ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                           2. Yuganaddhavagga
                        1. Yuganaddhakathāvaṇṇanā
     [1] Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena
kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana
dhammasenāpati dhammarāje dharamāneyeva dhammarājassa parinibbānasaṃvacchare parinibbuto,
tasmā dhammarāje dharamāneyeva dhammabhaṇḍāgārikena desitaṃ idaṃ suttantaṃ tasseva
sammukhā sutvā evaṃ me sutantiādimāhāti veditabbaṃ. Tattha āyasmāti piyavacanaṃ
garuvacanaṃ 1- sagāravasappatissavacanaṃ, 2- āyumāti attho. Ānandoti tassa therassa nāmaṃ.
So hi jāyamānoyeva kule ānandaṃ bhusaṃ tuṭṭhiṃ akāsi. Tasmāssa "ānando"ti
nāmaṃ katanti veditabbaṃ. Kosambiyanti evaṃnāmake nagare. Tassa hi nagarassa
ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhā ussannā ahesuṃ,
tasmā taṃ kosambīti saṅkhaṃ agamāsi. "kusambassa isino assamato avidūre
māpitattā"ti eke.
     Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Kosambiyaṃ hi tayo seṭṭhino
ahesuṃ ghositaseṭṭhī kukkuṭaseṭṭhī pāvārikaseṭṭhīti. Te tayopi "loke buddho
uppanno"ti sutvā pañcahi pañcahi sakaṭasatehi dānūpakaraṇāni gāhāpetvā sāvatthiṃ
gantvā jetavanasamīpe khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā
paṭisanthāraṃ katvā nisinnā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahitvā
satthāraṃ nimantetvā buddhappamukhassa bhikkhusaṃghassa aḍḍhamāsamattaṃ mahādānaṃ datvā
bhagavato pādamūle nipajjitvā sakajanapadagamanatthaṃ bhagavantaṃ yācitvā "suññāgāre
kho gahapatayo tathāgatā abhiramantī"ti bhagavatā vutte "dinnā no bhagavatā
@Footnote: 1 Sī.,Ma.,i. guruvacanaṃ  2 Sī....patissavavacanaṃ
Paṭiññā"ti ñatvā ativiya tuṭṭhā dasabalaṃ vanditvā nikkhantā antarāmagge
yojane yojane bhagavato nivāsatthaṃ vihāraṃ kārentā anupubbena kosambiṃ patvā
attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpayiṃsu.
Tattha ghositaseṭṭhinā kārito ghositārāmo nāma ahosi, kukkuṭaseṭṭhinā kārito
kukkuṭārāmo nāma, pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma.
Taṃ sandhāya vuttaṃ "ghositaseṭṭhinā kārite ārāme"ti.
     Āvuso bhikkhavoti ettha buddhā bhagavanto sāvake ālapantā "bhikkhavo"ti
ālapanti. Sāvakā pana "buddhehi sadisā mā homā"ti "āvuso"ti paṭhamaṃ vatvā
pacchā "bhikkhavo"ti vadanti. Buddhehi ca ālapite bhikkhusaṃgho "bhadante"ti paṭivacanaṃ
deti, sāvakehi ālapite "āvuso"ti.
     Yo hi kocīti aniyamavacanaṃ. Etena tādisānaṃ sabbabhikkhūnaṃ pariyādānaṃ.
Mama santiketi mama samīpe. Arahattappattanti attanā arahattassa pattaṃ.
Napuṃsakabhāve siddhavacanaṃ. Arahattaṃ pattanti vā padacchedo, attanā pattaṃ arahattanti
attho. Arahattappattaṃ attānanti vā pāṭhaseso. Catūhi maggehīti upari
vuccamānehi catūhi paṭipadāmaggehi, na ariyamaggehi. "catūhi maggehī"ti visuñca
vuttattā kassaci arahato paṭhamassa ariyamaggassa dhammuddhaccapubbaṅgamo maggo,
ekassa ariyamaggassa samathapubbaṅgamo, ekassa vipassanāpubbaṅgamo, ekassa
yuganaddhapubbaṅgamoti evaṃ cattāropi paṭipadā maggā hontīti veditabbaṃ.
Etesaṃ vā aññatarenāti etesaṃ catunnaṃ paṭipadānaṃ maggānaṃ ekena
vā, paṭipadāmaggena arahattappattaṃ byākarotīti attho. Sukkhavipassakassa
hi arahato dhammuddhaccapubbaṅgamaṃ sotāpattimaggaṃ patvā sesamaggattayampi
suddhavipassanāhiyeva pattassa arahattappatti dhammuddhaccapubbaṅgamamaggā
hoti. Dhammuddhaccaviggahaṃ patvā vā appatvā vā
Samathapubbaṅgamādīnaṃ tiṇṇaṃ paṭipadānaṃ maggānaṃ ekekassa vasena pattacatumaggassa
arahato arahattappatti itaraekekamaggapubbaṅgamā hoti. Tasmā āha "etesaṃ vā
aññatarenā"ti.
     Samathapubbaṅgamaṃ vipassanaṃ bhāvetīti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā
vipassanaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā vipassanaṃ bhāvetīti attho.
Maggo sañjāyatīti paṭhamo lokuttaramaggo nibbattati. So taṃ maggantiādīsu
ekacittakkhaṇikassa maggassa āsevanādīni nāma natthi, dutiyamaggādayo pana
uppādento tameva maggaṃ "āsevati bhāveti bahulīkarotī"ti vuccati. Saññojanāni
pahīyanti, anusayā byantīhontīti yāva arahattamaggā kamena sabbe saññojanā
pahīyanti, anusayā byantīhonti. Anusayā byantīhontīti ca puna anuppattiyā
vigatantā hontīti attho.
     Puna caparanti puna ca aparaṃ kāraṇaṃ. Vipassanāpubbaṅgamaṃ samathaṃ
bhāvetīti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā samathaṃ bhāveti, paṭhamaṃ vipassanaṃ
uppādetvā pacchā samādhiṃ bhāvetīti attho. Yuganaddhaṃ bhāvetīti yuganaddhaṃ
katvā bhāveti. Ettha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre
sammasituṃ na sakkā. Ayampana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre
sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjati. Kathaṃ?
paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā
dutiyajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā
tatiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya
saṅkhāre sammasati. Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti nāma.
     Dhammuddhaccaviggahitamānasaṃ hotīti ettha mandapaññānaṃ vipassakānaṃ upakkilesa-
vatthuttā vipassanūpakkilesasaññitesu obhāsādīsu dasasu dhammesu bhantatāvasena
Uddhaccasahagatacittuppattiyā vikkhepasaṅkhātaṃ uddhaccaṃ dhammuddhaccaṃ, tena
dhammuddhaccena viggahitaṃ virūpaggahitaṃ virodhamāpāditaṃ mānasaṃ cittaṃ
dhammuddhaccaviggahitaṃ mānasaṃ hoti, tena vā dhammuddhaccena kāraṇabhūtena
tammūlakataṇhāmānadiṭṭhuppattiyā viggahitaṃ mānasaṃ hoti.
Dhammuddhaccaviggahitamānasanti vā pāṭho. Hoti so āvuso
samayoti iminā maggāmaggavavatthānena taṃ dhammuddhaccaṃ paṭibāhitvā puna vipassanāvīthiṃ
paṭipannakālaṃ dasseti. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā
pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā tasmiṃ samaye
gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati patiṭṭhāti. Sannisīdatīti tattheva
pavattivasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā
ādhiyati suṭṭhu ṭhitaṃ hotīti.
                          Ayaṃ suttantavaṇṇanā
                           -----------
                       1. Suttantaniddesavaṇṇanā
     [2] Tassa suttantassa niddesakathāya tattha jāte dhammeti tasmiṃ
samādhismiṃ jāte cittacetasike dhamme. Aniccato anupassanaṭṭhenātiādinā
vipassanāya bhedaṃ dasseti. Sammādiṭṭhi maggoti sammādiṭṭhisaṅkhāto maggo.
Aṭṭhasu maggaṅgesu ekekopi hi maggoti vuccati. Āsevatīti sotāpattimaggavasena.
Bhāvetīti sakadāgāmimagguppādanena. Bahulīkarotīti anāgāmiarahattamagguppādanena.
Imesaṃ tiṇṇaṃ avatthābhedepi sati āvajjanādīnaṃ sādhāraṇattā sadisameva
vissajjanaṃ kataṃ.
     [3] Ālokasaññāpaṭinissaggānupassanānaṃ antarāpeyyāle avikkhepādīni ca
jhānasamāpattikasiṇānussatiasubhā ca dīghaṃ assāsādīni ca ānantarikasamādhipubba- 1-
@Footnote: 1 cha.Ma. pubbāti padaṃ na dissati
Ñāṇaniddese 1- niddiṭṭhattā saṅkhittāni. Tattha ca avikkhepavasenāti
pubbabhāgāvikkhepavasena gahetabbaṃ. Aniccānupassī assāsavasenātiādike
suddhavipassanāvasena vuttacatukke pana taruṇavipassanākāle vipassanāsampayutta-
samādhipubbaṅgamā balavavipassanā veditabbā.
     [4] Vipassanāpubbaṅgamavāre paṭhamaṃ aniccatotiādinā ārammaṇaṃ
aniyametvā vipassanā vuttā. Pacchā rūpaṃ aniccatotiādinā ārammaṇaṃ
niyametvā vuttā. Tattha jātānanti tassā vipassanāya jātānaṃ cittacetasikānaṃ
dhammānaṃ. Vossaggārammaṇatāti 2- ettha vossaggo nibbānaṃ. Nibbānaṃ hi
saṅkhatavossaggato pariccāgato "vossaggo"ti vutto. Vipassanā ca taṃsampayuttadhammā
ca nibbānaninnatāya ajjhāsayavasena nibbāne patiṭṭhitattā nibbānapatiṭṭhā
nibbānārammaṇā. Patiṭṭhāpi hi ālambīyatīti ārammaṇaṃ nāma hoti, nibbāne
patiṭṭhaṭṭheneva nibbānārammaṇā. Aññattha pāḷiyampi hi patiṭṭhā "ārammaṇan"ti
vuccanti. Yathāha "seyyathāpi āvuso naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ koḷāpaṃ
terovassikaṃ puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkhameyya,
3- labhetha aggi otāraṃ, labhetha aggi ārammaṇan"tiādi. 4- Tasmā tattha jātānaṃ
dhammānaṃ vossaggārammaṇatāya nibbānapatiṭṭhābhāvena hetubhūtena uppādito yo
cittassa ekaggatāsaṅkhāto upacārappanābhedo avikkhepo, so samādhīti vipassanāto
pacchā uppādito nibbedhabhāgiyo samādhi niddiṭṭho hoti. Tasmā hi iti paṭhamaṃ
vipassanā, pacchā samathoti vuttaṃ.
     [5] Yuganaddhaniddese yasmā heṭṭhā suttantavaṇṇanāyaṃ vutto yuganaddhakkamo
purimadvayaniddesanayeneva 5- pākaṭo, maggakkhaṇe yuganaddhakkamo pana na pākaṭo, tasmā
@Footnote: 1 khu.paṭi. 31/80-1/98-100  2 Sī.Ma. vavassaggā..., cha.Ma. vosaggā..
@3 cha.Ma. upasaṅkameyya  4 saṃ.saḷā. 18/243/172  5 i. purimadvayaniddesavaseneva
Pubbabhāge anekantikaṃ yuganaddhabhāvanaṃ avatvā maggakkhaṇe ekantena
labbhamānayuganaddhabhāvanameva dassenno soḷasahi ākārehītiādimāha. Tattha
ārammaṇaṭṭhenātiādīsu sattarasasu ākāresu ante uddiṭṭhaṃ yuganaddhaṃ mūlapadena
ekaṭṭhattā taṃ vippahāya sesānaṃ vasena "soḷasahī"ti vuttaṃ. Ārammaṇaṭṭhenāti
ālambanaṭṭhena, ārammaṇavasenāti attho. Evaṃ sesesupi. Gocaraṭṭhenāti ārammanaṭṭhepi
sati nissayitabbaṭṭhānaṭṭhena. Pahānaṭṭhenāti pajahanaṭṭhena. Pariccāgaṭṭhenāti pahānepi
sati puna anādiyanena pariccāgaṭṭhena. Vuṭṭhānaṭṭhenāti uggamanaṭṭhena. Vivaṭṭanaṭṭhenāti
uggamanepi sati apunarāvaṭṭanena nivattanaṭṭhena. Santaṭṭhenāti nibbutaṭṭhena.
Paṇītaṭṭhenāti nibbutaṭṭhepi sati uttamaṭṭhena. Atappakaṭṭhena vā. Vimuttaṭṭhenāti
bandhanāpagataṭṭhena. Anāsavaṭṭhenāti bandhanamokkhepi sati ārammaṇaṃ katvā
pavattamānāsavavirahiṭṭhena. 1- Taraṇaṭṭhenāti anosīditvā pilavanaṭṭhena, atikkamanaṭṭhena
vā. Animittaṭṭhenāti saṅkhāranimittavirahitaṭṭhena. Appaṭihitaṭṭhenāti
paṇidhivirahitaṭṭhena. Suññataṭṭhenāti abhinivesavirahitaṭṭhena. Ekarasaṭṭhenāti
ekakiccaṭṭhena. Anativattanaṭṭhenāti aññamaññaṃ anatikkamanaṭṭhena. Yuganaddhaṭṭhenāti
yugalakaṭṭhena.
     Uddhaccaṃ pajahato, avijjaṃ pajahatoti yogino tassa tassa paṭipakkhappahānavasena
vuttaṃ. Nirodho cettha nibbānameva. Aññamaññaṃ nātivattantīti samatho ce
vipassanaṃ ativatteyya, līnapakkhikattā samathassa cittaṃ kosajjāya saṃvatteyya.
Vipassanā ce samathaṃ ativatteyya uddhaccapakkhikattā vipassanāya cittaṃ uddhaccāya
saṃvatteyya. Tasmā samatho ca vipassanaṃ anativattamāno kosajjapātaṃ na karoti, vipassanā
samathaṃ anativattamānā uddhaccapātaṃ na karoti. Samatho samaṃ pavattamāno vipassanaṃ
uddhaccapātato rakkhati, vipassanā samaṃ pavattamānā samathaṃ kosajjapātato rakkhati.
Evamime ubho aññamaññaṃ anativattanakiccena ekakiccā, samā hutvā pavattamānena 2-
@Footnote: 1 Ma. pavattamānāsavā virahitaṭṭhena  2 Sī. pavattamānā
Aññamaññaṃ anativattamānā atthasiddhikarā honti. Tesaṃ maggakkhaṇe yuganaddhattaṃ
vuṭṭhānagāminivipassanākkhaṇe yuganaddhattāyeva hoti.
Pahānapariccāgavuṭṭhānavivaṭṭanakaraṇānaṃ maggakiccavasena vuttattā sakalassa
maggakiccassa dassanatthaṃ uddhaccasahagatakilesā ca khandhā ca
avijjāsahagatakilesā ca khandhā ca niddiṭṭhā. Sesānaṃ
na tathā vuttattā paṭipakkhadhammamattadassanavasena uddhaccāvijjā eva niddiṭṭhā.
Vivaṭṭatoti nivattantassa.
     Samādhi kāmāsavā vimutto hotīti samādhissa kāmacchandapaṭipakkhattā vuttaṃ.
Rāgavirāgāti rāgassa virāgo samatikkamo etissā atthīti rāgavirāgā,
"rāgavirāgato"ti nissakkavacanaṃ vā. Tathā avijjāvirāgā. Cetovimuttīti
maggasampayutto samādhi. Paññāvimuttīti maggasampayuttā paññā. Taratoti tarantassa.
Sabbapaṇidhīhīti rāgadosamohapaṇidhīhi, sabbapatthanāhi vā. Evaṃ cuddasa ākāre
vissajjetvā ekarasaṭṭhañca anativattanaṭṭhañca avibhajitvāva 1- imehi soḷasahi
ākārehīti āha. Kasmā? tesaṃ cuddasannaṃ ākārānaṃ ekekassa avasāne "ekarasā
honti, yuganaddhā honti, aññamaññaṃ nātivattantī"ti niddiṭṭhattā te dvepi
ākārā niddiṭṭhāva honti. Tasmā "soḷasahī"ti āha. Yuganaddhaṭṭho pana uddesepi
na bhaṇitoyevāti.
                      --------------------
                     2. Dhammuddhaccavāraniddesavaṇṇanā
     [6] Dhammuddhaccavāre aniccato manasikaroto obhāso uppajjatīti
udayabbayānupassanāya ṭhitassa tīhi anupassanāhi punappunaṃ saṅkhāre vipassantassa
vipassanāñāṇesu paripākagatesu tadaṅgavasena kilesappahānena parisuddhacittassa
@Footnote: 1 Sī. avissajjitvāva
Aniccato vā dukkhato vā anattato vā manasikārakkhaṇe vipassanāñāṇānubhāvena
pakatiyāva obhāso uppajjatīti paṭhamaṃ tāva aniccato manasikaroto obhāso kathito.
Akusalo vipassako tasmiṃ obhāse uppanne "na ca vata me ito pubbe evarūpo
obhāso uppannapubbo, addhā maggaṃ pattomhi, phalaṃ pattomhī"ti amaggaṃyeva
"maggo"ti, aphalameva "phalan"ti gaṇhāti. Tassa amaggaṃ "maggo"ti, aphalaṃ "phalan"ti
gaṇhato "vipassanāvīthi ukkantā hoti. So attano vipassanāvīthiṃ vissajjetvā
vikkhepamāpanno vā obhāsameva taṇhādiṭṭhimaññanāhi maññamāno vā nisīdati.
So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento
uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ
aḍḍhayojanaṃ yojanaṃ dviyojanaṃ .pe. Kassaci paṭhavītalato yāva akaniṭṭhabrahmalokā
ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Ayaṃ
hi obhāso caturaṅgasamannāgatepi andhakāre taṃ taṃ ṭhānaṃ obhāsento uppajjati.
     Obhāso dhammoti obhāsaṃ āvajjatīti ayaṃ obhāso maggadhammo
phaladhammoti vā taṃ taṃ obhāsaṃ manasi karoti. Tato vikkhepo uddhaccanti tato
obhāsato dhammoti āvajjanakaraṇato vā yo uppajjati vikkhepo, so uddhaccaṃ
nāmāti attho. Tena uddhaccena viggahitamānasoti tena evaṃ uppajjamānena
uddhaccena virodhitacitto, tena vā uddhaccena kāraṇabhūtena tammūlakakilesuppattiyā
virodhitacitto vipassako vipassanāvīthiṃ okkamitvā vikkhepaṃ vā tammūlakakilesesu vā
ṭhitattā aniccato dukkhato anattato upaṭṭhānāni yathābhūtaṃ nappajānāti. "tena
vuccati dhammuddhaccaviggahitamānaso"ti evaṃ itisaddo yojetabbo. Hoti so
samayoti evaṃ assādavasena upakkiliṭṭhacittassāpi yogino sace upaparikkhā
uppajjati, so evaṃ pajānāti:- vipassanā nāma saṅkhārārammaṇā, maggaphalāni
nibbānārammaṇāni, imāni ca cittāni saṅkhārārammaṇāni, tasmā nāyamobhāso
Maggo, udayabbayānupassanāyeva nibbānassa lokiko maggoti maggāmaggaṃ
vavatthapetvā taṃ vikkhepaṃ parivajjayitvā udayabbayānupassanāya ṭhatvā sādhukaṃ saṅkhāre
aniccato dukkhato anattato vipassati. Evaṃ uparikkhantassa so samayo hoti.
Evaṃ apassanto pana "maggaphalappattomhī"ti adhimāniko hoti.
     Yaṃ taṃ cittanti yaṃ taṃ vipassanācittaṃ. Ajjhattamevāti 1- aniccānupassanāya
ārammaṇe gocarajjhatteyeva. Ñāṇaṃ uppajjatīti tasseva yogāvacarassa
rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavedagaṃ 2- tikhiṇaṃ
sūramativisadaṃ vipassanāñāṇaṃ uppajjati. Pīti uppajjatīti tasseva tasmiṃ samaye
khuddikā pīti khaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītīti ayaṃ
pañcavidhā vipassanāsampayuttā pīti sakalasarīraṃ pūrayamānā uppajjati. Passaddhi
uppajjatīti tasseva tasmiṃ samaye kāyacittānaṃ neva daratho na gāravatā na kakkhaḷatā na
akammaññatā na gelaññatā na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni
lahūni mudūni kammaññāni paguṇāni suvisadāni ujukāniyeva honti. So imehi
passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ
sandhāya vuttaṃ:-
                "suññāgāraṃ paviṭṭhassa  santacittassa bhikkhuno
                amānusī ratī hoti     sammā dhammaṃ vipassato.
                Yato yato sammasati    khandhānaṃ udayabbayaṃ
                labhatī pītipāmojjaṃ     amataṃ taṃ vijānatan"ti. 3-
Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādīhi sahitā vipassanāsampayuttā
kāyacittappassaddhi uppajjati. Sukhaṃ uppajjatīti tasseva tasmiṃ samaye sakalasarīraṃ
@Footnote: 1 ka. ajjhattaṃyevāti  2 cha.Ma. avihatavedaṃ  3 khu.dha. 25/373-4/82
Abhisandayamānaṃ vipassanāsampayuttaṃ sukhaṃ uppajjati. Adhimokkho uppajjatīti tasseva
tasmiṃ samaye cittacetasikānaṃ atisayapasādabhūtā vipassanāsampayuttā saddhā
uppajjati. Paggaho uppajjatīti tasseva tasmiṃ samaye asithilamanaccāraddhaṃ supaggahitaṃ
vipassanāsampayuttaṃ vīriyaṃ uppajjati. Upaṭṭhānaṃ uppajjatīti tasseva tasmiṃ samaye
supaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā vipassanāsampayuttā sati
uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati,
taṃ taṃ ṭhānamassa okkanditvā 1- pakkhanditvā dibbacakkhuno paraloko viya satiyā
upaṭṭhāti.
     Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiṃ hi samaye
sabbasaṅkhāresu majjhattabhūtā vipassanupekkhāpi balavatī uppajjati. Manodvāre
āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjantassa vissaṭṭhaindavajiramiva
pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati. Evaṃ hi
visuddhimagge 2- vuttaṃ. Vipassanupekkhāti cettha "vipassanāsampayuttā
tatramajjhattupekkhā"ti ācariyā vadanti. Vipassanāñāṇe hi gayhamāne
"ñāṇaṃ uppajjatī"ti vipassanāñāṇassa āgatattā punaruttidoso hoti.
Tatiyajjhānavaṇṇanāyañca "saṅkhārupekkhāvipassanupekkhānampi atthato
ekībhāvo. Paññā eva hi sā, kiccavasena dvidhā bhinnā"ti 2- vuttaṃ. Tasmā
vipassanāsampayuttāya tatramajjhattupekkhāya vuccamānāya punaruttidolo ca na hoti,
tatiyajjhānavaṇṇanāya ca sameti. Yasmā ca pañcasu indriyesu "ñāṇaṃ adhimokkho
paggaho upaṭṭhānan"ti paññindriyasaddhindriyavīriyindriyasatindriyāni
niddiṭṭhāni, samādhindriyaṃ pana aniddiṭṭhaṃ hoti, yuganaddhavasenāpi
ca samādhindriyaṃ niddisitabbameva hoti, tasmā samappayutto samādhi puna samādhāne
byāpārappahānakaraṇena "upekkhā"ti vuttoti veditabbaṃ.
@Footnote: 1 cha.Ma. okkantitvā, Sī. okkhanditvā, visuddhi. 3/271 (syā)  2 visuddhi.
@3/271 (syā)
     Nikanti uppajjatīti evaṃ obhāsādipaṭimaṇḍitāya vipassanāya ālayaṃ kurumānā
sukhumā santākārā nikanti uppajjati, yā kilesoti pariggahetumpi na sakkā
hoti. Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro "na
ca vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti passaddhi
sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppannapubbā, addhā maggaṃ
pattomhi, phalaṃ pattomhī"ti amaggameva "maggo"ti, aphalameva "phalan"ti gaṇhāti.
Tassa amaggaṃ "maggo"ti, aphalañca "phalan"ti gaṇhato vipassanāvīthi ukkantā hoti.
So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati. Ettha
ca obhāsādayo upakkilesavatthutāya upakkilesāti vuttā, na akusalattā. Nikanti
pana upakkileso ceva upakkilesavatthu ca. Vatthuvaseneva cete dasa, gāhavasena
pana samatiṃsa honti. Kathaṃ? "mama obhāso uppanno"ti gaṇhato hi diṭṭhiggāho
hoti, "manāpo vata obhāso uppanno"ti  gaṇhato mānaggāho, obhāsaṃ
assādayato taṇhāggāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā
sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Dukkhato manasikaroto,
anattato manasikarototi vāresupi imināva nayena attho veditabbo.
Ekekaanupassanāvasena hettha ekekassa vipassanupakkilesuppatti veditabbā, na
ekasseva.
     Tiṃsu anupassanāsu. Evaṃ abhedato vipassanāvasena upakkilese dassetvā
puna bhedavasena dassento rūpaṃ aniccato manasikarototiādimāha. Tattha jarāmaraṇaṃ
aniccato upaṭṭhānanti jarāmaraṇassa aniccato upaṭṭhānaṃ.
     [7] Yasmā pubbe vuttānaṃ samatiṃsāya upakkilesānaṃ vasena akusalo
abyatto yogāvacaro obhāsādīsu vikampati, obhāsādīsu ekekaṃ "etaṃ mama,
esohamasmi, eso me attā"ti samanupassati, tasmā tamatthaṃ dassento obhāse
Ceva ñāṇe cātiādigāthādvayamāha. Tattha vikampatīti obhāsādike ārammaṇe
nānākilesavasena vividhā kampati vedhati. Yehi cittaṃ pavedhatīti yehi passaddhisukhehi
cittaṃ nānākilesavasena nānappakārena vedhati kampati. Tasmā passaddhiyā
sukhe ceva yogāvacaro vikampatīti sambandho veditabbo. Upekkhāvajjanāya
cevāti upekkhāsaṅkhātāya āvajjanāya ceva vikampati, āvajjanupekkhāya ceva vikampatīti
attho. Visuddhimagge 1- pana "upekkhāvajjanāyañcā"ti vuttaṃ. Upekkhāya
cāti heṭṭhā vuttappakārāya upekkhāya ca vikampati, nikantiyā ca vikampatīti
attho. Ettha ca dvinnaṃ upekkhānaṃ niddiṭṭhattā heṭṭhā "upekkhā
uppajjatī"ti vuttaṭṭhāne ca ubhayathā attho vutto. Aniccānupassanādīsu ca
ekekissāyeva āvajjanupekkhāya sabbhāvato ekekāyeva anupassanā aniccaṃ aniccaṃ,
dukkhaṃ dukkhaṃ, anattā anattāti punappunaṃ bhāvīyatīti vuttaṃ hoti. Yasmā pana kusalo
paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu "ayaṃ kho me
obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo
virāgadhammo nirodhadhammo"ti iti vā naṃ paññāya paricchindati upaparikkhati.
Atha vā panassa evaṃ hoti:- sace obhāso attā bhaveyya, "attā"ti gahetuṃ
vaṭṭeyya. Anattāva panāyaṃ "attā"ti gahito. Tasmāyaṃ avasavattanaṭṭhena anattāti
passanto diṭṭhiṃ ugghāṭeti. Sace obhāso nicco bhaveyya, "nicco"ti gahetuṃ
vaṭṭeyya. Aniccova panāyaṃ "nicco"ti gahito. Tasmāyaṃ hutvā abhāvaṭṭhena aniccoti
passanto mānaṃ samugghāṭeti. Sace obhāso sukho bhaveyya, "sukho"ti gahetuṃ vaṭṭeyya,
dukkhova panāyaṃ "sukho"ti gahito. Tasmāyaṃ uppādavayapaṭipīḷanaṭṭhena dukkhoti passanto
nikantiṃ pariyādiyati. Yathā ca obhāse, evaṃ sesesupi.
@Footnote: 1 visuddhi. 3/273 (syā)
     Evaṃ upaparikkhitvā obhāsaṃ "netaṃ mama, nesohamasmi, na meso attā"ti
samanupassati. Ñāṇaṃ .pe. Nikantiṃ "netaṃ mama, nesohamasmi, na meso
attā"ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati.
Tasmā tamatthaṃ dassento imāni dasa ṭhānānīti gāthamāha. Tattha dasa
ṭhānānīti obhāsādīni. Paññā yassa pariccitāti yassa upakkilesavimuttāya
paññāya paricitāni punappunaṃ phuṭṭhāni paribhāvitāni. Dhammuddhaccakusalo hotīti
so paññāya paricitadasaṭṭhāno yogāvacaro pubbe vuttappakārassa dhammuddhaccassa
yathāsabhāvapaṭivedhena cheko hoti. Na ca sammoha gacchatīti dhammuddhaccakusalattāyeva
taṇhāmānadiṭṭhugghāṭavasena 1- sammohañca na gacchati.
     Idāni pubbe vuttameva vidhiṃ aparena pariyāyena vibhāvetvā dassento
vikampati ceva kilissati cātiādigāthamāha. Tattha mandapañño yogāvacaro
obhāsādīsu vikkhepañca avasesakilesuppattiñca pāpuṇāti. Majjhimapañño vikkhepameva
pāpuṇāti, nāvasesakilesuppattiṃ, so adhimāniko hoti. Tikkhapañño vikkhepaṃ
pāpuṇitvāpi taṃ adhimānaṃ pahāya vipassanaṃ ārabhati. Atitikkhapañño na ca
vikkhepaṃ pāpuṇāti, na cāvasesakilesuppattiṃ. Vikkhippati cevāti tesu
mandapañño dhammuddhaccasaṅkhātaṃ vikkhepañceva pāpuṇīyati. 2- Kilissati cāti
taṇhāmānadiṭṭhikilesehi kilesīyati ca, upatāpīyati vibādhīyatīti attho. Cavati
cittabhāvanāti tassa mandapaññassa vipassanācittabhāvanā kilesesuyeva ṭhānato
paṭipakkhāvihatattā cavati, paripatatīti attho. Vikkhipati na kilissatīti majjhimapañño
vikkhepena vikkhipati, kilesehi na kilissati. Bhāvanā parihāyatīti tassa
majjhimapaññassa adhimānikattā vipassanārambhābhāvena vipassanā parihāyati, nappavattatīti
attho. Vikkhipati na kilissatīti tikkhapaññopi vikkhepena vikkhipati, kilesehi na
@Footnote: 1 Ma. taṇhāmānadiṭṭhuppādavasena  2 Ma. pāpuṇāti
Kilissati. Bhāvanā na parihāyatīti tassa tikkhapaññassa santepi vikkhepe taṃ
adhimānavikkhepaṃ pahāya vipassanārambhasabbhāvena vipassanābhāvanā na parihāyati,
pavattatīti attho. Na ca vikkhipate cittaṃ na kilissatīti atitikkhapaññassa cittaṃ na
vikkhepena vikkhipati, na ca kilesehi kilissati. Na cavati cittabhāvanāti tassa
vipassanācittabhāvanā na cavati, vikkhepakilesābhāvena yathāṭhāne tiṭṭhatīti attho.
    Imehi catūhi ṭhānehītiādīsu idāni vuttehi imehi catūhi ṭhānehi hetubhūtehi,
karaṇabhūtehi vā obhāsādike dasa ṭhāne cittassa saṅkhepena ca vikkhepena ca
viggahitaṃ mānasaṃ vikkhepakilesuppattivirahito catuttho kusalo mahāpañño yogāvacaro
mandapaññādīnaṃ tiṇṇaṃ yogāvacarānaṃ mānasaṃ evañca evañca hotīti nānappakārato
jānātīti sambandhato atthavaṇṇanā veditabbā. Saṅkhepoti cettha vikkhepassa 1- ceva
kilesānañca uppattivasena cittassa līnabhāvo veditabbo.
     Vikkhepoti "vikkhipati na kilissatī"ti dvīsu ṭhānesu vuttavikkhepavasena
cittassa uddhatabhāvo veditabboti.
                      Yuganaddhakathāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 48 page 215-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=534              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8690              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]