![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
55. Āsavakkhayañāṇaniddesavaṇṇanā [107] Āsavakkhayañāṇaniddese anaññātaññassāmītindriyādīni vuttatthāni. Kati ṭhānāni gacchatīti ekekassa uppattiṭṭhānaniyamanatthaṃ pucchā. Ekaṃ ṭhānaṃ gacchatīti ekasmiṃ ṭhāne uppajjatīti vuttaṃ hoti. Uppattiokāsaṭṭhānaṃ hi tiṭṭhati etthāti ṭhānanti vuccati. Cha ṭhānānīti cha maggaphalakkhaṇe. Indriyānaṃ anaññātaññassāmītindriyādīsu tīsu ekekameva adhikaṃ hotīti dassanatthaṃ saddhindriyaṃ adhimokkhaparivāraṃ hotītiādi vuttaṃ. Yathā "saddhindriyassa adhimokkhaṭṭho"tiādīsu 1- adhimokkhādayo saddhindriyādīnaṃ kiccavasena vuttā, avamidhāpi "adhimokkhaparivāraṃ @Footnote: 1 khu. paṭi. 31/12/18 Hotī"ti saddhindriyaṃ adhimokkhatthena parivāraṃ hotīti vuttaṃ hoti. Esa nayo sesesupi. Parivāranti ca liṅgavipallāso kato. Paññindriyanti anaññātaññassāmī- tindriyameva pajānanasabhāvadassanatthaṃ visuṃ katvā vuttaṃ. Abhidhammepi 1- hi paññāya kiccavisesadassanatthaṃ maggakkhaṇe phalakkhaṇe ca ekāva paññā aṭṭhadhā vibhattā. Abhisandanaparivāranti nhāniyacuṇṇānaṃ udakaṃ viya cittacetasikānaṃ sinehanakiccena parivāraṃ hoti. Idaṃ somanassasampayuttamaggavaseneva vuttaṃ. Upekkhāsampayuttamagge pana somanassindriyaṭṭhāne upekkhindriyaṃ daṭṭhabbaṃ. Tampana sampayuttānaṃ nātiupabrūhanaparivāranti gahetabbaṃ. Pavattasantatādhipateyyaparivāranti pavattā santati pavattasantati, vattamānasantānanti attho. Adhipatibhāvo ādhipateyyaṃ, pavattasantatiyā ādhipateyyaṃ pavattasantatādhipateyyaṃ. Vattamānajīvitindriyassa upari pavattiyā ca paccayattā pubbāparavasena pavattasantatiyā adhipatibhāvena anaññātaññassāmītindriyassa parivāraṃ hoti. Sotāpattimaggakkhaṇe jātā dhammātiādi sabbesaṃ maggasampayuttānaṃ vaṇṇabhaṇanatthaṃ vuttaṃ. Tattha maggakkhaṇe jātāti maggasamuṭṭhitā eva. Na aññe. Yasmā pana maggasamuṭṭhitampi rūpaṃ kusalādināmaṃ na labhati, tasmā taṃ apanento ṭhapetvā cittasamuṭṭhānaṃ rūpanti āha. Sabbeva hi te dhammā kucchitānaṃ salanādīhi atthehi kusalā. Te ārammaṇaṃ katvā pavattamānā. Natthi etesaṃ āsavāti anāsavā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Kusalākusalasaṅkhātā ca yā apetattā apacayasaṅkhātaṃ nibbānaṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino, pavattaṃ apacinantā viddhaṃsentā gacchantītipi apacayagāmino. Loke apariyāpannabhāvena lokato uttarā uttiṇṇāti lokuttaRā. Nibbānaṃ ārammaṇaṃ etesanti nibbānārammaṇā. @Footnote: 1 abhi.vi. 35/219,220/145 Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādi- bhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe vuttanayena paññindriyena saha aṭṭha sahajātaparivārāti aṭṭhasu ekena saha itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti tena sahajātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ ekuppādādippakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti anaññātaññassāmītindriyassa. Ākārāti parivārā koṭṭhāsā. Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā ca phalakkhaṇe "kusalā"ti ca "niyyānikā"ti ca "apacayagāmino"ti ca na vuttaṃ. Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā honti. Āsavāti ādi heṭṭhā vuttatthameva. Idha arahattamaggavajjheyeva āsave avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato "khaye ñāṇan"ti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti. Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 47 page 395-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8828 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8828 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=258 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2907 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3377 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3377 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]