![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Kammakathavannana [234] Idani tassa hetusampattiya paccayabhutam kammam dassentena kathitaya kammakathaya apubbatthanuvannana. Tattha ahosi kammam ahosi kammavipakotiadisu atitabhavesu katassa kammassa atitabhavesuyeva vipakkavipakam gahetva "ahosi kammam ahosi kammavipako"ti vuttam. Tasseva atitassa kammassa ditthadhammavedaniyassa upapajjavedaniyassa ca paccayavekallena atitabhavesuyeva avipakkavipakanca atiteyeva parinibbutassa ca ditthadhammavedaniyaupapajjavedaniyaaparapariyavedaniyassa 1- kammassa avipakkavipakanca gahetva ahosi kammam nahosi kammavipakoti vuttam. Atitasseva kammassa avipakkavipakassa paccuppannabhave paccayasampattiya vipaccamanam vipakam gahetva ahosi kammam atthi kammavipakoti vuttam. Atitasseva kammassa atikkantavipakakalassa ca paccuppannabhave parinibbayantassa ca avipaccamanam vipakam gahetva ahosi kammam natthi kammavipakoti vuttam. Atitasseva kammassa vipakarahassa @Footnote: 1 Si....aparapariyavedaniyassa (visuddhi. 3/223), cha.Ma....aparapariyaYu... Avipakkavipakassa anagate bhave paccayasampattiya vipaccitabbam vipakam gahetva ahosi kammam bhavissati kammavipakoti vuttam. Atitasseva kammassa atikkantavipakakalassa ca anagatabhave parinibbayitabbassa 1- ca avipaccitabbam vipakam 2- gahetva ahosi kammam na bhavissati kammavipakoti vuttam. Evam atitakammam atitapaccuppannanagatavipakavipakavasena chadha dassitam. Paccuppannabhave katassa ditthadhammavedaniyassa kammassa idheva vipaccamanam vipakam gahetva atthi kammam atthi kammavipakoti vuttam. Tasseva paccuppannassa kammassa paccayavekallena idha avipaccamananca dittheva dhamme parinibbayantassa idha avipaccamananca vipakam gahetva atthi kammam natthi kammavipakoti vuttam. Paccuppannasseva kammassa upapajjavedaniyassa ca aparapariyavedaniyassa ca anagatabhave vipaccitabbam vipakam gahetva atthi kammam bhavissati kammavipakoti vuttam. Paccuppannasseva kammassa upapajjavedaniyassa paccayavekallena anagatabhave avipaccitabbanca anagatabhave parinibbayitabbassa aparapariyavedaniyassa avipaccitabbanca vipakam gahetva atthi kammam na bhavissati kammavipakoti vuttam. Evam paccuppannakammam paccuppannanagatavipakavipakavasena catudha dassitam. Anagatabhave katabbassa kammassa anagatabhave vipaccitabbam vipakam gahetva bhavissati kammam bhavissati kammavipakoti vuttam. Tasseva anagatassa kammassa paccayavekallena avipaccitabbanca anagatabhave parinibbayitabbassa avipaccitabbanca vipakam gahetva bhavissati kammam na bhavissati kammavipakoti vuttam. Evam anagatakammam anagatavipakavipakavasena dvidha dassitam. Tam sabbam ekato katva dvadasavidhena kammam dassitam. Hoti. @Footnote: 1 Si. parinibbayantassa 2 Si.,i. avipakam Imasmim thane thatva tini kammacatukkani aharitva vuccanti:- tesu hi vuttesu ayamattho pakatataro bhavissatiti. Catubbidham hi kammam ditthadhammavedaniyam upapajjavedaniyam aparapariyavedaniyam ahosikammanti. Tesu ekajavanavithiyam sattasu cittesu kusala va akusala va pathamajavanacetana ditthadhammavedaniyakammam nama. Tam imasmimyeva attabhave vipakam deti. Tatha asakkontam pana "ahosi kammam nahosi kammavipako, na bhavissati kammavipako, natthi kammavipako"ti imassa tikassa vasena ahosikammam nama hoti. Atthasadhika pana sattamajavanacetana upapajjavedaniyakammam nama. Tam anantare attabhave vipakam deti. Tatha asakkontam vuttanayeneva ahosikammam nama hoti. Abhinnam antare pana pancajavanacetana aparapariyavedaniyakammam nama. Tam anagate yada okasam labhati, tada vipakam deti. Sati samsarappavattiya ahosikammam nama na hoti. Aparampi catubbidham kammam yaggarukam yabbahulam 1- yadasannam katatta va pana kammanti. Tattha kusalam va hotu akusalam va, garukagarukesu yam garukam matughatadikammam va mahaggatakammam va, tadeva pathamam vipaccati. Tatha bahulabahulesupi yam bahulam hoti susilyam va dussilyam va, tadeva pathamam vipaccati. Yadasannam nama maranakale anussaritakammam va katakammam va. Yam hi asannamarane 2- anussaritum sakkoti katum va, teneva upapajjati. Etehi pana tihi muttam punappunam laddhasevanam katatta va pana kammam nama hoti. Tesam abhave tam patisandhim akaddhati. Aparam va catubbidham kammam janakam upatthambhakam upapilakam upaghatakanti. Tattha janakam nama kusalampi hoti akusalampi. Tam patisandhiyam pavattepi ruparupavipakam janeti. Upatthambhakam pana vipakam janetum na sakkoti, annena kammena dinnaya @Footnote: 1 i. yam garukam yam bahulam 2 Si.,Ma. asannamarano Patisandhiya janite vipake uppajjanakasukhadukkham upatthambheti, addhanam pavatteti. Upapilakam annena kammena dinnaya patisandhiya janite vipake uppajjanakasukhadukkham pileti badheti, addhanam pavattitum na deti. Upaghatakam pana kusalampi akusalampi samanam annam dubbalakammam ghatetva tassa vipakam patibahitva 1- attano vipakassa okasam karoti. Evam pana kammena kate okase tam vipakam uppannam nama vuccati. Iti imesam dvadasannam kammanam kammantaranca vipakantaranca buddhanam kammavipakananasseva yathavasarasato pakatam hoti asadharanam savakehi. Vipassakena pana kammantaram vipakantaranca ekadesato janitabbam. Tasma ayam mukhamattadassanena kammaviseso pakasitoti. [235] Evam suddhikakammavasena pathamavaram vatva tadeva kammam dvidha vibhajitva kusalakusaladiyugalavasena dasahi pariyayehi apare dasa vara vutta. Tattha arogyatthena kusalam, anarogyatthena akusalam, idam dukam jativasena vuttam. Akusalameva ragadidosasamyogena savajjam, kusalam tadabhavena anavajjam. Akusalam aparisuddhatta, kanhabhijatihetutta va kanham, kusalam parisuddhatta, sukkabhijatihetutta va sukkam. Kusalam sukhavuddhimatta sukhudrayam, akusalam dukkhavuddhimatta dukkhudrayam. Kusalam sukhaphalavatta sukhavipakam, akusalam dukkhaphalavatta dukkhavipakanti evam etesam nanakaro veditabboti. Kammakathavannana nitthita. --------------- @Footnote: 1 i. patibahetvaThe Pali Atthakatha in Roman Book 48 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4588&modeTY=2 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4588&modeTY=2 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=523 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7238 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8338 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8338 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]