ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 48 : PALI ROMAN Patisam.A.2 (saddhamma.2)

                         7. Kammakathavannana
     [234] Idani tassa hetusampattiya paccayabhutam kammam dassentena kathitaya
kammakathaya apubbatthanuvannana. Tattha ahosi kammam ahosi kammavipakotiadisu
atitabhavesu katassa kammassa atitabhavesuyeva vipakkavipakam gahetva "ahosi kammam
ahosi kammavipako"ti vuttam. Tasseva atitassa kammassa ditthadhammavedaniyassa
upapajjavedaniyassa ca paccayavekallena atitabhavesuyeva avipakkavipakanca atiteyeva
parinibbutassa ca ditthadhammavedaniyaupapajjavedaniyaaparapariyavedaniyassa 1- kammassa
avipakkavipakanca gahetva ahosi kammam nahosi kammavipakoti vuttam. Atitasseva
kammassa avipakkavipakassa paccuppannabhave paccayasampattiya vipaccamanam vipakam
gahetva ahosi kammam atthi kammavipakoti vuttam. Atitasseva kammassa
atikkantavipakakalassa ca paccuppannabhave parinibbayantassa ca avipaccamanam vipakam
gahetva ahosi kammam natthi kammavipakoti vuttam. Atitasseva kammassa vipakarahassa
@Footnote: 1 Si....aparapariyavedaniyassa (visuddhi. 3/223), cha.Ma....aparapariyaYu...
Avipakkavipakassa anagate bhave paccayasampattiya vipaccitabbam vipakam gahetva
ahosi kammam bhavissati kammavipakoti vuttam. Atitasseva kammassa
atikkantavipakakalassa ca anagatabhave parinibbayitabbassa 1- ca avipaccitabbam
vipakam 2- gahetva ahosi kammam na bhavissati kammavipakoti vuttam. Evam
atitakammam atitapaccuppannanagatavipakavipakavasena chadha dassitam. Paccuppannabhave
katassa ditthadhammavedaniyassa kammassa idheva vipaccamanam vipakam gahetva atthi
kammam atthi kammavipakoti vuttam. Tasseva paccuppannassa kammassa paccayavekallena
idha avipaccamananca dittheva dhamme parinibbayantassa idha avipaccamananca vipakam
gahetva atthi kammam natthi kammavipakoti vuttam. Paccuppannasseva kammassa
upapajjavedaniyassa ca aparapariyavedaniyassa ca anagatabhave vipaccitabbam vipakam gahetva
atthi kammam bhavissati kammavipakoti vuttam. Paccuppannasseva kammassa
upapajjavedaniyassa paccayavekallena anagatabhave avipaccitabbanca anagatabhave
parinibbayitabbassa aparapariyavedaniyassa avipaccitabbanca vipakam gahetva atthi kammam
na bhavissati kammavipakoti vuttam. Evam paccuppannakammam
paccuppannanagatavipakavipakavasena catudha dassitam.
     Anagatabhave katabbassa kammassa anagatabhave vipaccitabbam vipakam gahetva
bhavissati kammam bhavissati kammavipakoti vuttam. Tasseva anagatassa kammassa
paccayavekallena avipaccitabbanca anagatabhave parinibbayitabbassa avipaccitabbanca
vipakam gahetva bhavissati kammam na bhavissati kammavipakoti vuttam. Evam anagatakammam
anagatavipakavipakavasena dvidha dassitam. Tam sabbam ekato katva dvadasavidhena
kammam dassitam. Hoti.
@Footnote: 1 Si. parinibbayantassa  2 Si.,i. avipakam
     Imasmim thane thatva tini kammacatukkani aharitva vuccanti:- tesu hi
vuttesu ayamattho pakatataro bhavissatiti. Catubbidham hi kammam ditthadhammavedaniyam
upapajjavedaniyam aparapariyavedaniyam ahosikammanti. Tesu ekajavanavithiyam sattasu
cittesu kusala va akusala va pathamajavanacetana ditthadhammavedaniyakammam nama.
Tam imasmimyeva attabhave vipakam deti. Tatha asakkontam pana "ahosi kammam
nahosi kammavipako, na bhavissati kammavipako, natthi kammavipako"ti imassa
tikassa vasena ahosikammam nama hoti. Atthasadhika pana sattamajavanacetana
upapajjavedaniyakammam nama. Tam anantare attabhave vipakam deti. Tatha asakkontam
vuttanayeneva ahosikammam nama hoti. Abhinnam antare pana pancajavanacetana
aparapariyavedaniyakammam nama. Tam anagate yada okasam labhati, tada vipakam deti.
Sati samsarappavattiya ahosikammam nama na hoti.
     Aparampi catubbidham kammam yaggarukam yabbahulam 1- yadasannam katatta va pana
kammanti. Tattha kusalam va hotu akusalam va, garukagarukesu yam garukam matughatadikammam
va mahaggatakammam va, tadeva pathamam vipaccati. Tatha bahulabahulesupi yam bahulam
hoti susilyam va dussilyam va, tadeva pathamam vipaccati. Yadasannam nama maranakale
anussaritakammam va katakammam va. Yam hi asannamarane 2- anussaritum sakkoti katum
va, teneva upapajjati. Etehi pana tihi muttam punappunam laddhasevanam katatta
va pana kammam nama hoti. Tesam abhave tam patisandhim akaddhati.
     Aparam va catubbidham kammam janakam upatthambhakam upapilakam upaghatakanti. Tattha
janakam nama kusalampi hoti akusalampi. Tam patisandhiyam pavattepi ruparupavipakam
janeti. Upatthambhakam pana vipakam janetum na sakkoti, annena kammena dinnaya
@Footnote: 1 i. yam garukam yam bahulam  2 Si.,Ma. asannamarano
Patisandhiya janite vipake uppajjanakasukhadukkham upatthambheti, addhanam pavatteti.
Upapilakam annena kammena dinnaya patisandhiya janite vipake uppajjanakasukhadukkham
pileti badheti, addhanam pavattitum na deti. Upaghatakam pana kusalampi
akusalampi samanam annam dubbalakammam ghatetva tassa vipakam patibahitva 1- attano
vipakassa okasam karoti. Evam pana kammena kate okase tam vipakam uppannam
nama vuccati.
     Iti imesam dvadasannam kammanam kammantaranca vipakantaranca buddhanam
kammavipakananasseva yathavasarasato pakatam hoti asadharanam savakehi. Vipassakena
pana kammantaram vipakantaranca ekadesato janitabbam. Tasma ayam mukhamattadassanena
kammaviseso pakasitoti.
     [235] Evam suddhikakammavasena pathamavaram vatva tadeva kammam dvidha
vibhajitva kusalakusaladiyugalavasena dasahi pariyayehi apare dasa vara vutta.
Tattha arogyatthena kusalam, anarogyatthena akusalam, idam dukam jativasena vuttam.
Akusalameva ragadidosasamyogena savajjam, kusalam tadabhavena anavajjam. Akusalam
aparisuddhatta, kanhabhijatihetutta va kanham, kusalam parisuddhatta,
sukkabhijatihetutta va sukkam. Kusalam sukhavuddhimatta sukhudrayam, akusalam
dukkhavuddhimatta dukkhudrayam. Kusalam sukhaphalavatta sukhavipakam, akusalam dukkhaphalavatta
dukkhavipakanti evam etesam nanakaro veditabboti.
                       Kammakathavannana nitthita.
                        ---------------
@Footnote: 1 i. patibahetva



             The Pali Atthakatha in Roman Book 48 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4588&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4588&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=523              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7238              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8338              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]