ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   56. Saccañāṇacatukkadvayaniddesavaṇṇanā
     [108-109] Saccañāṇacatukkaniddese dukkhassa pīḷanaṭṭhotiādīni
vuttatthāneva. Maggasamaṅgissa ñāṇaṃ dukkhe cetaṃ ñāṇantiādi anantaracatukke viya
ekābhisamayavasena vuttaṃ. Duvidhaṃ hi saccañāṇaṃ lokiyaṃ lokuttarañca. Lokiyaṃ duvidhaṃ
anubodhañāṇaṃ paccavekkhaṇañāṇañca. Anubodhañāṇaṃ ādikammikassa anussavādivasena
nirodhe magge ca pavattati, dukkhe samudaye ca ārammaṇakaraṇavasena. Paccavekkhaṇañāṇaṃ
paṭividdhasaccassa catūsupi saccesu ārammaṇakaraṇavasena. Lokuttaraṃ paṭivedhañāṇaṃ nirodha-
mārammaṇaṃ katvā kiccato cattāri saccāni paṭivijjhati. Yathāha "yo bhikkhave dukkhaṃ
passati, dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ
paṭipadampi passatī"ti. 1- Sabbaṃ vattabbaṃ. Idhāpi iminā vārena idameva vuttaṃ.
Taṃ pana lokuttarampi "dukkhe ñāṇan"tiādīni nāmāni labhatīti dassanatthaṃ vuttaṃ.
Idha pana lokikañāṇameva adhippetaṃ. Tasmāyeva ca tattha katamaṃ dukkhe
ñāṇantiādimāha.
     Tattha dukkhaṃ ārabbhāti dukkhasaccaṃ ālambitvā, ārammaṇaṃ katvāti attho.
Paññātiādīsu tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā,
tena tena vā aniccādinā pakārena dhamme jānātīti paññā. Idamassā sabhāvapadaṃ.
Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ
vaḍḍhitaṃ, pakārena vicayoti attho. Catusaccadhammaṃ vicinātīti dhammavicayo.
Aniccādīnaṃ sammā lakkhaṇavasena sallakkhaṇā. Sā eva upasagganānattena upalakkhaṇā
paccupalakkhaṇāti vuttā. Bhusaṃ lakkhaṇā te te aniccādidhamme paṭicca upalakkhaṇāti
attho. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ.
@Footnote: 1 saṃ.mahā. 19/1100/381
Aniccādīnaṃ vibhāvavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā, yassa
uppajjati. Taṃ aniccādīnaṃ cintāpetītipi cintā. Aniccādīni upaparikkhatīti
upaparikkhā. Bhūrīti paṭhavī. Ayampi saṇhaṭṭhena ca vitthataṭṭhena ca bhūrī viyāti bhūrī. Atha
vā paññāyeva bhūte atthe ramatīti bhūrīti vuccati. Asani viya siluccaye kilese medhati
hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassuppajjati, taṃ attahita-
paṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Dhamme
aniccādivasena vividhā passatīti vipassanā. Sammā pakārehi aniccādīnaṃ jānātīti
sampajāno, tassa bhāvo sampajaññaṃ. Upathapaṭipanne sindhave vīthiāropanatthaṃ
patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya
patodo.
     Dassanalakkhaṇe indaṭṭhaṃ karotīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññin-
driyaṃ. Kiṃ vuttaṃ hoti? nayidaṃ "purisassa indriyaṃ purisindriyan"tiādi
viya paññāya indriyaṃ paññindriyaṃ, atha kho paññā eva indriyaṃ paññindri-
yanti vuttaṃ hoti. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva
satthaṃ paññāsatthaṃ. Uccaggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena
paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso.
Pajotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena
nisinnassa dasasahassi lokadhātu ekālokā ekobhāsā ekapajjotā hoti. Tenetaṃ
vuttaṃ. Imesu pana tīsu padesu ekapadenāpi ekasmiṃ atthe siddhe yāni panetāni
bhagavatā "cattārome bhikkhave ālokā. Katame cattāro, candāloko sūriyāloko
aggāloko paññāloko. Ime kho bhikkhave cattāro ālokā. Etadaggaṃ bhikkhave
imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko "tathā "cattārome bhikkhave obhāsā.
Cattārome bhikkhave pajjotā"ti 1- sattānaṃ ajjhāsayavasena suttāni desitāni.
@Footnote: 1 aṅ. catukka. 21/144,145/158-9
Tadanurūpeneva idhāpi therena desanā katā. Attho hi anekehi ākārehi vibhajjamāno
suvibhatto hoti, aññathā ca añño bujjhati, aññathā ca aññoti. Ratikaraṇatthena
pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena
anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ.
     Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ
vuttatthameva. Kasmā panetaṃ puna vuttanti? amohassa mohappaṭipakkhabhāvadīpanatthaṃ.
Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa
pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti. Sammādiṭṭhīti
yāthāvaniyyānikakusaladiṭṭhi. "tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe
ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇan"ti pucchāvacanāni
saṅkhepavasena vuttānīti.
                   Saccañāṇacatukkaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 398-400. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8882              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8882              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3457              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3457              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]