ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         7. Kammakathāvaṇṇanā
     [234] Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya
kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu
atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā "ahosi kammaṃ
ahosi kammavipāko"ti vuttaṃ. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa
upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca atīteyeva
parinibbutassa ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyavedanīyassa 1- kammassa
avipakkavipākañca gahetvā ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Atītasseva
kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ
gahetvā ahosi kammaṃ atthi kammavipākoti vuttaṃ. Atītasseva kammassa
atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānaṃ vipākaṃ
gahetvā ahosi kammaṃ natthi kammavipākoti vuttaṃ. Atītasseva kammassa vipākārahassa
@Footnote: 1 Sī....aparāpariyavedanīyassa (visuddhi. 3/223), cha.Ma....aparapariyāYu...
Avipakkavipākassa anāgate bhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā
ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Atītasseva kammassa
atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa 1- ca avipaccitabbaṃ
vipākaṃ 2- gahetvā ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ
atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ. Paccuppannabhave
katassa diṭṭhadhammavedanīyassa kammassa idheva vipaccamānaṃ vipākaṃ gahetvā atthi
kammaṃ atthi kammavipākoti vuttaṃ. Tasseva paccuppannassa kammassa paccayavekallena
idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ
gahetvā atthi kammaṃ natthi kammavipākoti vuttaṃ. Paccuppannasseva kammassa
upapajjavedanīyassa ca aparapariyavedanīyassa ca anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā
atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Paccuppannasseva kammassa
upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave
parinibbāyitabbassa aparapariyavedanīyassa avipaccitabbañca vipākaṃ gahetvā atthi kammaṃ
na bhavissati kammavipākoti vuttaṃ. Evaṃ paccuppannakammaṃ
paccuppannānāgatavipākāvipākavasena catudhā dassitaṃ.
     Anāgatabhave kātabbassa kammassa anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā
bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Tasseva anāgatassa kammassa
paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca
vipākaṃ gahetvā bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ anāgatakammaṃ
anāgatavipākāvipākavasena dvidhā dassitaṃ. Taṃ sabbaṃ ekato katvā dvādasavidhena
kammaṃ dassitaṃ. Hoti.
@Footnote: 1 Sī. parinibbāyantassa  2 Sī.,i. avipākaṃ
     Imasmiṃ ṭhāne ṭhatvā tīṇi kammacatukkāni āharitvā vuccanti:- tesu hi
vuttesu ayamattho pākaṭataro bhavissatīti. Catubbidhaṃ hi kammaṃ diṭṭhadhammavedanīyaṃ
upapajjavedanīyaṃ aparapariyavedanīyaṃ ahosikammanti. Tesu ekajavanavīthiyaṃ sattasu
cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma.
Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ pana "ahosi kammaṃ
nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipāko"ti imassa
tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā
upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ
vuttanayeneva ahosikammaṃ nāma hoti. Abhinnaṃ antare pana pañcajavanacetanā
aparapariyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti.
Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.
     Aparampi catubbidhaṃ kammaṃ yaggarukaṃ yabbahulaṃ 1- yadāsannaṃ kaṭattā vā pana
kammanti. Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ mātughātādikammaṃ
vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tathā bahulābahulesupi yaṃ bahulaṃ
hoti susīlyaṃ vā dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Yadāsannaṃ nāma maraṇakāle
anussaritakammaṃ vā katakammaṃ vā. Yaṃ hi āsannamaraṇe 2- anussarituṃ sakkoti kātuṃ
vā, teneva upapajjati. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattā
vā pana kammaṃ nāma hoti. Tesaṃ abhāve taṃ paṭisandhiṃ ākaḍḍhati.
     Aparaṃ vā catubbidhaṃ kammaṃ janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha
janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyaṃ pavattepi rūpārūpavipākaṃ
janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya
@Footnote: 1 i. yaṃ garukaṃ yaṃ bahulaṃ  2 Sī.,Ma. āsannamaraṇo
Paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti.
Upapīḷakaṃ aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ
pīḷeti bādheti, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana kusalampi
akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā 1- attano
vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ
nāma vuccati.
     Iti imesaṃ dvādasannaṃ kammānaṃ kammantarañca vipākantarañca buddhānaṃ
kammavipākañāṇasseva yāthāvasarasato pākaṭaṃ hoti asādhāraṇaṃ sāvakehi. Vipassakena
pana kammantaraṃ vipākantarañca ekadesato jānitabbaṃ. Tasmā ayaṃ mukhamattadassanena
kammaviseso pakāsitoti.
     [235] Evaṃ suddhikakammavasena paṭhamavāraṃ vatvā tadeva kammaṃ dvidhā
vibhajitvā kusalākusalādiyugalavasena dasahi pariyāyehi apare dasa vārā vuttā.
Tattha ārogyaṭṭhena kusalaṃ, anārogyaṭṭhena akusalaṃ, idaṃ dukaṃ jātivasena vuttaṃ.
Akusalameva rāgādidosasaṃyogena sāvajjaṃ, kusalaṃ tadabhāvena anavajjaṃ. Akusalaṃ
aparisuddhattā, kaṇhābhijātihetuttā vā kaṇhaṃ, kusalaṃ parisuddhattā,
sukkābhijātihetuttā vā sukkaṃ. Kusalaṃ sukhavuddhimattā sukhudrayaṃ, akusalaṃ
dukkhavuddhimattā dukkhudrayaṃ. Kusalaṃ sukhaphalavattā sukhavipākaṃ, akusalaṃ dukkhaphalavattā
dukkhavipākanti evaṃ etesaṃ nānākāro veditabboti.
                       Kammakathāvaṇṇanā niṭṭhitā.
                        ---------------
@Footnote: 1 i. paṭibāhetvā



             The Pali Atthakatha in Roman Book 48 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4588              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4588              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=523              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7238              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8338              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]