ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page211.

10. Maṇḍapeyyakathāvaṇṇanā [238] Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti vuccati, evaṃ vippasannaṭṭhena maṇḍo, pātabbaṭṭhena peyyaṃ. 1- Yaṃ hi pivitvā antaravīthiyaṃ patitā visaññino attano sāṭakādīnampi assāmikā honti, taṃ pasannampi na pātabbaṃ. Mayhaṃ pana idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ sampannattā nimmalattā vippasannattā maṇḍañca hitasukhāvahattā peyyañcāti maṇḍapeyyanti dīpeti. Maṇḍo peyyo etthāti maṇḍapeyyaṃ. Kiṃ taṃ? sāsanabrahmacariyaṃ. Kasmā sikkhattayaṃ brahmacariyaṃ nāma? uttamaṭṭhena nibbānaṃ brahmaṃ nāma, sikkhattayaṃ nibbānatthāya pavattanato brahmatthāya cariyāti brahmacariyanti vuccati. Sāsanabrahmacariyanti taṃyeva. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā pana satthā sammukhībhūto, tasmā vīriyapayogaṃ katvā pivathetaṃ maṇḍaṃ. Bāhirakaṃ hi bhesajjamaṇḍaṃ vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamananiggamanaṃ vā na jānāmāti āsaṅkā hoti. Vejjassa sammukhā pana vejjo jānissatīti nirāsaṅkā pivanti. Evamevaṃ amhākañca dhammassāmī satthā sammukhībhūtoti vīriyaṃ katvā pivathāti maṇḍapāne sanniyojeti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Apica "satthāti bhagavā satthavāho"tiādinā 2- niddesanayenapettha attho veditabbo. Sandissamāno mukho bhūtoti sammukhībhūto. Maṇḍapeyyaniddese tidhattamaṇḍoti tidhābhāvo tidhattaṃ. Tidhattena maṇḍo tidhattamaṇḍo, tividhena maṇḍoti attho. Satthari sammukhībhūteti idaṃ @Footnote: 1 Ma. peyyo 2 khu.mahā. 29/885/545 (syā)

--------------------------------------------------------------------------------------------- page212.

Sabbākāraparipuṇṇamaṇḍattayadassanatthaṃ vuttaṃ. Parinibbutepi pana satthari ekadesena maṇḍattayaṃ pavattatiyeva. Teneva cassa niddese "satthari sammukhībhūte"ti avatvā katamo desanāmaṇḍotiādi vuttanti veditabbaṃ. Desanāmaṇḍoti dhammadesanā eva maṇḍo. Paṭiggahamaṇḍoti desanāpaṭiggāhako eva maṇḍo. Brahmacariyamaṇḍoti maggabrahmacariyameva maṇḍo. Ācikkhanāti desetabbānaṃ saccādīnaṃ imāni nāmānīti nāmavasena kathanā. Desanāti dassanā. Paññāpanāti jānāpanā, ñāṇamukhe ṭhapanā vā. Āsanaṃ ṭhapento hi "āsanaṃ paññāpetī"ti vuccati. Paṭṭhapanāti paññāpanā, pavattanāti attho. Ñāṇamukhe ṭhapanā vā. Vivaraṇāti vivaṭakaraṇaṃ, vivaritvā dassanāti attho. Vibhajanāti vibhāgakiriyā, vibhāgato dassanāti attho. Uttānīkammanti pākaṭabhāvakaraṇaṃ. Atha vā ācikkhanāti desanādīnaṃ channaṃ padānaṃ mūlapadaṃ. Desanādīni cha padāni tassa atthavivaraṇatthaṃ 1- vuttāni. Tattha desanāti ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desanā. Ugghaṭitaññū hi saṅkhepato 2- vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññāpanāti vipañcitaññūnaṃ vasena tesaṃ cittatosanena buddhinisānena 3- ca paṭhamaṃ saṅkhittassa vitthārato niddesavasena paññāpanā. Paṭṭhapanāti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena vitthārataravacanena 4- paññāpanā. Vivaraṇāti niddiṭṭhassāpi punappunaṃ vacanena vivaraṇā. Vibhajanāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajanā. Uttānīkammanti vivaṭassa vitthārataravacanena, vibhattassa ca nidassanavacanena uttānīkaraṇaṃ. Ayaṃ desanā neyyānampi paṭivedhāya hoti. Ye vā panaññepi 5- kecīti piyaṅkaramātādikā vinipātikā gahitā. Viññātāroti paṭivedhavasena lokuttaradhammaṃ @Footnote: 1 Sī. vivaraṇatthaṃ 2 cha.Ma. saṅkhepena @3 buddhinisāmanena (gaṇṭhipade) 4 Sī. vitthārakaraṇena 5 cha.Ma. yevāpanaññepi

--------------------------------------------------------------------------------------------- page213.

Viññātāro. Ete hi bhikkhuādayo paṭivedhavasena dhammadesanaṃ paṭiggaṇhantīti paṭiggahā. Ayamevātiādīni paṭhamañāṇaniddese vuttatthāni. Ariyamaggo nibbānena saṃsandanato brahmatthāya cariyāti brahmacariyanti vuccati. [239] Idāni adhimokkhamaṇḍotiādīhi tasmiṃ maggakkhaṇe vijjamānāni indriyabalabojjhaṅgamaggaṅgāni maṇḍapeyyavidhāne yojetvā dasseti. Tattha adhimokkhamaṇḍoti adhimokkhasaṅkhāto maṇḍo. Kasaṭoti pasādavirahito āvilo. Chaḍḍetvāti samucchedavasena pahāya. Saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyanti saddhindriyato adhimokkhamaṇḍassa anaññattepi sati aññaṃ viya katvā vohāravasena vuccati, yathā loke nisadapotako nisadapotasarīrassa 1- anaññattepi sati nisadapotassa sarīranti vuccati, yathā ca pāḷiyaṃ "phusitattan "tiādīsu 2- dhammato anaññopi bhāvo añño viya vutto, yathā ca aṭṭhakathāyaṃ "phusanalakkhaṇo phasso"tiādīsu 3- dhammato anaññampi lakkhaṇaṃ aññaṃ viya vuttaṃ, evamidanti veditabbaṃ. Pivatīti cettha taṃsamaṅgipuggaloti vuttaṃ hoti. Taṃsamaṅgipuggalo taṃ maṇḍaṃ pivatīti katvā tena puggalena so maṇḍo pātabbato maṇḍapeyyaṃ nāma hotīti vuttaṃ hoti. "maṇḍapeyyo"ti ca vattabbe "maṇḍapeyyan"ti liṅgavipallāso kato. Sesānampi iminā nayena attho veditabbo. Apubbesu pana pariḷāhoti pīṇanalakkhaṇāya pītiyā paṭipakkho kilesasantāPo. Duṭṭhullanti upasamapaṭipakkho kilesavasena oḷārikabhāvo asantabhāvo. Appaṭisaṅkhāti paṭisaṅkhānapaṭipakkho kilesavasena asamavāhitabhāvo. [240] Puna aññena pariyāyena maṇḍapeyyavidhiṃ niddisitukāmo atthi maṇḍotiādimāha. Tattha tatthāti tasmiṃ saddhindriye. Attharasotiādīsu saddhindriyassa adhimuccanaṃ attho, saddhindriyaṃ dhammo, tadeva nānākilesehi vimuttattā @Footnote: 1 i. nisadapotakasarīrassa 2 abhi.saṅ. 34/2,366/22,105 3 abhi.A. 1/157

--------------------------------------------------------------------------------------------- page214.

Vimutti, tassa atthassa sampatti attharaso. Tassa dhammassa sampatti dhammaraso. Tassā vimuttiyā sampatti vimuttiraso. Atha vā atthapaṭilābharati attharaso, dhammapaṭilābharati dhammaraso, vimuttipaṭilābharati vimuttiraso. Ratīti ca taṃsampayuttā, tadārammaṇā vā pīti. Iminā nayena sesapadesupi attho veditabbo. Imasmiṃ pariyāye maṇḍassa peyyaṃ maṇḍapeyyanti attho vutto hoti. Evaṃ indriyādibodhipakkhiyadhammapaṭipāṭiyā indriyabalabojjhaṅgamaggaṅgānaṃ vasena maṇḍapeyyaṃ dassetvā puna ante ṭhitaṃ brahmacariyamaṇḍaṃ dassento maggassa padhānattā maggaṃ pubbaṅgamaṃ katvā uppaṭipāṭivasena maggaṅgabojjhaṅgabalaindriyāni dassesi. Ādhipateyyaṭṭhena indriyā maṇḍotiādayo yathāyogaṃ lokiyalokuttarā maṇḍā. Taṃ heṭaṭhā vuttanayena veditabbaṃ. Tathaṭṭhena saccā maṇḍoti ettha pana dukkhasamudayānaṃ maṇḍattābhāvā mahāhatthipadasutte 1- viya saccañāṇāni saccāti vuttanti veditabbanti. 2- Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya maṇḍapeyyakathāvaṇṇanā niṭṭhitā. Niṭṭhitā ca mahāvaggavaṇṇanā. ------------------ @Footnote: 1 Ma.mū. 12/300/262 2 cha.Ma. veditabbaṃ


             The Pali Atthakatha in Roman Book 48 page 211-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4760&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4760&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7373              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8533              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]