ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         2. Saccakathāvaṇṇanā
     [8] Idāni yuganaddhaguṇassa ariyamaggassa vasena saccaṭṭhaṃ saccapaṭivedhavisesaṃ
saccalakkhaṇādividhānañca dassentena kathitāya suttantapubbaṅgamāya saccakathāya
apubbatthānuvaṇṇanā. Tattha suttante tāva tathānīti yathāsabhāvavasena tacchāni 2-.
Yathāsabhāvabhūtāneva hi dhammajātāni saccaṭṭhena saccāni. Saccaṭṭho
@Footnote: 1 Sī. cittavikkhepassa  2 Ma. saccāni
Paṭhamañāṇaniddesavaṇṇanāyaṃ vutto. Avitathānīti vuttasabhāve vipariyāyavirahitāni. Na hi
saccāni asaccāni nāma honti. Anaññathānīti aññasabhāvavirahitāni. Na hi
asaccāni saccāni nāma honti. Idaṃ dukkhanti bhikkhave tathametanti bhikkhave idaṃ
dukkhanti yaṃ vuccati, etaṃ yathāsabhāvattā tathaṃ. Dukkhameva hi dukkhaṃ. Vuttasabhāve
vipariyāyābhāvato avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññasabhāvavirahitattā
anaññathaṃ. Na hi dukkhaṃ samudayādisabhāvaṃ hoti. Samudayādīsupi eseva nayo.
                      1. Paṭhamasuttantaniddesavaṇṇanā
     tathaṭṭhenāti yathāsabhāvaṭṭhena. Pīḷanaṭṭhādayo ñāṇakathāyaṃ vuttatthāyeva.
     [9] Ekappaṭivedhānīti ekena maggañāṇena paṭivedho, ekato vā paṭivedho
etesanti ekappaṭivedhāni. Anattaṭṭhenāti catunnampi saccānaṃ attavirahitattā
anattaṭṭhena. Vuttaṃ hetaṃ visuddhimagge 1-:- paramatthato hi sabbāneva saccāni
vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati:-
                     "dukkhameva hi, na koci dukkhito
                     kārako na, kiriyāva vijjati,
                     atthi nibbuti, na nibbuto pumā
                     maggamatthi, gamako na vijjatī"ti.
Atha vā:-
                "dhuvasubhasukhattasuññaṃ     purimadvaya'mattasuñña'mamatapadaṃ,
                dhuvasukhaattavirahito     maggo iti suññatā tesū"ti.
@Footnote: 1 visuddhi 3/101 (syā)
     Saccaṭṭhenāti avisaṃvādakaṭṭhena. Paṭivedhaṭṭhenāti maggakkhaṇe paṭivijjhitabbaṭṭhena.
Ekasaṅgahitānīti tathaṭṭhādinā ekekeneva atthena saṅgahitāni, ekagaṇanaṃ
gatānīti attho. Yaṃ ekasaṅgahitaṃ, taṃ ekattanti yasmā ekena saṅgahitaṃ, tasmā
ekattanti attho. Saccānaṃ bahuttepi ekattamapekkhitvā ekavacanaṃ kataṃ. Ekattaṃ
ekena ñāṇena paṭivijjhatīti pubbabhāge catunnaṃ saccānaṃ nānattekattaṃ svāvatthikaṃ
vavatthapetvā ṭhito maggakkhaṇe ekena maggañāṇena tathaṭṭhāditaṃtaṃ ekattaṃ 1- paṭivijjhati.
Kathaṃ? nirodhasaccassa tathaṭṭhādike ekatte paṭividdhe sesasaccānampi tathaṭṭhādikaṃ
Ekattaṃ paṭividdhameva hoti. Yathā pubbabhāge pañcannaṃ khandhānaṃ nānattekattaṃ
svāvatthitaṃ vavatthapetvā ṭhitassa maggavuṭṭhānakāle aniccato vā dukkhato vā
anattato vā vuṭṭhahantassa ekasmimpi khandhe aniccādito diṭṭhe sesakhandhāpi
aniccādito diṭṭhāva honti, evamidanti daṭṭhabbaṃ. Dukkhassa dukkhaṭṭho
tathaṭṭhoti dukkhasaccassa pīḷanaṭṭhādiko catubbidho attho sabhāvaṭṭhena tathaṭṭho.
Sesasaccesupi eseva nayo. Soyeva catubbidho attho attābhāvato anattaṭṭho.
Vuttasabhāve 2- avisaṃvādakato saccaṭṭho. Maggakkhaṇe paṭivijjhitabbato paṭivedhaṭṭho
vuttoti veditabbaṃ.
     [10] Yaṃ aniccantiādi sāmaññalakkhaṇapubbaṅgamaṃ katvā dassitaṃ. Tattha yaṃ
aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ taṃ aniccanti 3- dukkhasamudayamaggā gahitā. Tāni hi
tīṇi saccāni aniccāni ceva aniccattā dukkhāni ca. Yaṃ aniccañca dukkhañca,
taṃ anattāti tāniyeva tīṇi gahitāni. Yaṃ aniccañca dukkhañca anattā cāti
tehi tīhi saha nirodhasaccañca saṅgahitaṃ. Cattāripi hi anattāyeva. Taṃ tathanti
taṃ saccacatukkaṃ sabhāvabhūtaṃ. Taṃ saccanti tadeva saccacatukkaṃ yathāsabhāve avisaṃvādakaṃ.
Navahākārehītiādīsu "sabbaṃ bhikkhave abhiññeyyan"ti 4- vacanato abhiññaṭṭhena,
@Footnote: 1 i. tathaṭṭhādikaṃ ekattaṃ, Sī. tathaṭṭhāditattaṃ ekattaṃ  2 i. vuttasabhāvena
@3 ka. ime pāṭhā na dissanti  4 khu.paṭi. 31/3/6, saṃ.saḷā. 18/46/25
Dukkhassa pariññaṭṭhe, samudayassa pahānaṭṭhe, maggassa bhāvanaṭṭhe, nirodhassa
sacchikiriyaṭṭhe āveṇikepi idha catūsupi saccesu ñātapariññāsabbhāvato
pariññaṭṭhena, catusaccadassanena pahānasabbhāvato pahānaṭṭhena, catusaccabhāvanā-
sabbhāvato bhāvanaṭṭhena, catunnaṃ saccānaṃ sacchikiriyasabbhāvato sacchikiriyaṭṭhenāti
niddiṭṭhanti veditabbaṃ. Navahākārehi tathaṭṭhenātiādīsu paṭhamaṃ vuttanayeneva
yojanā kātabbā.
     [11] Dvādasahi ākārehītiādīsu tathaṭṭhādayo ñāṇakathāyaṃ vuttatthā.
Etesaṃ niddesepi vuttanayeneva yojanā veditabbā.
     [12] Saccānaṃ kati lakkhaṇānītiādīsu upari vattabbāni cha lakkhaṇāni
saṅkhatāsaṅkhatavasena dvidhā bhinditvā dve lakkhaṇānīti āha. Tattha saṅkhatalakkhaṇañca
asaṅkhatalakkhaṇañcāti "tīṇimāni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni uppādo
paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Tīṇimāni bhikkhave
asaṅkhatassa asaṅkhatalakkhaṇāni na uppādo paññāyati, na vayo paññāyati, na
ṭhitassa aññathattaṃ paññāyatī"ti 1- evaṃ vuttaṃ saṅkhatassa saṅkhatamiti lakkhaṇañca
asaṅkhatassa asaṅkhatamiti lakkhaṇañca. Saṅkhataṃ pana na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhataṃ. Na ca
saṅkhataṃ vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhataṃ. Lakkhaṇena
pana saṅkhataṃ pākaṭaṃ hoti.
     Puna tadeva lakkhaṇadvayaṃ vitthārato dassento cha lakkhaṇānīti āha. Saṅkhatānaṃ
saccānanti dukkhasamudayamaggasaccānaṃ. Tāni hi paccayehi saṅgamma katattā saṅkhatāni.
Uppādoti jāti. Paññāyatīti jānīyati. Vayoti bhaṅgo. Ṭhitānaṃ aññathattanti
ṭhitippattānaṃ aññathābhāvo jaRā. Tiṇṇaṃ saṅkhatasaccānaṃ nipphannattā
@Footnote: 1 aṅ.tika. 20/47,48/146
Uppādavayaññathattaṃ vuttaṃ, tesaṃyeva pana uppādassa, jarāya bhaṅgassa ca
anipphannattā uppādavayaññathattaṃ na vattabbaṃ. Saṅkhatanissitattā uppādavayaññathattaṃ
na paññāyatīti na vattabbaṃ. Saṅkhatavikārattā pana saṅkhatanti vattabbaṃ. "dukkhasamudayānaṃ
uppādajarābhaṅgā saccapariyāpannā 1-, maggasaccassa uppādajarābhaṅgā na
saccapariyāpannā"ti vadanti. Tattha "saṅkhatānaṃ uppādakkhaṇe saṅkhatāpi
uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, uppāde vītivatte saṅkhatāpi
jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, bhaṅgakkhaṇe saṅkhatāpi jarāpi
bhaṅgalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī"ti khandhakavaggaṭṭhakathāyaṃ 2-
vuttaṃ. Asaṅkhatassa saccassāti nirodhasaccassa. Taṃ hi paccayehi samāgamma akatattā
sayaneva nipphannanti asaṅkhataṃ. Ṭhitassāti niccattā ṭhitassa, na ṭhānappattattā.
Puna tadeva lakkhaṇadvayaṃ vitthārato dassento dvādasa lakkhaṇānīti āha.
     Catunnaṃ saccānaṃ kati kusalātiādīsu abyākatanti vipākābyākataṃ
kiriyābyākataṃ rūpābyākataṃ nibbānābyākatanti catūsu abyākatesu nibbānābyākataṃ.
Cattāripi hi kusalākusalalakkhaṇena na byākatattā abyākatāni. Siyā kusalanti
kāmāvacararūpāvacarārūpāvacarakusalānaṃ vasena kusalampi bhāveyya. Siyā akusalanti
taṇhaṃ ṭhapetvā sesākusalavasena. Siyā abyākatanti kāmāvacararūpāvacara-
arūpāvacaravipākakiriyānaṃ rūpānañca vasena. Siyā tīṇi saccānītiādīsu saṅgahitānīti
gaṇitāni. Vatthuvasenāti akusalakusalābyākatadukkhasamudayanirodhamaggasaṅkhātavatthuvasena. Yaṃ
dukkhasaccaṃ akusalanti ṭhapetvā taṇhaṃ avasesaṃ akusalaṃ. Akusalaṭṭhena dve
saccāni ekasaccena saṅgahitānīti imāni dve dukkhasamudayasaccāni akusalaṭṭhena
ekasaccena saṅgahitāni, akusalasaccaṃ nāma hotīti attho. Ekasaccaṃ dvīhi
saccehi saṅgahitanti ekaṃ akusalasaccaṃ dvīhi dukkhasamudayasaccehi saṅgahitaṃ. Yaṃ
dukkhasaccaṃ
@Footnote: 1 Ma. dukkhasaccapariyāpannā  2 saṃ.A. 2/293
Kusalanti tebhūmakaṃ kusalaṃ. Imāni dve dukkhamaggasaccāni kusalaṭṭhena ekasaccena
saṅgahitāni kusalasaccaṃ nāma hotīti. Ekaṃ kusalasaccaṃ dvīhi dukkhamaggasaccehi
saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākatanti tebhūmakavipākakiriyā rūpañca. Imāni dve
dukkhanirodhasaccāni abyākataṭṭhena ekasaccena saṅgahitāni, ekaṃ abyākatasaccaṃ nāma
hoti. Ekaṃ abyākatasaccaṃ dvīhi dukkhanirodhasaccehi saṅgahitaṃ. Tīṇi saccāni
ekasaccena saṅgahitānīti samudayamagganirodhasaccāni ekena akusalakusalābyākatabhūtena
dukkhasaccena saṅgahitāni. Ekaṃ saccaṃ tīhi saccehi saṅgahitanti ekaṃ dukkhasaccaṃ
visuṃ akusalakusalaabyākatabhūtehi samudayamagganirodhasaccehi saṅgahitaṃ. Keci pana
"dukkhasamudayasaccāni akusalaṭṭhena samudayasaccena saṅgahitāni, dukkhamaggasaccāni
kusalaṭṭhena maggasaccena saṅgahitāni, na dassanaṭṭhena. Dukkhanirodhasaccāni
abyākataṭṭhena nirodhasaccena saṅgahitāni, na asaṅkhataṭṭhenā"ti vaṇṇayanti.
                        ----------------
                       2. Dutiyasuttantapāḷivaṇṇanā
     [13] Puna aññassa suttantassa atthavasena saccappaṭivedhaṃ niddisitukāmo
pubbe me bhikkhavetiādikaṃ suttantaṃ 1- āharitvā dassesi. Tattha pubbe me
bhikkhave sambodhā bhikkhave mama sambodhito sabbaññutañāṇato pubbe.
Anabhisambuddhassāti sabbadhamme appaṭividdhassa. Bodhisattasseva satoti
bodhisattabhūtasseva. Etadahosīti bodhipallaṅke nisinnassa etaṃ
parivitakkitaṃ ahosi. Assādoti assādīyatīti assādo. Ādīnavoti
doso. Nissaraṇanti apagamanaṃ. Sukhanti sukhayatīti sukhaṃ, yassuppajjati, taṃ
sukhitaṃ karotīti attho. Somanassanti pītisomanassayogato sobhanaṃ
mano assāti sumano, sumanassa bhāvo somanassaṃ, sukhameva pītiyogato visesitaṃ.
@Footnote: 1 saṃ.khandha. 16/26/23
Aniccanti addhuvaṃ. Dukkhanti dukkhavatthuttā saṅkhāradukkhattā ca dukkhaṃ.
Vipariṇāmadhammanti avasī hutvā jarābhaṅgavasena parivattanapakatikaṃ. Etena anattabhāvo
vutto hoti. Chandarāgavinayoti chandasaṅkhātassa rāgassa saṃvaraṇaṃ, na vaṇṇarāgassa.
Chandarāgappahānanti tasseva chandarāgassa pajahanaṃ.
     Yāvakīvañcātiādīsu yāva imesaṃ pañcannaṃ upādānakkhandhānaṃ .pe. Yathābhūtaṃ
nābbhaññāsiṃ na adhikena ñāṇena paṭivijjhiṃ, tāva anuttaraṃ sammāsambodhiṃ anuttaraṃ
sabbaññubhāvaṃ abhisambuddho abhisametāvī arahanti 1- nevāhaṃ paccaññāsiṃ neva paṭiññaṃ
akāsinti sambandhato attho. Kīvañcāti nipātamattaṃ. Yatoti yasmā, yadā vā.
Athāti anantaraṃ. Ñāṇañca pana me dassanaṃ udapādīti dassanakiccakaraṇena
dassanasaṅkhātaṃ paccavekkhaṇañāṇañca me uppajji. Akuppāti kopetuṃ cāletuṃ
asakkuṇeyyā. Vimuttīti arahattaphalavimutti. Etāya eva phalapaccavekkhaṇāya
magganibbānapaccavekkhaṇāpi vuttāva honti 2-. Ayamantimā jātīti ayaṃ pacchimā
khandhappavatti. Natthidāni punabbhavoti idāni puna uppatti natthi. Etena
pahīnakilesapaccavekkhaṇā vuttā. Arahato hi avasiṭṭhakilesapaccavekkhaṇā na hoti.
                      3. Dutiyasuttantaniddesavaṇṇanā
     [14] Saccappaṭivedhañāṇayojanākkame ca ayaṃ rūpassa assādoti
pahānappaṭivedhoti pubbabhāge "ayaṃ taṇhāsampayutto rūpassa assādo"ti ñatvā
maggakkhaṇe samudayappahānasaṅkhāto samudayasaccappaṭivedho. Samudayasaccanti
samudayasaccappaṭivedhañāṇaṃ. Ariyasaccārammaṇañāṇampi hi "ye keci kusalā dhammā,
sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī"tiādīsu 3- viya "saccan"ti vuccati.
Ayaṃ rūpassa ādīnavoti pariññāpaṭivedhoti pubbabhāge "ayaṃ rūpassa ādīnavo"ti ñatvā
@Footnote: 1 Ma. ahanti  2 i. hoti  3 Ma.mū. 12/300/161
Maggakkhaṇe dukkhapariññāsaṅkhāto dukkhasaccappaṭivedho. Dukkhasaccanti
dukkhasaccappaṭivedhañāṇaṃ. Idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedhoti  pubbabhāge
"idaṃ rūpassa nissaraṇan"ti ñatvā maggakkhaṇe nirodhasacchikiriyāsaṅkhāto
nirodhasaccappaṭivedho. Nirodhasaccanti nirodhasaccārammaṇaṃ nirodhasaccappaṭivedhañāṇaṃ.
Yā imesu tīsu ṭhānesūti imesu yathāvuttesu tīsu samudayadukkhanirodhesu paṭivedhavasena
pavattā yā diṭṭhi yo saṅkappoti yojanā. Bhāvanāpaṭivedhoti ayaṃ maggabhāvanāsaṅkhāto
maggasaccappaṭivedho. Maggasaccanti maggasaccappaṭivedhañāṇaṃ.
     [15] Puna aparena pariyāyena saccāni ca saccappaṭivedhañca dassento
saccanti katihākārehi saccantiādimāha. Tattha yasmā sabbepi sabbaññubodhisattā
bodhipallaṅke nisinnā jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ samudayasaccaṃ "kinnu
kho"ti esanti, tathā esantā ca jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ
samudayasaccaṃ "paccayo"ti vavatthapento pariggaṇhanti, tasmā sā ca esanā so
ca pariggaho saccānaṃ esanattā pariggahattā ca "saccan"ti katvā esanaṭṭhena
pariggahaṭṭhenāti vuttaṃ. Ayañca vidhi paccekabuddhānampi paccayapariggahe labbhatiyeva,
sāvakānampana anussavavasena paccayapariggahe 1- labbhati. Paṭivedhaṭṭhenāti pubbabhāge
tathā esitānaṃ pariggahitānañca maggakkhaṇe ekapaṭivedhaṭṭhena.
     Kiṃnidānantiādīsu nidānādīni sabbāni kāraṇavevacanāni. Kāraṇaṃ hi
yasmā phalaṃ nideti "handa naṃ gaṇhathā"ti appeti viya, tasmā "nidānan"ti
vuccati. Yasmā phalaṃ tato samudeti, jāyati pabhavati, tasmā samudayo, jāti, pabhavoti
vuccati. Ayampanettha attho:- kiṃnidānaṃ etassāti kiṃnidānaṃ. Ko samudayo
etassāti kiṃsamudayaṃ. Kā jāti etassāti kiṃjātikaṃ. Ko pabhavo etassāti
@Footnote: 1 Sī. paccayapariggaho
Kiṃpabhavaṃ. Yasmā pana tassa jāti yathāvuttena atthena nidānañceva samudayo ca
jāti ca pabhavo ca, tasmā jātinidānantiādimāha. Jarāmaraṇanti dukkhasaccaṃ.
Jarāmaraṇasamudayanti tassa paccayaṃ samudayasaccaṃ. Jarāmaraṇanirodhanti nirodhasaccaṃ.
Jarāmaraṇanirodhagāminiṃ paṭipadanti maggasaccaṃ. Imināva nayena sabbapadesu attho
veditabboti.
     [16] Nirodhappajānanāti ārammaṇakaraṇena nirodhassa pajānanā. Jāti siyā
dukkhasaccaṃ, siyā samudayasaccanti bhavapaccayā paññāyanaṭṭhena dukkhasaccaṃ,
jarāmaraṇassa paccayaṭṭhena samudayasaccaṃ. Esa nayo sesesupi. Avijjā siyā
dukkhasaccanti pana āsavasamudayā avijjāsamudayaṭṭhenāti. 1-
                       Saccakathāvaṇṇanā niṭaṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 48 page 228-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5160              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5160              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=544              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7862              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=9019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=9019              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]