ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                           5. Vimokkhakathā
                        1. Vimokkhuddesavaṇṇanā
     [209] Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā
anuppattā. Ayaṃ hi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato
indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā sutasuttantadesanā-
pubbaṅgamaṃ katvā kathesi. Tattha suttante tāva suññato vimokkhotiādīsu
suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo suññato
vimokkho. So hi suññatāya dhātuyā uppannattā suññato, kilesehi vimuttattā
vimokkho. Eteneva nayena animittākārena nibbānaṃ ārammaṇaṃ katvā
pavatto animitto, appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto
appaṇihitoti veditabbo.
     Eko hi āditova aniccato saṅkhāre sammasati. Yasmā pana na aniccato
sammasanamatteneva maggavuṭṭhānaṃ hoti, dukkhatopi anattatopi sammasitabbameva, tasmā
dukkhatopi anattatopi sammasati. Tassa evaṃ paṭipannassa aniccato ce sammasanakāle
maggavuṭṭhānaṃ hoti, ayaṃ aniccato abhinivisitvā aniccato vuṭṭhāti nāma. Sace
panassa dukkhato anattato sammasanakāle maggavuṭṭhānaṃ hoti, ayaṃ aniccato
abhinivisitvā dukkhato, anattato vuṭṭhāti nāma. Esa nayo dukkhato anattato
abhinivisitvā vuṭṭhānesupi. Ettha ca yopi aniccato abhiniviṭṭho, yopi dukkhato,
yopi anattato. Vuṭṭhānakāle ca 1- aniccato vuṭṭhānaṃ hoti, tayopi janā adhimokkhabahulā
honti, saddhindriyaṃ paṭilabhanti, animittavimokkhena vimuccanti, paṭhamamaggakkhaṇe
saddhānusārino honti, sattasu ṭhānesu saddhāvimuttā. Sace pana dukkhato vuṭṭhānaṃ
@Footnote: 1 cha.Ma. ce, visuddhi. 3/306
Hoti, tayopi janā passaddhibahulā honti, samādhindriyaṃ paṭilabhanti,
appaṇihitavimokkhena vimuccanti, sabbattha kāyasakkhino honti. Yassa panettha
arūpajjhānaṃ pādakaṃ hoti, so aggaphale ubhatobhāgavimutto hoti. Atha nesaṃ anattato
vuṭṭhānaṃ hoti, tayopi janā vedabahulā honti, paññindriyaṃ paṭilabhanti,
suññatavimokkhena vimuccanti, paṭhamamaggakkhaṇe dhammānusārino honti, chasu ṭhānesu
diṭṭhippattā, aggaphale paññāvimuttāti.
     Apica maggo nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena
vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā
aniccato saṅkhāre sammasitvā vuṭṭhāti, animittavimokkhena vimuccati. Sace dukkhato
sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati. Sace anattato sammasitvā
vuṭṭhāti, suññatavimokkhena vimuccati. Idaṃ sarasato nāmaṃ nāma. Aniccānupassanāya pana
saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pahāya
āgatattā animitto. Dukkhānupassanāya sukhasaññaṃ pahāya paṇidhipatthanaṃ sukkhāpetvā
āgatattā appaṇihito, anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhāre
suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma. Rāgādīhi pana
suññattā suññato, rūpanimittādīnaṃ, rāganimittādīnaṃyeva vā abhāvena animitto,
rāgappaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ nāma. Soyaṃ 1-
suññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotītipi suññato animitto
appaṇihitoti vuccati. Idamassa ārammaṇato nāmaṃ nāma. Āgamanaṃ pana duvidhaṃ
vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanaṃ labbhati, phale maggāgamanaṃ.
Anattānupassanā hi suññatā nāma, suññatavipassanāya maggo suññato, suññatamaggassa
phalaṃ suññataṃ. Aniccānupassanā animittā nāma, animittavipassanāya 2- maggo
@Footnote: 1 i. yoyaṃ  2 Sī. animittānupassanāya
Animitto. Idaṃ pana nāmaṃ abhidhammapariyāye na labbhati, suttantapariyāye pana
labbhati. Tattha hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ
hutvā sayaṃ āgamanīyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti. Tena maggo
animittoti vutto. Maggāgamanena phalaṃ animittanti yujjatiyeva. Dukkhānupassanā
saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihitavipassanāya
maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitanti evaṃ vipassanā attano
nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ nāma. Evaṃ
saṅkhārupekkhā vimokkhavisesaṃ niyametīti.
     Evaṃ bhagavatā esite tayo mahāvatthuke vimokkhe uddisitvā taṃniddesavaseneva
aparepi vimokkhe niddisitukāmo apica aṭṭhasaṭṭhi vimokkhātiādimāha.
Tattha apicāti aparapariyāyadassanaṃ. Kathaṃ te aṭṭhasaṭṭhi honti, nanu te
pañcasattatīti? saccaṃ yathārutavasena pañcasattati. Bhagavatā pana desite tayo vimokkhe
ṭhapetvā aññavimokkhe niddisanato imesaṃ tadavarodhato ca ime tayo na gaṇetabbā,
ajjhattavimokkhādayo tayopi vimokkhā catudhā vitthāravacaneyeva antogadhattā na
gaṇetabbā, "paṇihito vimokkho, appaṇihito vimokkho"ti ettha appaṇihito vimokkho
paṭhamaṃ uddiṭṭhena ekanāmikattā na gaṇetabbo, evaṃ imesu sattasu apanītesu
sesā aṭṭhasaṭṭhi vimokkhā honti. Evaṃ sante suññatavimokkhādayo tayo
puna kasmā uddiṭṭhāti ce? uddesena saṅgahetvā tesampi niddesakaraṇatthaṃ.
Ajjhattavuṭṭhānādayo pana tayo pabhedaṃ vinā mūlarāsivasena uddiṭṭhā,
paṇihitavimokkhapaṭipakkhavasena puna appaṇihito vimokkho uddiṭṭhopi veditabbo.
     Ajjhattavuṭṭhānādīsu ajjhattato vuṭṭhātīti ajjhattavuṭṭhāno. Anulomentīti
anulomā. Ajjhattavuṭṭhānānaṃ paṭippassaddhi apagamā ajjhattavuṭṭhānapaṭippassaddhi.
Rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, taṃ rūpamassa atthīti
Rūpī. Rūpāni passatīti bahiddhā nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā
ajjhattabahiddhāvatthukesu kasiṇesu jhānapaṭilābho dassito. Ajjhattaṃ arūpasaññīti
ajjhattaṃ na rūpasaññī, attano kesādīsu anupāditarūpāvacarajjhānoti attho. Iminā
bahiddhā parikammaṃ katvā bahiddhāva paṭiladdhajjhānatā dassitā. Subhanteva
adhimuttoti "subha"micceva ārammaṇe adhimutto. Tattha kiñcāpi antoappanāyaṃ
"subhan"ti ābhogo natthi, yo pana appaṭikūlākārena sattārammaṇaṃ pharanto viharati,
so yasmā "subhan"teva adhimutto hoti, tasmā evaṃ uddeso katoti. Appitappitasamaye
eva vikkhambhanavimuttisabbhāvato 1- samayavimokkho. Soyeva sakiccakaraṇavasena
appitasamaye eva niyutto sāmayiko. Sāmāyikotipi pāṭho. Kopetuṃ bhañjituṃ
sakkuṇeyyatāya kupPo. Lokaṃ anatikkamanato loke niyuttoti lokiko. Lokiyotipi
pāṭho. Lokaṃ uttarati, uttiṇṇoti vā lokuttaro. Ārammaṇakaraṇavasena
saha āsavehīti sāsavo. Ārammaṇakaraṇavasena sampayogavasena ca natthettha āsavāti
anāsavo. Rūpasaṅkhātena saha āmisenāti sāmiso. Sabbaso rūpārūpappahānā
nirāmisatopi nirāmisataroti nirāmisā nirāmisataro. Paṇihitoti taṇhāvasena
paṇihito patthito. Ārammaṇakaraṇavasena saññojanehi saṃyuttattā saññutto.
Ekattavimokkhoti kilesehi anajjhāruḷhattā ekasabhāvo vimokkho.
Saññāvimokkhoti vipassanāñāṇameva viparītasaññāya vimuccanato saññāvimokkho.
Tadeva vipassanāñāṇaṃ sammohato vimuccanavasena ñāṇameva vimokkhoti ñāṇavimokkho.
Sītisiyāvimokkhoti vipassanāñāṇameva sīti bhaveyyāti pavatto vimokkho
sītiyāvimokkho. Sītisikāvimokkhotipi 2- pāṭho, sītibhāvikāya vimokkhoti tassa
atthaṃ vaṇṇayanti. Jhānavimokkhoti upacārappanābhedaṃ lokiyalokuttarabhedañca jhānameva
@Footnote: 1 Ma. vikkhambhanavimuttisabhāvato  2 Sī. sītisitāvimokkhotipi
Vimokkho. Anupādā cittassa vimokkhoti anupādiyitvā gahaṇaṃ akatvā cittassa
vimokkho. Sesaṃ vuttanayeneva veditabbanti.
                      Vimokkhuddesavaṇṇanā niṭṭhitā.
                       ------------------
                       2. Vimokkhaniddesavaṇṇanā
     [210] Katamotiādike uddesassa niddese iti paṭisañcikkhatīti evaṃ
upaparikkhati. Suññamidanti idaṃ khandhapañcakaṃ suññaṃ. Kena suññaṃ? attena vā
attaniyena vā. Tattha attena vāti bālajanaparikappitassa attano abhāvā tena
attanā ca suññaṃ. Attaniyena vāti tassa parikappitassa attano santakena ca
suññaṃ. Attano abhāveneva attaniyābhāvo. Attaniyañca nāma niccaṃ vā siyā
sukhaṃ vā, tadubhayampi natthi. Tena niccapaṭikkhepena paniccānupassanā, sukhapaṭikkhepena
dukkhānupassanā ca vuttā hoti. Suññamidaṃ attena vāti anattānupassanāyeva
vuttā. Soti so evaṃ tīhi anupassanāhi vipassamāno bhikkhu. Abhinivesaṃ na
karotīti anattānupassanāvasena attābhinivesaṃ na karoti.
     Nimittaṃ na karotīti aniccānupassanāvasena niccanimittaṃ na karoti. Paṇidhiṃ
na karotīti dukkhānupassanāvasena paṇidhiṃ na karoti. Ime tayo vimokkhā pariyāyena
vipassanākkhaṇe tadaṅgavasenāpi labbhanti, nippariyāyena pana samucchedavasena
maggakkhaṇeyeva. Cattāri jhānāni ajjhattaṃ nīvaraṇādīhi vuṭṭhānato ajjhattavuṭṭhāno
vimokkho. Catasso arūpasamāpattiyo ārammaṇehi vuṭṭhānato bahiddhāvuṭṭhāno
vimokkho. Ārammaṇampi hi bāhirāyatanāni viya idha "bahiddhā"ti vuttaṃ hoti.
Ime dve vikkhambhanavimokkhā, dubhatovuṭṭhāno pana samucchedavimokkho.
     Nīvaraṇehi vuṭṭhātītiādīhi ajjhattavuṭṭhānaṃ sarūpato vuttaṃ.
Rūpasaññāyātiādīhi kasiṇādiārammaṇasamatikkamassa 1- pākaṭattā taṃ avatvā suttantesu
vuttarūpasaññādisamatikkamo vutto. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsāti
samāsapadaṃ, sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsāti vicchedo. Ayameva vā pāṭho.
     [211] Vitakko cātiādīhi jhānānaṃ samāpattīnañca upacārabhūmiyo vuttā.
Aniccānupassanātiādīhi catunnaṃ maggānaṃ pubbabhāgavipassanā vuttā. Paṭilābho
vāti pañcavidhavasippattiyā byāpito patthaṭo lābhoti paṭilābho. Vasippattiyā
hi sabbo jhānapayogo ca samāpattipayogo ca paṭippassaddho hoti, tasmā
paṭilābho "paṭippassaddhivimokkho"ti vutto. Vipāko pana jhānassa samāpattiyā
ca paṭippassaddhi hotīti ujukameva. Keci pana "upacārapayogassa paṭippassaddhattā
jhānassa samāpattiyā ca paṭilābho hoti, tasmā jhānasamāpattipaṭilābho
`paṭippassaddhivimokkho'ti vuccatī"ti vadanti.
     [212] Ajjhattanti attānaṃ adhikicca pavattaṃ. Paccattanti attānaṃ paṭicca
pavattaṃ. Ubhayenāpi niyakajjhattameva dīpeti. Nīlanimittanti nīlameva. Nīlasaññaṃ
paṭilabhatīti tasmiṃ nīlanimitte nīlamitisaññaṃ paṭilabhati. Suggahitaṃ karotīti
parikammabhūmiyaṃ suṭṭhu uggahitaṃ karoti. Sūpadhāritaṃ upadhāretīti upacārabhūmiyaṃ
suṭṭhu upadhāritaṃ katvā upadhāreti. Svāvatthitaṃ avatthāpetīti appanābhūmiyaṃ
suṭṭhu nicchitaṃ nicchinnāti. Vavatthāpetītipi pāṭho. Ajjhattaṃ hi nīlaparikammaṃ
karonto kese vā pitte vā akkhitākāyaṃ vā karoti. Bahiddhā
nīlanimitteti nīlapupphanīlavatthanīladhātūnaṃ aññatare nīlakasiṇe. Cittaṃ
upasaṃharatīti cittaṃ upaneti. Pītādīsupi eseva nayo. Āsevatīti
tameva saññaṃ ādito sevati. Bhāvetīti vaḍḍheti. Bahulīkarotīti
punappunaṃ karoti. Rūpanti nīlanimittaṃ rūpaṃ. Rūpasaññīti tasmiṃ rūpe saññā
@Footnote: 1 Ma. ārammaṇe samatikkamassa
Rūpasaññā, sā assa atthīti rūpasaññī. Ajjhattaṃ pītanimittādīsu pītaparikammaṃ
karonto mede vā chaviyā vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ
karonto maṃse vā lohite vā jivhāya vā hatthatalapādatalesu vā akkhīnaṃ
rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe
vā akkhīnaṃ setaṭṭhāne vā karoti. Ajjhattaṃ arūpanti ajjhattaṃ rūpanimittaṃ
natthīti attho.
     Mettāsahagatenāti paṭhamadutiyatatiyajjhānavasena mettāṇaṃ samannāgatena.
Cetasāti cittena. Ekaṃ disanti ekaṃ ekissā disāya paṭhamapariggahitaṃ sattaṃ
upādāya ekadisāpariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ
katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti
yathā puratthimādīsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ
tatiyaṃ catutthaṃ vāti attho. Iti uddhanti eteneva nayena uparimaṃ disanti vuttaṃ
hoti. Adho tiriyanti adhodisampi tiriyaṃ disampi evameva. Tattha ca adhoti heṭṭhā.
Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍalikāya assamiva mettāsahagataṃ
cittaṃ sāretipi paccāsāretipīti. Ettāvatā ekamekaṃ disaṃ pariggahetvā
odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ.
Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapatta-
majjhattādippabhedesu attatāya, "ayaṃ parasatto"ti vibhāgaṃ akatvā attasamatāyāti
vuttaṃ hoti. Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi
avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti
attho. Sabbavantantipi pāṭho. Lokanti sattalokaṃ.
     Vipulenāti evamādipariyāyadassanato panettha puna "mettāsahagatenā"ti vuttaṃ.
Yasmā vā ettha odhiso pharaṇe viya puna tathāsaddo vā itisaddo vā
Na vutto, tasmā puna "mettāsahagatena cetasā"ti vuttaṃ, nigamanavasena vā
etaṃ vuttaṃ. Vipulenāti ettha pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ
mahaggataṃ. Taṃ hi kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ
gataṃ, mahantehi vā uḷāracchandavīriyacittapaññehi gataṃ paṭipannanti mahaggataṃ.
Paguṇavasena appamāṇasattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena
averaṃ. Domanassappahānato abyāpajjaṃ 1-, niddukkhanti vuttaṃ hoti. Appaṭikūlā
hontīti bhikkhuno cittassa appaṭikūlā hutvā upaṭṭhahanti. Sesesupi vuttanayeneva
karuṇāmuditāupekkhāvasena yojetabbaṃ. Karuṇāya vihesāpaccatthikappahānena 2- averaṃ,
muditāya aratipaccatthikappahānena.
     Upekkhāsahagatenāti catutthajjhānavasena upekkhāya samannāgatena.
Rāgapaccatthikappahānena averaṃ, gehasitasomanassappahānato abyāpajjaṃ. Sabbampi hi
akusalaṃ kilesapariḷāhayogato sabyāpajjamevāti ayametesaṃ viseso.
     [213] Sabbasoti sabbākārena, sabbāsaṃ vā, anavasesānanti attho.
Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca.
Rūpāvarajjhānampi hi rūpanti vuccati "rūpī rūpāni passatī"tiādīsu, 3- tassa
ārammaṇampi bahiddhā rūpāni passati "suvaṇṇadubbaṇṇānī"tiādīsu. 4- Tasmā idha
rūpe saññā rūpasaññāti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ
saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādibhedassa
tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Samatikkamāti virāgā nirodhā ca. Kiṃ
vuttaṃ hoti? etāsaṃ kusalavipākakiriyāvasena pañcadasannaṃ jhānasaṅkhātānaṃ
rūpasaññānaṃ, etesañca paṭhavīkasiṇādivasena navannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ
@Footnote: 1 Sī. abyāpajjhaṃ evamuparipi  2 Sī. cittavihesapaccatthikappahānena
@3 khu.paṭi. 31/209/250, abhi. saṅ. 34/248/76  4 abhi.saṅ. 34/244/74
Sabbākārena, anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu
ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena
etaṃ upasampajja viharitunti. Yasmā pana ārammaṇasamatikkamena pattabbā
etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya. Ārammaṇe
avirattassa ca saññāsamatikkamo na hoti, tasmā ayaṃ ārammaṇasamatikkamavasenāpi
atthavaṇṇanā katāti veditabbā.
     Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca
paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Tāsaṃ
kusalavipākānaṃ pañcannaṃ, akusalavipākānaṃ pañcannanti sabbaso dasannampi
paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti.
Kāmañcetā paṭhamajjhānādīni samāpannassapi na santi, na hi tasmiṃ samaye
pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ
catutthajjhāne viya sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca imasmiṃ jhāne ussāhajananatthaṃ
imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā kiñcāpi
tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi. Na
hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattāyeva ca etāsaṃ pavatti.
Ayaṃ pana bhāvanā rūpavirāgāya saṃvattati, tasmā tā ettha pahīnāti vattuṃ vaṭṭati.
Na kevalañca vuttaṃ, ekaṃseneva  evaṃ dhāretumpi vaṭṭati. Tāsaṃ hi ito pubbe
appahīnattāyeva "paṭhamajjhānaṃ samāpannassa saddo kaṇṭako"ti 1- vutto bhagavatā.
Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā.
     Nānattasaññānaṃ amanasikārāti nānatte vā gocare pavattānaṃ saññānaṃ,
nānattānaṃ vā saññānaṃ. Yasmā hetā rūpasaddādibhede nānatte nānāsabhāve
@Footnote: 1 aṅ.dasaka. 24/72/108
Gocare pavattanti, yasmā cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā,
ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa
kāmāvacarakiriyāsaññāti evaṃ catucattāḷīsampi saññā nānattā nānāsabhāvā
aññamaññavisadisā, tasmā "nānattasaññā"ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ
amanasikārā anāvajjanā citte ca anuppādanā. 1- Yasmā tā nāvajjati citte
ca na uppādeti na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti. Yasmā
cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na
vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ
samatikkamā atthaṅgamāti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā
aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasākusalasaññāti imā sattavīsati
saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti
vuttanti veditabbaṃ. Tatthāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ
amanasikārāyeva upasampajja viharati. Tā pana amanasikaronto 2- asamāpanno hotīti.
Saṅkhepato cettha "rūpasaññānaṃ samatikkamā"ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ
vuttaṃ. "paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā"ti iminā sabbesaṃ
kāmāvacaracittacetasikānaṃ pahānañca amanasikāro ca vuttoti veditabbo.
     Ananto ākāsoti ettha paññattimattattā nāssa uppādanto vā
vayanto vā paññāyatīti ananto, anantapharaṇavasenāpi ananto. Na hi so
yogī ekadesavasena pharati, sakalavaseneva pharati. Ākāsoti kasiṇugghāṭimākāso.
Ākāsānañcāyatanādīni vuttatthāni. Upasampajja viharatīti taṃ patvā nipphādetvā
tadanurūpena iriyāpathena viharati. Tadeva samāpajjitabbato samāpatti.
@Footnote: 1 Sī. anuppādanāya  2 cha.Ma. manasikaronto
     Ākāsānañcāyatanaṃ samatikkammāti pubbe vuttanayena jhānampi ākāsānañcāyatanaṃ
ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva ākāsānañcaṃ ca
taṃ paṭhamassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhānaṭṭhena
āyatanañcāti ākāsānañcāyatanaṃ, tathā ākāsānañcaṃ ca taṃ tassa jhānassa
sañjātihetuttā "kambojā assānaṃ āyatanan"tiādīni viya sañjātidesaṭṭhena
āyatanañcātipi ākāsānañcāyanaṃ. Evametaṃ jhānañca ārammaṇañcāti ubhayampi
appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññānañcāyatanaṃ
upasampajja vihātabbaṃ, tasmā ubhayampetamekajjhaṃ katvā "ākāsānañcāyatanaṃ
samatikkammā"ti idaṃ vuttanti veditabbaṃ. Anantaṃ viññāṇanti taṃyeva "ananto
ākāso"ti pharitvā pavattaṃ viññāṇaṃ "anantaṃ viññāṇan"ti manasikarontoti vuttaṃ
hoti. Manasikāravasena vā anantaṃ. So hi taṃ ākāsārammaṇaviññāṇaṃ anavasesato
manasikaronto anantaṃ manasi karoti.
     Viññāṇañcāyatanaṃ samatikkammāti etthāpi ca pubbe vuttanayeneva jhānampi
viññāṇañcāyatanaṃ ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva viññāṇañcaṃ
ca taṃ dutiyassa āruppajjhānassa ārammaṇattā adhiṭṭhānaṭṭhena āyatanañcāti
viññāṇañcāyatanaṃ, tathā viññāṇañcaṃ ca taṃ tasseva jhānassa sañjātihetuttā
sañjātidesaṭṭhena āyatanañcātipi viññāṇañcāyatanaṃ. Evametaṃ jhānañca
ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva
yasmā idaṃ ākiñcaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetamekajjhaṃ
katvā "viññāṇañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Natthi
kiñcīti natthi natthi, suññaṃ suññaṃ, vivittaṃ vivittanti evaṃ manasikarontoti
vuttaṃ hoti.
     Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva jhānampi
ākiñcaññāyatanaṃ ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva
Ākiñcaññañca taṃ tatiyassa āruppajjhānassa ārammaṇattā adhiṭṭhānaṭṭhena
āyatanañcāti ākiñcaññāyatanaṃ, tathā ākiñcaññañca taṃ tasseva jhānassa
sañjātihetuttā sañjātidesaṭṭhena āyatanañcātipi ākiñcaññāyatanaṃ. Evametaṃ
jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca
samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ,
tasmā ubhayampetamekajjhaṃ katvā "ākiñcaññāyatanaṃ samatikkammā"ti idaṃ vuttanti
veditabbaṃ. Saññāvedayitanirodhakathā heṭṭhā kathitāva.
     "rūpī rūpāni passatī"tiādikā satta vimokkhā paccanīkadhammehi suṭṭhu
vimuccanaṭṭhena ārammaṇe abhirativasena suṭṭhu muccanaṭṭhena ca vimokkhā, nirodhasamāpatti
pana cittacetasikehi vimuttaṭṭhena vimokkho. Samāpattisamāpannasamaye vimutto hoti,
vuṭṭhitasamaye avimutto hotīti samayavimokkho. Samucchedavimuttivasena
accantavimuttattā ariyamaggā, paṭippassaddhivimuttivasena accantavimuttattā
sāmaññaphalāni, nissaraṇavimuttivasena accantavimuttattā nibbānaṃ asamayavimokkho.
Tathā sāmayikāsāmayikavimokkhā.
     Pamādaṃ āgamma parihāyatīti kupPo. Tathā na parihāyatīti akupPo.
Lokāya saṃvattatīti lokiyo. Ariyamaggā lokaṃ uttarantīti lokuttarā, sāmaññaphalāni
nibbānañca lokato uttiṇṇāti lokuttaRā. Ādittaṃ ayoguḷaṃ makkhikā viya
tejussadaṃ lokuttaraṃ dhammaṃ āsavā nālambantīti anāsavo. Rūpappaṭisaññuttoti
rūpajjhānāni. Arūpappaṭisaññuttoti arūpasamāpattiyo. Taṇhāya ālambito
paṇihito. Anālambito appaṇihito. Maggaphalāni ekārammaṇattā ekaniṭṭhattā ca
ekattavimokkho, nibbānaṃ adutiyattā ekattavimokkho, ārammaṇanānattā
vipākanānattā ca nānattavimokkho.
     [214] Siyāti bhaveyya, dasa hontīti ca eko hotīti ca bhaveyyāti attho.
"siyā"ti ca etaṃ vidhivacanaṃ, na pucchāvacanaṃ. Vatthuvasenāti niccasaññādidasavatthuvasena
Dasa honti. Pariyāyenāti vimuccanapariyāyena eko hoti. Siyāti kathañca
siyāti yaṃ vā siyāti vihitaṃ, taṃ kathaṃ siyāti pucchati. Aniccānupassanañāñanti
samāsapadaṃ. Aniccānupassanāñāṇanti vā pāṭho. Tathā sesesupi. Niccato
saññāyāti niccato pavattāya saññāya, "niccan"ti pavattāya saññāyāti attho.
Esa nayo sukhato attato nimittato saññāyāti etthāpi. Nimittatoti ca
niccanimittato. Nandiyā saññāyāti nandivasena pavattāya saññāya,
nandisampayuttāya saññāyāti attho. Esa nayo rāgato samudayato ādānato
paṇidhito abhinivesato saññāyāti etthāpi. Yasmā pana khayavayavipariṇāmānupassanā
tisso aniccānupassanādīnaṃ balavabhāvāya balavapaccayabhūtā bhaṅgānupassanāvisesā.
Bhaṅgadassanena hi aniccānupassanā balavatī hoti. Aniccānupassanāya ca balavatiyā
jātāya "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti 1- dukkhānattānupassanāpi
balavatiyo honti. Tasmā aniccānupassanādīsu vuttāsu tāpi tisso vuttāva honti.
Yasmā ca suññatānupassanā 2- "abhinivesato saññāya muccatī"ti vacaneneva
sārādānābhinivesasammohābhinivesaālayābhinivesasaññogābhinivesato saññāya muccatīti
vuttameva hoti, abhinivesābhāveneva appaṭisaṅkhāto saññāya muccatīti vuttameva hoti,
tasmā adhipaññādhammavipassanādayo pañcapi anupassanā na vuttāti veditabbā. Evaṃ
aṭṭhārasasu mahāvipassanāsu etā aṭṭha anupassanā avatvā daseva anupassanā
vuttāti veditabbā.
     [215] Aniccānupassanā yathābhūtaṃ ñāṇanti aniccānupassanāyeva
yathābhūtañāṇaṃ. Ubhayampi paccattavacanaṃ. Yathābhūtañāṇanti ñāṇattho vutto. Evaṃ
sesesupi. Sammohā aññāṇāti sammohabhūtā aññāṇā. Muccatīti vimokkhattho vutto.
@Footnote: 1 saṃ.kha. 17/15/19  2 Ma. suññatānupassanāya
     [216] Aniccānupassanā anuttaraṃ sītibhāvañāṇanti ettha sāsaneyeva
sabbhāvato uttamaṭṭhena anuttaraṃ, anuttarassa paccayattā vā anuttaraṃ,
sītibhāvo eva ñāṇaṃ sītibhāvañāṇaṃ. Taṃ aniccānupassanāsaṅkhātaṃ anuttaraṃ
sītibhāvañāṇaṃ. "../../bdpicture/chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo anuttaraṃ
sītibhāvaṃ sacchikātun"ti 1- ettha nibbānaṃ anuttaro sītibhāvo nāma. Idha pana
vipassanā anuttaro sītibhāvo. Niccato santāpapariḷāhadarathā muccatīti etthāpi
"niccan"ti pavattakilesā eva idha cāmutra ca santāpanaṭṭhena santāpo,
paridahanaṭṭhena pariḷāho, uṇhaṭṭhena darathoti vuccanti.
     [217] Nekkhammaṃ jhāyatīti jhānantiādayo heṭṭhā vuttatthā.
Nekkhammādīni cettha aṭṭha samāpattiyo ca nibbedhabhāgiyāneva.
     [218] Anupādā cittassa vimokkhoti idha vipassanāyeva. "etadatthā
kathā, etadatthā mantanā, yadidaṃ anupādā cittassa vimokkho"ti 2- ettha pana
nibbānaṃ anupādā cittassa vimokkho. Katihupādānehīti katihi upādānehi.
Katamā ekupādānāti katamato ekupādānato. Idaṃ ekupādānāti ito ekato
upādānato. Idanti pubbañāṇāpekkhaṃ vā. Upādānato muccanesu yasmā
ādito saṅkhārānaṃ udayabbayaṃ passitvā passitvā aniccānupassanāya
vipassati, pacchā saṅkhārānaṃ bhaṅgameva passitvā animittānupassanāya vipassati.
Aniccānupassanāvisesoyeva hi animittānupassanā. Saṅkhārānaṃ udayabbayadassanena
ca bhaṅgadassanena ca attābhāvo pākaṭo hoti. Tena diṭṭhupādānassa ca
attavādupādānassa ca pahānaṃ hoti. Diṭṭhippahāneneva ca "sīlabbatena attā sujjhatī"ti
dassanassa abhāvato sīlabbatupādānassa pahānaṃ hoti. Yasmā ca anattānupassanāya
ujukameva attābhāvaṃ passati, anattānupassanāvisesoyeva ca suññatānupassanā,
@Footnote: 1 aṅ.chakka. 22/356(85) /484 (syā)  2 vi.pa. 8/366/345, aṅ. tika. 20/68/193
Tasmā imāni cattāri ñāṇāni diṭṭhupādānādīhi tīhi upādānehi muccanti.
Dukkhānupassanādīnaṃyeva pana catassannaṃ taṇhāya ujuvipaccanīkattā
aniccānupassanādīnaṃ catassannaṃ 1- kāmupādānato muccanaṃ na vuttaṃ. Yasmā ādito
dukkhānupassanāya "saṅkhārā dukkhā"ti passato pacchā appaṇihitānupassanāya ca
"saṅkhārā dukkhā"ti passato saṅkhārānaṃ patthanā pahīyati. Dukkhānupassanāvisesoyeva
hi appaṇihitānupassanā. Yasmā ca saṅkhāresu nibbidānupassanāya nibbindantassa
virāgānupassanāya virajjantassa saṅkhārānaṃ patthanā pahīyati, tasmā imāni cattāri
ñāṇāni kāmupādānato muccanti. Yasmā nirodhānupassanāya kilese nirodheti,
paṭinissaggānupassanāya kilese pariccajati, tasmā imāni dve ñāṇāni catūhi
upādānehi muccantīti evaṃ sabhāvanānattena ca ākāranānattena ca aṭṭhasaṭṭhi
vimokkhā niddiṭṭhā.
     [219] Idāni ādito uddiṭṭhānaṃ tiṇṇaṃ vimokkhānaṃ mukhāni dassetvā
vimokkhamukhapubbaṅgamaṃ indriyavasesaṃ puggalavisesañca dassetukāmo tīṇi kho
panimānītiādimāha. Tattha vimokkhamukhānīti tiṇṇaṃ vimokkhānaṃ mukhāni. Lokaniyyānāya
saṃvattantīti tedhātukalokato niyyānāya niggamanāya saṃvattanti. Sabbasaṅkhāre
paricchedaparivaṭumato samanupassanatāyāti sabbesaṃ saṅkhārānaṃ udayabbayavasena
paricchedato ceva parivaṭumato ca samanupassanatāya. Lokaniyyānaṃ hotīti pāṭhaseso.
Aniccānupassanā hi "udayato pubbe saṅkhārā natthī"ti paricchinditvā tesaṃ gatiṃ
samannesamānā "vayato paraṃ na gacchanti, ettheva antaradhāyantī"ti parivaṭumato
pariyantato samanupassati. Sabbasaṅkhārā hi udayena pubbantaparicchinnā,
vayena aparantaparicchinnā. Animittāya ca dhātuyā cittasampakkhandanatāyāti
vipassanākkhaṇepi nibbānaninnatāya animittākārena upaṭṭhānato animittasaṅkhātāya
@Footnote: 1 Sī. tissannaṃ
Nibbānadhātuyā cittapavisanatāya ca lokaniyyānaṃ hoti. Manosamuttejanatāyāti
cittasaṃvejanatāya. Dukkhānupassanāya hi saṅkhāresu cittaṃ saṃvijjati. Appaṇihitāya
ca dhātuyāti vipassanākkhaṇepi nibbānaninnatāya appaṇihitākārena upaṭṭhānato
appaṇihitasaṅkhātāya nibbānadhātuyā. Sabbadhammeti nibbānassa avipassanupagattepi
anattasabhāvasabbhāvato "sabbasaṅkhāre"ti avatvā "sabbadhamme"ti vuttaṃ. Parato
samanupassanatāyāti paccayāyattattā avasatāya avidheyyatāya ca "nāhaṃ na maman"ti
evaṃ anattato samanupassanatāya. Suññatāya ca dhātuyāti vipassanākkhaṇepi
nibbānaninnatāya suññatākārena upaṭṭhānato suññatāsaṅkhātāya nibbānadhātuyā.
Iti imāni tīṇi vacanāni aniccadukkhānattānupassanānaṃ vasena vuttāni.
Teneva tadanantaraṃ aniccato manasikarototiādi vuttaṃ. Tattha khayatoti khīyanato.
Bhayatoti sabhayato. Suññatoti attarahitato. Adhimokkhabahulanti aniccānupassanāya
"khaṇabhaṅgavasena saṅkhārā bhijjantī"ti saddhāya paṭipannassa paccakkhato khaṇabhaṅgadassanena
"saccaṃ vatāha bhagavā"ti bhagavati saddhāya saddhābahulaṃ cittaṃ hoti.
Atha vā paccuppannānaṃ padesasaṅkhārānaṃ aniccataṃ passitvā "evaṃ aniccā
atītānāgatapaccuppannā sabbe saṅkhārā"ti adhimuccanato adhimokkhabahulaṃ cittaṃ
hoti. Passaddhibahulanti dukkhānupassanāya cittakkhobhakarāya paṇidhiyā pajahanato
cittadarathābhāvena passaddhibahulaṃ cittaṃ hoti. Atha vā dukkhānupassanāya
saṃvegajananato saṃviggassa ca yoniso padahanato vikkhepābhāvena passaddhibahulaṃ cittaṃ hoti.
Vedabahulanti anattānupassanāya bāhirekehi adiṭṭhaṃ gambhīraṃ anattalakkhaṇaṃ passato
ñāṇabahulaṃ cittaṃ hoti. Atha vā "sadevakena lokena adiṭṭhaṃ anattalakkhaṇaṃ diṭṭhan"ti
tuṭṭhassa tuṭṭhibahulaṃ cittaṃ hoti.
     Adhimokkhabahulo saddhindriyaṃ paṭilabhatīti pubbabhāge adhimokkho bahulaṃ
pavattamāno bhāvanāpāripūriyā saddhindriyaṃ nāma hoti, taṃ so paṭilabhati nāma.
Passaddhibahulo samādhindriyaṃ paṭilabhatīti pubbabhāge passaddhibahulassa
"passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyatī"ti 1- vacanato bhāvanāpāripūriyā
passaddhipaccayā samādhindriyaṃ hoti, taṃ so paṭilabhati nāma. Vedabahulo paññindriyaṃ
paṭilabhatīti pubbabhāge vedo bahulaṃ pavattamāno bhāvanāpāripūriyā paññindriyaṃ
nāma hoti, taṃ so paṭilabhati nāma.
     Ādhipateyyaṃ hotīti chandādike adhipatibhūtepi sakiccanipphādanavasena adhipati
hoti padhāno hoti. Bhāvanāyāti bhummavacanaṃ, uparūpari bhāvanatthāya vā. Tadanvayā
hontīti taṃ anugāminī taṃ anuvattinī honti. Sahajātapaccayā hontīti
uppajjamānā ca sahauppādanabhāvena upakārakā honti pakāsassa padīpo viya.
Aññamaññapaccayā hontīti aññamaññaṃ uppādanupatthambhanabhāvena upakārakā
honti aññamaññūpatthambhakaṃ tidaṇḍaṃ viya. Nissayapaccayā hontīti adhiṭṭhānākārena
nissayakārena ca upakārā honti tarucittakammānaṃ paṭhavīpaṭādi viya. Sampayuttapaccayā
hontīti ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena sampayuttabhāvena
upakārakā honti.
     [220] Paṭivedhakāleti maggakkhaṇe saccapaṭivedhakāle. Paññindriyaṃ ādhipateyyaṃ
hotīti maggakkhaṇe nibbānaṃ ārammaṇaṃ katvā saccadassanakiccakaraṇavasena ca
kilesappahānakiccakaraṇavasena ca paññindriyameva jeṭṭhakaṃ hoti. Paṭivedhāyāti
saccapaṭivijjhanatthāya. Ekarasāti vimuttirasena. Dassanaṭṭhenāti saccadassanaṭṭhena. Evaṃ
paṭivijjhantopi bhāveti, bhāventopi paṭivijjhatīti maggakkhaṇe sakiṃyeva bhāvanāya
ca pavedhassa ca sabbāvadassanatthaṃ vuttaṃ. Anattānupassanāya vipassanākkhaṇepi
paññindriyasseva ādhipateyyattā "paṭivedhakālepī"ti apisaddo payutto.
@Footnote: 1 aṅ.pañcaka. 22/26/24 (syā), khu.paṭi. 31/73/88
     [221] Aniccato manasikaroto katamindriyaṃ adhimattaṃ hotītiādi
indriyavasena 1- puggalavisesaṃ dassetuṃ vuttaṃ. Tattha adhimattanti adhikaṃ. Tattha
saddhindriyasamādhindriyapaññindriyānaṃ adhimattatā saṅkhārupekkhāya veditabbā.
Saddhāvimuttoti ettha avisesetvā vuttepi upari visesetvā vuttattā
sotāpattimaggaṃ ṭhapetvā sesesu sattasu ṭhānesu saddhāvimuttoti vuttaṃ hoti.
Saddhāvimutto saddhindriyassa adhimattattā hoti, na saddhindriyassa adhimattattā
sabbattha saddhāvimuttotipi vuttaṃ hoti. Sotāpattimaggakkhaṇe saddhindriyassa
adhimattattāyeva sesesu samādhindriyapaññindriyādhimattattepi sati
saddhāvimuttoyeva nāma hotīti vadanti. Kāyasakkhī hotīti aṭṭhasupi ṭhānesu
kāyasakkhī nāma hoti. Diṭṭhippatto hotīti saddhāvimutte vuttanayeneva veditabbaṃ.
     Saddahanto vimuttoti saddhāvimuttoti saddhindriyassa adhimattattā
sotāpattimaggakkhaṇe saddahanto catūsupi phalakkhaṇesu vimuttoti saddhāvimuttoti
vuttaṃ hoti. Uparimaggattayakkhaṇe saddhāvimuttattaṃ idāni vakkhati.
Sotāpattimaggakkhaṇe pana saddhānusārittaṃ pacchā vakkhati. Phuṭṭhattā sacchikatoti
kāyasakkhīti sukkhavipassakatte sati upacārajjhānaphassassa rūpārūpajjhānalābhitte sati
rūpārūpajjhānaphassassa phuṭṭhattā nibbānaṃ sacchikatoti kāyasakkhī, nāmakāyena
vuttappakāre jhānaphasse ca nibbāne ca sakkhīti vuttaṃ hoti. Diṭṭhattā pattoti
diṭṭhippattoti sotāpattimaggakkhaṇe sampayuttena paññindriyena paṭhamaṃ nibbānassa
diṭṭhattā pacchā sotāpattiphalādivasena nibbānaṃ pattoti diṭṭhippatto,
paññindriyasaṅkhātāya diṭṭhiyā nibbānaṃ pattoti vuttaṃ hoti. Sotāpattimaggakkhaṇe
pana dhammānusārittaṃ pacchā vakkhati. Saddahanto vimuccatīti saddhāvimuttoti
saddhindriyassa adhimattattā sakadāgāmianāgāmiarahattamaggakkhaṇesu saddahanto
@Footnote: 1 cha.Ma. indriyavisesena
Vimuccatīti saddhāvimutto. Ettha vimuccamānopi āsaṃsāya bhūtavacanavasena "vimutto"ti
vutto. Jhānaphassanti tividhaṃ jhānaphassaṃ. "jhānaphassan"tiādīni "dukkhā saṅkhārā"ti-
ādīni ca paṭhamaṃ vuttaṃ dvayameva visesetvā vuttāni. Ñātaṃ hotītiādīni heṭṭhā
vuttatthāni. Ettha ca jhānalābhī puggalo samādhindriyassa anukūlāya
dukkhānupassanāya eva vuṭṭhahitvā maggaphalāni pāpuṇātīti ācariyānaṃ adhippāyo.
     Siyāti siyuṃ, bhaveyyanti attho. "siyā"ti etaṃ vidhivacanameva. Tayo
puggalāti vipassanāniyamena indriyaniyamena ca vuttā tayo puggalā.
Vatthuvasenāti tīsu anupassanāsu ekekaindriyavatthuvasena. Pariyāyenāti teneva
pariyāyena. Iminā vārena kiṃ dassitaṃ hoti? heṭṭhā ekekissā anupassanāya
ekekassa indriyassa ādhipaccaṃ yebhuyyavasena vuttanti ca, kadāci tīsupi
anupassanāsu ekekasseva indriyassa ādhipaccaṃ hotīti ca dassitaṃ hoti. Atha vā
pubbabhāgavipassanākkhaṇe tissannampi anupassanānaṃ sabbhāvato tāsu
pubbabhāgavipassanāsu tesaṃ tesaṃ indriyānaṃ ādhipaccaṃ apekkhitvā maggaphalakkhaṇesu
saddhāvimuttādīni nāmāni hontīti. Evaṃ hi vuccamāne heṭṭhā
vuṭṭhānagāminivipassanāya upari ca kato indriyādhipaccapuggalaniyamo sukatoyeva
niccaloyeva ca hoti. Anantaravāre siyāti aññoyevāti evaṃ 1- siyāti
attho. Ettha pubbe vuttoyeva niyamo.
     Idāni maggaphalavasena puggalavisesaṃ vibhajitvā dassetuṃ aniccato
manasikaroto .pe. Sotāpattimaggaṃ paṭilabhatītiādimāha. Tattha saddhaṃ anussarati
anugacchati, saddhāya vā nibbānaṃ anussarati anugacchatīti saddhānusārī.
Sacchikatanti paccakkhakataṃ. Arahattanti arahattaphalaṃ. Paññāsaṅkhātaṃ dhammaṃ anussarati,
tena vā dhammena nibbānaṃ anussaratīti dhammānusārī.
@Footnote: 1 Ma. etaṃ
     [222] Puna aparehi pariyāyehi indriyattayavisesena puggalavisesaṃ
vaṇṇetukāmo ye hi kecītiādimāha. Tattha bhāvitā vāti atīte bhāvayiṃsu vā. Bhāventi
vāti paccuppanne. Bhāvissanti vātiādi anāgate. Adhigatā vātiādi ekekantikaṃ
purimassa purimassa atthavivaraṇatthaṃ vuttaṃ. Phassitā vāti ñāṇaphusanāya phusiṃsu vā.
Vasippattāti issarabhāvaṃ pattā. Pāramippattāti vosānaṃ pattā. Vesārajjappattāti
visāradabhāvaṃ pattā. Sabbattha saddhāvimuttādayo heṭṭhā vuttakkhaṇesuyeva,
satipaṭṭhānādayo maggakkhaṇeyeva. Aṭṭha vimokkheti "rūpī rūpāni passatī"tiādike 1-
paṭisambhidāmaggappattiyā eva pattā. Tisso sikkhāti adhisīlasikkhā adhicittasikkhā
adhipaññāsikkhā maggappattā eva sikkhamānā. Dukkhaṃ parijānantītiādīni
maggakkhaṇeyeva. Pariññāpaṭivedhaṃ paṭivijjhatīti pariññāpaṭivedhena paṭivijjhati, pariññāya
paṭivijjhitabbanti vā pariññāpaṭivedhaṃ. Evaṃ sesesupi. Sabbadhammādīhi visesetvā
abhiññāpaṭivedhādayo vuttā. Sacchikiriyāpaṭivedho pana maggakkhaṇeyeva
nibbānapaccavekkhaṇañāṇasiddhivasena veditabboti. Evamidha pañca ariyapuggalā niddiṭṭhā
honti, ubhatobhāgavimutto ca paññāvimutto cāti ime dve aniddiṭṭhā.
Aññattha 2- pana "yo pana dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati,
so sabbattha kāyasakkhī nāma hoti, arūpajjhānaṃ pana patvā aggaphalapatto 3-
ubhatobhāgavimutto nāma hoti. Yo pana anattato manasikaronto vedabahulo paññindriyaṃ
paṭilabhati, so sotāpattimaggakkhaṇe dhammānusārī hoti, chasu ṭhānesu diṭṭhippatto,
aggaphale paññāvimutto"ti vuttaṃ. Te idha kāyasakkhidiṭṭhippattehiyeva saṅgahitā.
Atthato pana arūpajjhānena ceva ariyamaggena cāti ubhatobhāgena vimuttoti
ubhatobhāgavimutto. Pajānanto vimuttoti paññāvimuttoti. Ettāvatā
indriyapuggalavisesā niddiṭṭhā honti.
@Footnote: 1 abhi.saṅ. 34/248/76, khu.paṭi. 31/209/250  2 visuddhi. 3/301 3 Sī. maggaphalaṃ
@patto
     [223-226] Idāni vimokkhapubbaṅgamameva vimokkhavisesaṃ puggalavisesañca
dassetukāmo aniccato manasikarototiādimāha. Tattha dve vimokkhāti
appaṇihitasuññatavimokkhā. Aniccānupassanāgamanavasena hi animittavimokkhoti laddhanāmo
maggo rāgadosamohapaṇidhīnaṃ abhāvā saguṇato ca tesaṃyeva paṇidhīnaṃ abhāvā
appaṇihitanti laddhanāmaṃ nibbānaṃ ārammaṇaṃ karotīti ārammaṇato ca
appaṇihitavimokkhoti 1- nāmampi labhati. Tathā rāgadosamohehi suññattā saguṇato ca
rāgādīhiyeva suññattā suññatanti laddhanāmaṃ nibbānaṃ ārammaṇaṃ karotīti ārammaṇato
ca suññatavimokkhoti nāmampi labhati. Tasmā te dve vimokkhā animittavimokkhanvayā
nāma honti. Animittamaggato anaññepi aṭṭhannaṃ maggaṅgānaṃ ekekassa maggaṅgassa
vasena sahajātādipaccayā ca hontīti veditabbā. Puna dve vimokkhāti
suññatānimittavimokkhā. Dukkhānupassanāgamanavasena hi appaṇihitavimokkhoti
laddhanāmo maggo rūpanimittādīnaṃ rāganimittādīnaṃ niccanimittādīnañca abhāvā
saguṇato ca tesaṃyeva nimittānaṃ abhāvā animittasaṅkhātaṃ nibbānaṃ ārammaṇaṃ karotīti
ārammaṇato ca animittavimokkhoti nāmampi labhati. Sesaṃ vuttanayeneva yojetabbaṃ.
Puna dve vimokkhāti animittaappaṇihitavimokkhā. Yojanā panettha vuttanayā eva.
     Paṭivedhakāleti indriyānaṃ vuttakkameneva vuttaṃ. Maggakkhaṇaṃ pana muñcitvā
vipassanākkhaṇe vimokkho nāma 2- natthi. Paṭhamaṃ vuttoyeva pana maggavimokkho
"paṭivedhakāle"ti vacanena visesetvā dassito. "yo cāyaṃ puggalo
saddhāvimutto"tiādikā dve vārā ca "aniccato manasikaronto sotāpattimaggaṃ
paṭilabhatī"tiādiko vāro ca saṅkhitto, vimokkhavasena pana yojetvā vitthārato
veditabbo. Ye hi keci nekkhammantiādiko vāro vuttanayeneva veditabboti.
Ettāvatā vimokkhapuggalavisesā niddiṭṭhā hontīti.
@Footnote: 1 ka. appaṇihitavimokkhā  2 ka. vimokkhā
     [227] Puna vimokkhamukhāni ca vimokkhe ca anekadhā niddisitukāmo aniccato
manasikarontotiādimāha. Tattha yathābhūtanti yathāsabhāvena. Jānātīti ñāṇena
jānāti. Passatīti teneva ñāṇena cakkhunā viya passati. Tadanvayenāti
tadanugamanena, tassa paccakkhato ñāṇena diṭṭhassa anumānenāti 1- attho. Kaṅkhā
pahīyatīti aniccānupassanāya niccāniccakaṅkhā, itarāhi itarakaṅkhā. Nimittanti
santatighanavinibbhogena niccasaññāya pahīnattā ārammaṇabhūtaṃ saṅkhāranimittaṃ yathābhūtaṃ
jānāti. Tena vuccati sammādassananti tena yathābhūtajānanena taṃ ñāṇaṃ
"sammādassanan"ti vuccati. Pavattanti dukkhappattākāre sukhasaññaṃ ugghāṭetvā
sukhasaññāya pahānena paṇidhisaṅkhātāya taṇhāya pahīnattā sukhasammatampi vipākapavattaṃ
yathābhūtaṃ jānāti. Nimittañca pavattañcāti nānādhātumanasikārasambhavena
samūhaghanavinibbhogena ubhayathāpi attasaññāya pahīnattā saṅkhāranimittañca vipākapavattañca
yathābhūtaṃ jānāti. Yañca yathābhūtaṃ ñāṇantiādittayaṃ idāni vuttameva, na aññaṃ.
     Bhayato upaṭṭhātīti niccasukhaattābhāvadassanato yathākkamaṃ taṃ taṃ bhayato
upaṭṭhāti. Yā ca bhayatupaṭṭhāne paññātiādinā 2- "udayabbayānupassanāñāṇaṃ
bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ
muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇaṃ
anulomañāṇan"ti vuttesu paṭipadāñāṇadassanavisuddhisaṅkhātesu navasu vipassanāñāṇesu
bhayatupaṭṭhānasambandhena avatthābhedena bhinnāni ekaṭṭhāni tīṇi ñāṇāni
vuttāni, na sesāni.
     Puna tīsu anupassanāsu ante ṭhitāya anantarāya anattānupassanāya
sambandhena tāya saha suññatānupassanāya ekaṭṭhataṃ dassetuṃ yā ca
anattānupassanā yā ca suññatānupassanātiādimāha. Imāni hi dve ñāṇāni
@Footnote: 1 cha.Ma. anugamanenāti  2 Sī. yañca bhayatupaṭṭhāne ñāṇanti
Atthato ekameva, avatthābhedena pana bhinnāni. Yathā ca imāni, tathā
aniccānupassanā ca animittānupassanā ca atthato ekameva ñāṇaṃ, dukkhānupassanā
ca appaṇihitānupassanā ca atthato ekameva ñāṇaṃ, kevalaṃ avatthābhedeneva bhinnāni.
Anattānupassanāsuññatānupassanānañca ekaṭṭhatāya vuttāya tesaṃ dvinnaṃ dvinnampi
ñāṇānaṃ ekalakkhaṇattā ekaṭṭhatā vuttāva hotīti. Nimittaṃ paṭisaṅkhā ñāṇaṃ
uppajjatīti "saṅkhāranimittaṃ addhuvaṃ tāvakālikan"ti aniccalakkhaṇavasena jānitvā
ñāṇaṃ uppajjati. Kāmañca na paṭhamaṃ jānitvā pacchā ñāṇaṃ uppajjati, vohāravasena
pana "manañca paṭicca dhamme ca uppajjati manoviññāṇan"tiādīni 1- viya evaṃ vuccati.
Saddasatthavidūpi ca "ādiccaṃ pāpuṇitvā tamo vigacchatī"tiādīsu viya samānakālepi
imaṃ padaṃ icchanti. Ekattanayena vā purimañca pacchimañca ekaṃ katvā evaṃ vuttanti
veditabbaṃ. Iminā nayena itarasmimpi padadvaye attho veditabbo.
Muñcitukamyatādīnaṃ tiṇṇaṃ ñāṇānaṃ ekaṭṭhatā heṭṭhā vuttanayā eva.
     Nimittā cittaṃ vuṭṭhātīti saṅkhāranimitte dosadassanena tattha anallīnatāya
saṅkhāranimittā cittaṃ vuṭṭhāti nāma. Animitte cittaṃ pakkhandatīti
saṅkhāranimittapaṭipakkhena animittasaṅkhāte nibbāne tanninnatāya cittaṃ pavisati.
Sesānupassanādvayepi iminā nayena attho veditabbo. Nirodhe nibbānadhātuyāti 2- idha
vutteneva paṭhamānupassanādvayampi vuttameva hoti. Nirodhetipi pāṭho. Bahiddhā
vuṭṭhānavivaṭṭane paññāti vuṭṭhānasambandhena gotrabhuñāṇaṃ vuttaṃ. Gotrabhū
dhammāti gotrabhuñāṇameva. Itarathā hi ekaṭṭhatā na yujjati. "asaṅkhatā dhammā,
appaccayā dhammā"tiādīsu 3- viya vā catumaggavasena vā bahuvacanaṃ katanti veditabbaṃ.
Yasmā vimokkhoti maggo, maggo ca dubhatovuṭṭhāno, tasmā tena sambandhena
yā ca dubhatovuṭṭhānavivaṭṭane paññātiādi vuttaṃ.
@Footnote: 1 Ma.mū. 12/400/357, Ma.u. 14/421/361, saṃ.saḷā. 18/60/30
@2 Sī. nirodhanibbānadhātuyāti  3 abhi.saṅ. 34/7,8/6
     [228] Puna vimokkhānaṃ nānākkhaṇānaṃ ekakkhaṇapariyāyaṃ dassetukāmo
katihākārehītiādimāha. Tattha ādhipateyyaṭṭhenāti jeṭṭhakaṭṭhena. Adhiṭṭhānaṭṭhenāti
patiṭṭhānaṭṭhena. Abhinīhāraṭṭhenāti vipassanāvīthito nīharaṇaṭṭhena. 1- Niyyānaṭṭhenāti
nibbānupagamanaṭṭhena. Aniccato manasikarototi vuṭṭhānagāminivipassanākkhaṇeyeva.
Animitto vimokkhoti maggakkhaṇeyeva. Esa nayo sesesu. Cittaṃ adhiṭṭhātīti cittaṃ
adhikaṃ katvā ṭhāti, cittaṃ patiṭṭhāpetīti adhippāyo. Cittaṃ abhinīharatīti
vipassanāvīthito 2- cittaṃ nīharati. Nirodhaṃ nibbānaṃ niyyātīti nirodhasaṅkhātaṃ
nibbānaṃ upagacchatīti evaṃ ākāranānattato catudhā nānākkhaṇatā dassitā.
     Ekakkhaṇatāya samodhānaṭṭhenāti ekajjhaṃ samosaraṇaṭṭhena. Adhigamanaṭṭhenāti
vindanaṭṭhena. Paṭilābhaṭṭhenāti pāpuṇanaṭṭhena. Paṭivedhaṭṭhenāti ñāṇena paṭivijjhanaṭṭhena.
Sacchikiriyaṭṭhenāti paccakkhakaraṇaṭṭhena. Phassanaṭṭhenāti 3- ñāṇaphusanāya
phusanaṭṭhena. Abhisamayaṭṭhenāti abhimukhaṃ samāgamanaṭṭhena. Ettha "samodhānaṭṭhenā"ti
mūlapadaṃ, sesāni adhigamavevacanāni. Tasmāyeva hi sabbesaṃ ekato vissajjanaṃ kataṃ. 4-
Nimittā muccatīti niccanimittato muccati. Iminā vimokkhaṭṭho vutto. Yato
muccatīti yato nimittato muccati. Tattha na paṇidahatīti tasmiṃ nimitte patthanaṃ
na karoti. Yattha na paṇidahatīti yasmiṃ nimitte na paṇidahati. Tena suññoti
tena nimittena suñño. Yena suññoti yena nimittena suñño. Tena nimittena
animittoti iminā animittaṭṭho vutto.
     Paṇidhiyā muccatīti paṇidhito muccati. "paṇidhi muccatī"ti pāṭho 5-
nissakkatthoyeva. Iminā vimokkhaṭṭho vutto. Yattha na paṇidahatīti yasmiṃ dukkhe na
paṇidahati. Tena suññoti tena dukkhena suñño. Yena suññoti yena dukkhanimittena
@Footnote: 1 Sī. vipassanāvidhito nīhāraṭṭhena  2 Sī. vipassanāvidhito
@3 Sī. phussanaṭṭhenāti  4 ka. katvā  5 Ma. pāṭhe
Suñño. Yena nimittenāti yena dukkhanimittena. Tattha na paṇidahatīti iminā
appaṇihitaṭṭho vutto. Abhinivesā muccatīti iminā vimokkhaṭṭho vutto.
Yena suññoti yena abhinivesanimittena suñño. Yena nimittenāti yena
abhinivesanimittena. Yattha na paṇidahati, tena suññoti yasmiṃ abhinivesanimitte na
paṇidahati, tena abhinivesanimittena suñño. Iminā suññataṭṭho vutto.
     [229] Puna aṭṭhavimokkhādīni niddisitukāmo atthi vimokkhotiādimāha.
Tattha niccato abhinivesātiādīni saññāvimokkhe vuttanayena veditabbāni.
Sabbābhinivesehīti vuttappakārehi abhinivesehi. Iti abhinivesamuccanavasena
suññatavimokkhā nāma jātā, teyeva niccādinimittamuccanavasena animittavimokkhā,
niccantiādipaṇidhīhi muccanavasena appaṇihitavimokkhā. Ettha ca paṇidhi muccatīti
sabbattha nissakkattho veditabbo. Paṇidhiyā muccatīti vā pāṭho. "sabbapaṇidhīhi
muccatī"ti cettha sādhakaṃ. Evaṃ tisso anupassanā tadaṅgavimokkhattā ca
samucchedavimokkhassa paccayattā ca pariyāyena vimokkhāti vuttā.
     [230] Tattha jātāti anantare vipassanāvimokkhepi sati imissā kathāya
maggavimokkhādhikārattā tasmiṃ maggavimokkhe jātāti vuttaṃ hoti. Anavajjakusalāti
rāgādivajjavirahitā kusalā. Vicchedaṃ katvā vā pāṭho. Bodhipakkhiyā dhammāti
"cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni
pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo"ti 1- vuttā sattatiṃsa
bodhipakkhiyadhammā. Idaṃ mukhanti idaṃ vuttappakāraṃ dhammajātaṃ ārammaṇato
nibbānapavesāya mukhattā mukhaṃ nāmāti vuttaṃ hoti. Tesaṃ dhammānanti tesaṃ
bodhipakkhiyānaṃ dhammānaṃ. Idaṃ vimokkhamukhanti nibbānaṃ vikkhambhanatadaṅgasamuccheda-
paṭippassaddhinissaraṇavimokkhesu nissaraṇavimokkhova, "yāvatā bhikkhave dhammā saṅkhatā
@Footnote: 1 Ma.u. 14/35,43/27,33, khu.cūḷa. 30/22/79
Vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"ti 1- vuttattā uttamaṭṭhena
mukhañcāti vimokkhamukhaṃ. Vimokkhañca taṃ mukhañca vimokkhamukhanti kammadhārayasamāsavasena
ayameva attho vutto. Vimokkhañcāti ettha liṅgavipallāso kato. Tīṇi
akusalamūlānīti lobhadosamohā. Tīṇi duccaritānīti kāyavacīmanoduccaritāni.
     Sabbepi akusalā dhammāti akusalamūlehi sampayuttā duccaritehi sampayuttā
ca asampayuttā ca sevitabbadomanassādīni ṭhapetvā sabbepi akusalā dhammā.
Kusalamūlasucaritāni vuttapaṭipakkhena veditabbāni. Sabbepi kusalā dhammāti
vuttanayeneva sampayuttā asampayuttā ca vimokkhassa upanissayabhūtā sabbepi kusalā
dhammā. Vivaṭṭakathā heṭṭhā vuttā. Vimokkhavivaṭṭasambandhena panettha sesavivaṭṭāpi
vuttā. Āsevanāti ādito sevanā. Bhāvanāti tasseva vaḍḍhanā.
     Bahulīkammanti tasseva vasippattiyā punappunaṃ karaṇaṃ. Maggassa pana
ekakkhaṇeyeva kiccasādhanavasena āsevanādīni veditabbāni. Paṭilābho vā vipāko
vātiādīni heṭṭhā vuttatthānevāti
                 saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                      vimokkhakathāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 48 page 172-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=3868              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=3868              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=6186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=7114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=7114              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]