
"dibbena cakkhunā"tiādi sabbaṃ nigamanavacanaṃ. Evaṃ dibbena cakkhunā passatīti
ayamettha saṅkhepatthoti.
                   Dibbacakkhuñāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
     Imesu pañcasu ñāṇesu iddhividhañāṇaṃ parittamahaggataatītānāgatapaccupanna-
ajjhattabahiddhārammaṇavasena sattasu ārammaṇesu pavattati. Sotadhātuvisuddhiñāṇaṃ
parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati.
Cetopariyañāṇaṃ parittamahaggataappamāṇamaggaatītānāgatapaccuppannabahiddhārammaṇavasena
aṭṭhasu ārammaṇesu pavattati. Pubbenivāsānussatiñāṇaṃ parittamahaggataappamāṇa-
maggaatītaajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattati.
Dibbacakkhuñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu
pavattati. Yathākammūpagañāṇaṃ parittamahaggataatītaajjhattabahiddhārammaṇavasena pañcasu
ārammaṇesu pavattati. Anāgataṃsañāṇaṃ parittamahaggataappamāṇamaggaanāgataajjhatta-
bahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattatīti.
                        Pañcañāṇapakiṇṇakaṃ niṭṭhitaṃ.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 389-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8681              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8681              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2887              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3349              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3349              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]