ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        3. Bojjhaṅgakathāvaṇṇanā
     [17] Idāni saccappaṭivedhasiddhaṃ bojjhaṅgavisesaṃ dassentena kathitāya
suttantapubbaṅgamāya bojjhaṅgakathāya apubbatthānuvaṇṇanā. Tattha suttante 2- tāva
bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgāti. Kiṃ vuttaṃ hoti:- yā
hi ayaṃ dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānā-
yūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ
paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā
ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya
vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ
@Footnote: 1 Sī. avijjāsamudayo samudayaṭṭhenāti  2 saṃ.mahā. 19/197/73
Hoti. Yathāha "satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti. 1-
Tassā 2- dhammasāmaggīsaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo
viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako
bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu
aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti bojjhaṅgā"ti. Satisambojjhaṅgādīnaṃ
attho abhiññeyyaniddese vutto.
     Bojjhaṅgatthaniddese bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kassa
bujjhanatthāya? maggaphalehi nibbānassa paccavekkhaṇāya katakiccassa bujjhanatthāya,
maggena vā kilesaniddāto pabujjhanatthāya phalena pabuddhabhāvatthāyāpīti vuttaṃ hoti.
Balavavipassanāyapi bojjhaṅgā bodhāya saṃvattanti. Tasmā ayaṃ vipassanāmaggaphala-
bojjhaṅgānaṃ sādhāraṇattho. Tīsupi hi ṭhānesu bodhāya nibbānapaṭivedhāya saṃvattanti.
Etena bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hoti. Bujjhantīti bojjhaṅgātiādīhi
pañcahi catukkehi vuttānaṃ bojjhaṅgānaṃ uppattiṭṭhānaṃ abhiññeyyaniddese
vuttaṃ. Apica bujjhantīti bojjhaṅgānaṃ sakiccakaraṇe samatthabhāvadassanatthaṃ
kattuniddeso. Bujjhanaṭṭhenāti sakiccakaraṇasamatthattepi sati kattuno abhāvadassanatthaṃ
bhāvaniddeso. Bodhentīti bojjhaṅgabhāvanāya bujjhantānaṃ yogīnaṃ payojakattā
bojjhaṅgānaṃ hetukattuniddeso. Bodhanaṭṭhenāti paṭhamaṃ vuttanayeneva payojakahetukattunā
bhāvaniddeso. Etehi bodhiyā aṅgā bojjhaṅgāti vuttaṃ hoti. Bodhipakkhiyaṭṭhenāti
bujjhanaṭṭhena bodhīti 3- laddhanāmassa yogissa pakkhe bhavattā. Ayametesaṃ
yogino upakārattaniddeso. Etehi bodhissa aṅgāti bojjhaṅgāti vuttaṃ
hoti. Buddhilabhanaṭṭhenātiādike chakke buddhilabhanaṭṭhenāti yogāvacarena buddhiyā
pāpuṇanaṭṭhena. Ropanaṭṭhenāti sattānaṃ patiṭṭhāpanaṭṭhena. Pāpanaṭṭhenāti
@Footnote: 1 dī.pā. 11/143/86, saṃ.mahā. 19/378/140  2 i. tasmā  3 i. bodhoti
Patiṭṭhāpitāya niṭṭhāpanaṭṭhena. Ime vipassanābojjhaṅgā patiabhisaṃiti tīhi
upasaggehi visesitā maggaphalabojjhaṅgāti vadanti. Sabbesampi dhammavohārena
niddiṭṭhānaṃ bojjhaṅgānaṃ bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ.
                        -----------------
                         Mūlamūlakādidasakavaṇṇanā
     [18] Mūlaṭṭhenātiādike mūlamūlake dasake mūlaṭṭhenāti vipassanādīsu purimā
purimā bojjhaṅgā pacchimānaṃ pacchimānaṃ bojjhaṅgānañca sahajātadhammānañca
aññamaññañca mūlaṭṭhena.
     Mūlacariyaṭṭhenāti mūlaṃ hutvā cariyā pavatti mūlacariyā. Tena mūlacariyaṭṭhena,
mūlaṃ hutvā pavattanaṭṭhenāti attho. Mūlapariggahaṭṭhenāti te eva bojjhaṅgā
ādito pabhuti uppādanatthāya parigayhamānattā pariggahā, mūlāniyeva pariggahā
mūlapariggahā. Tena mūlapariggahaṭṭhena. Te eva aññamaññaṃ parivāravasena
parivāraṭṭhena. Bhāvanāpāripūrivasena paripūraṇaṭṭhena. Niṭṭhaṃ pāpuṇanavasena
paripākaṭṭhena. Te eva mūlāni ca chabbidhā pabhedabhinnattā paṭisambhidā cāti
mūlapaṭisambhidā. Tena mūlapaṭisambhidaṭṭhena. Mūlapaṭisambhidāpāpanaṭṭhenāti
bojjhaṅgabhāvanānuyuttassa yogino taṃ mūlapaṭisambhidaṃ pāpanaṭṭhena.
     Tasseva yogino tassā mūlapaṭisambhidāya vasībhāvaṭṭhena. Sesesupi īdisesu
puggalavohāresu bodhissa aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ.
     Mūlapaṭisambhidāya vasībhāvappattānampīti īdisesupi niṭṭhāvacanesu
phalabojjhaṅgāti veditabbaṃ. Vasībhāvaṃ pattānantipi pāṭho.
                         Mūlamūlakadasakaṃ niṭṭhitaṃ.
     Sesesupi hetumūlakādīsu navasu dasakesu imināva nayena sādhāraṇavacanānaṃ
attho veditabbo. Asādhāraṇesu pana yathāvuttā eva bojjhaṅgā yathāvuttānaṃ
dhammānaṃ janakattā hetū nāma honti. Upatthambhakattā paccayā nāma. Te eva
tadaṅgasamucchedapaṭippassaddhivisuddhibhūtattā visuddhi nāma. Vajjavirahitattā anavajjā
nāma. "sabbepi kusalā dhammā nekkhamman"ti vacanato nekkhammaṃ nāma. Kilesehi
vimuttattā tadaṅgavimuttiādivasena vimutti nāma. Maggaphalabojjhaṅgā visayībhūtehi
āsavehi virahitattā anāsavā. Tividhāpi bojjhaṅgā kilesehi suññattā
tadaṅgavivekādivasena vivekā. Vipassanāmaggabojjhaṅgā pariccāgavossaggattā
pakkhandanavossaggattā ca vossaggā. Phalabojjhaṅgā pakkhandanavossaggattā vossaggā.
     [19] Mūlaṭṭhaṃ bujjhantītiādayo ekekapadavasena niddiṭṭhā nava dasakā
vuttanayeneva veditabbā. Vasībhāvappattānanti padaṃ pana vattamānavacanābhāvena na
yojitaṃ. Pariggahaṭṭhādayo abhiññeyyaniddese vuttatthā.
     [20] Puna thero attanā desitaṃ suttantaṃ uddisitvā tassa niddesavasena
bojjhaṅgavidhiṃ dassetukāmo ekaṃ samayantiādikaṃ nidānaṃ vatvā suttantaṃ tāva
uddisi. Attanā desitasuttattā eva cettha evaṃ me sutanti na vuttaṃ. Āyasmā
sāriputtoti panettha desakabyattibhāvatthaṃ attānaṃ paraṃ viya katvā vuttaṃ. Īdisaṃ
hi vacanaṃ loke ganthesu bahuṃ payujjanti. 1- Pubbaṇhasamayanti sakalaṃ pubbaṇhasamayaṃ.
Accantasaṃyogatthe upayogavacanaṃ. Sesadvayepi eseva nayo. Satisambojjhaṅgo iti ce
me āvuso 2- hotīti satisambojjhaṅgoti evañce 3- mayhaṃ hoti. Appamāṇoti
me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti me hotīti suṭṭhu
paripuṇṇoti evaṃ me hoti. Tiṭṭhantanti nibbānārammaṇe pavattivasena
tiṭṭhantaṃ. Cavatīti nibbānārammaṇato apagacchati. Sesabojjhaṅgesupi eseva nayo.
@Footnote: 1 Sī. bahu yujjanti  2 cha.Ma. "āvuso"ti pāṭho na dissati  3 Sī.i. evañca
     Rājamahāmattassāti rañño mahāamaccassa, mahatiyā vā bhogamattāya
bhogappamāṇena samannāgatassa. Nānārattānanti nānāraṅgarattānaṃ, pūraṇatthe sāmivacanaṃ,
nānārattehīti attho. Dussakaraṇḍakoti dussapeḷā. Dussayuganti vatthayugalaṃ.
     Pārupitunti acchādetuṃ. Imasmiṃ suttante therassa phalabojjhaṅgā kathitā. Yadā
hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare tadanvayā
honti. Yadā dhammavicayādīsu aññataraṃ, tadā sesāpi tadanvayā hontīti evaṃ
phalasamāpattiyā attano ciṇṇavasībhāvaṃ dassento thero imaṃ suttantaṃ kathesīti.
                      --------------------
                         Suttantaniddesavaṇṇanā
     [21] Kathaṃ satisambojjhaṅgo iti ce hotīti bojjhaṅgoti satisambojjhaṅgaṃ
sīsaṃ katvā phalasamāpattiṃ samāpajjantassa aññesu bojjhaṅgesu vijjamānesu evaṃ
ayaṃ satisambojjhaṅgo hotīti iti ce pavattassa kathaṃ so satisambojjhaṅgo hotīti
attho. Yāvatā nirodhūpaṭṭhātīti yattakena kālena nirodho upaṭṭhāti, yattake kāle
ārammaṇato nibbānaṃ upaṭṭhātīti attho. Yāvatā accīti yattakena parimāṇena
jālā. Kathaṃ appamāṇo iti ce hotīti bojjhaṅgoti na appamāṇepi
satisambojjhaṅge vijjamāne evaṃ ayaṃ appamāṇo hotīti iti ce pavattassa so
appamāṇo satisambojjhaṅgo kathaṃ hotīti attho. Pamāṇabaddhāti kilesā ca
pariyuṭṭhānā ca ponobbhavikasaṅkhārā ca pamāṇabaddhā nāma honti. "rāgo
pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo"ti 1- vacanato rāgādayo
yassa uppajjanti, "ayaṃ ettako"ti tassa pamāṇakaraṇato pamāṇaṃ nāma. Tasmiṃ
@Footnote: 1 Ma.mū. 12/459/408
Pamāṇe baddhā paṭibaddhā āyattāti kilesādayo pamāṇabaddhā nāma
honti. Kilesāti anusayabhūtā, pariyuṭṭhānāti samudācārappattakilesā. Saṅkhārā
ponobbhavikāti punappunaṃ bhavakaraṇaṃ punabbhavo, punabbhavo sīlametesanti ponabbhavikā,
ponabbhavikā eva ponobbhavikā. Kusalākusalakammasaṅkhātā saṅkhāRā. Appamāṇoti
vuttappakārassa pamāṇassa abhāvena appamāṇo. Maggaphalānampi appamāṇattā
tato visesanatthaṃ 1-. Acalaṭṭhena asaṅkhataṭṭhenāti vuttaṃ. Bhaṅgābhāvato acalo,
paccayābhāvato asaṅkhato. Yo hi acalo asaṅkhato ca, so ativiya pamāṇavirahito
hoti.
     Kathaṃ susamāraddho iti ce hotīti bojjhaṅgoti anantaraṃ vuttanayena
yojetabbaṃ. Visamāti sayañca visamattā, visamassa ca bhāvassa hetuttā visamā.
Samadhammoti santaṭṭhena paṇītaṭṭhena samo dhammo. Pamāṇābhāvato santo. "yāvatā
bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"ti 2-
vacanato sabbadhammuttamaṭṭhena paṇīto. Tasmiṃ samadhammoti 3- vutte susame āraddho
susamāraddho. Āvajjitattāti phalasamāpattiyā pavattakālaṃ sandhāya vuttaṃ.
Anuppādādisaṅkhāte nibbāne manodvārāvajjanassa uppannattāti vuttaṃ hoti.
Tiṭṭhatīti pavattati. Uppādādīni heṭṭhā vuttatthāni. Sesabojjhaṅgamūlakesupi
vāresu eseva nayo.
                      Bojjhaṅgakathāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 i. visesadassanatthaṃ  2 aṅ.catukka. 21/34/39, khu.iti. 25/90/308 3 i.
@samadhammesu



             The Pali Atthakatha in Roman Book 48 page 236-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=557              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=8154              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=9297              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=9297              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]