ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        4. Mettākathāvaṇṇanā
     [22] Idāni bojjhaṅgakathānantaraṃ kathitāya bojjhaṅgakathāgatiyā 1-
suttantapubbaṅgamāya mettākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva
āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ
katāya. Yānīkatāyāti yuttayānasadisāya katāya. Vatthukatāyāti patiṭṭhānaṭṭhena 2-
vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya
upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya. Ānisaṃsāti guṇā.
Pāṭikaṅkhāti paṭikaṅkhitabbā icchitabbā. Sukhaṃ supatīti yathā sesajanā
samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ
okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe
nitthunantā vijambhantā samparivattamānā 3- dukkhaṃ paṭibujjhanti, evaṃ
appaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Na pāpakaṃ supinaṃ
passatīti supinaṃ passantopi bhaddakameva supinaṃ passati. Cetiyaṃ vandanto viya pūjaṃ
karonto viya dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi parivāritaṃ viya
vāḷehi upaddutaṃ viya papāte 4- patantaṃ viya ca passanti, na evaṃ pāpakaṃ
supinaṃ passati. Manussānaṃ piyo hotīti ure āmutatamuttāhāro viya sīse
piḷandhamālā viya ca manussānaṃ piyo hoti manāPo. Amanussānaṃ piyo hotīti
yatheva ca manussānaṃ, evaṃ amanussānampi piyo hoti. Devatā rakkhantīti
puttamiva mātāpitaro devatā rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā
kamatīti mettāvihārissa kāye aggi vā visaṃ satthaṃ vā na kamati na pavisati,
nāssa kāyaṃ vikopetīti vuttaṃ hoti. Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino
khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti
bandhanā
@Footnote: 1 i. bojjhaṅgakathāyatiyā  2 Sī. patiṭṭhaṭṭhena  3 cha.Ma. samparivattantā  4 i. papātaṃ
Pamuttakālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ
karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho niddaṃ okkamanto
viya kālaṃ karoti. Uttariṃ appaṭivijjhantoti mettāsamāpattito uttariṃ arahattaṃ
adhigantuṃ asakkonto ito cavitvā suttappabuddho viya. Brahmalokūpago hotīti
brahmalokaṃ upapajjatīti attho.
     Mettāniddese anodhiso pharaṇāti odhi mariyādā, na odhi anodhi. Tato
anodhiso, anodhitoti attho, nippadesato phusanāti vuttaṃ hoti. Odhisoti padesavasena.
Disā pharaṇāti disāsu pharaṇā. Sabbeti anavasesapariyādānaṃ. Sattāti padassa
attho ñāṇakathāmātikāvaṇṇanāyaṃ vutto, ruḷhīsaddena pana vītarāgesupi ayaṃ
vohāro vattati vilīvamayepi bījanivisese tālavaṇṭavohāro viya. Averāti verarahitā.
Abyāpajjāti byāpādarahitā. Anīghāti niddukkhā. Anigghātipi pāṭho. Sukhī attānaṃ
pariharantūti sukhitā hutvā attabhāvaṃ vattayantu. "averā"ti ca sakasantāne ca
pare paṭicca, parasantāne ca itare paṭicca verābhāvo dassito, "abyāpajjā"tiādīsu
verābhāvā tammūlakabyāpādābhāvo, "anīghā"ti byāpādābhāvā tammūlakadukkhābhāvo,
"sukhī attānaṃ pariharantū"ti dukkhābhāvā sukhena attabhāvapariharaṇaṃ dassitanti
evamettha vacanasambandho veditabbo. Imesu ca "averā hontū"tiādīsu catūsupi
vacanesu yaṃ yaṃ pākaṭaṃ hoti, tassa tassa vasena mettāya pharati.
     Pāṇātiādīsu pāṇanatāya 1- pāṇā, assāsapassāsāyattavuttitāyāti attho.
Bhūtattā bhūtā, abhinibbattāti attho. Puṃ vuccati nirayo, tasmiṃ 2- galanti
gacchantīti puggalā. Attabhāvo vuccati sarīraṃ, khandhapañcakameva vā, taṃ upādāya
paññattimattasabbhāvato, tasmiṃ attabhāve pariyāpannā paricchinnā antogadhāti
attabhāvapariyāpannā. Yathā ca sattāti vacanaṃ, evaṃ sesānipi ruḷhīvasena āropetvā
@Footnote: 1 Sī.,i. pāṇatāya  2 cha.Ma. taṃ puṃ (tasmiṃ Sī.,visuddhi. 2/113)
Sabbānetāni sabbasattavevacanānīti veditabbāni. Kāmañca aññānipi "sabbe jantū
sabbe jīvā"tiādīni sabbasattavevacanāni atthi, pākaṭvasena pana imāneva pañca
gahetvā "pañcahākārehi anodhiso pharaṇā mettā cetovimuttī"ti vuttaṃ. 1- Ye pana
"sattā pāṇā"tiādīnaṃ na kevalaṃ vacanamattova, atha kho atthatopi nānattameva
iccheyyuṃ, tesaṃ anodhiso pharaṇā virujjhati. Tasmā tathā atthaṃ aggahetvā imesu
pañcasu ākāresu aññataravasena anodhiso mettāya pharati.
     Odhiso pharaṇe pana itthiyo purisāti liṅgavasena vuttaṃ, ariyā anariyāti
ariyaputhujjanavasena, devā manussā vinipātikāti upapattivasena. Disāpharaṇepi
disāvibhāgaṃ akatvā sabbadisāsu "sabbe sattā"tiādinā nayena pharaṇato anodhiso
pharaṇā hoti, sabbadisāsu "sabbā itthiyo"tiādinā nayena pharaṇato odhiso
pharaṇā.
     Yasmā pana ayaṃ tividhāpi mettāpharaṇā appanāpattacittassa vasena vuttā,
tasmā tīsu vāresu appanā gahetabbā. Anodhiso pharaṇe tāva "sabbe sattā
averā hontū"ti ekā, "abyāpajjā hontū"ti ekā, "anīghā hontū"ti ekā,
"sukhī attānaṃ pariharantū"ti ekā. Tānipi hi cattāri hitopasaṃhāravaseneva vuttāni.
Hitopasaṃhāralakkhaṇā hi mettā. Iti "sattā"tiādīsu pañcasu ākāresu catassannaṃ
catassannaṃ appanānaṃ vasena vīsati appanā honti, odhiso pharaṇe "sabbā
itthiyo"tiādīsu sattasu ākāresu catassannaṃ catassannañca vasena aṭṭhavīsati appanā.
Disāpharaṇe pana "sabbe puratthimāya disāya sattā"tiādinā nayena ekamekissā
disāya vīsati vīsati katvā dve satāni, "sabbā puratthimāya disāya itthiyo"tiādinā
nayena ekamekissā disāya aṭṭhavīsati aṭṭhavīsati katvā asīti dve satānīti cattāri
@Footnote: 1 cha.Ma. vuccati
Satāni asīti ca appanā. Iti sabbānipi idha vuttāni aṭṭhavīsādhikāni pañca
appanāsatāni honti. Yathā ca mettāya tividhena pharaṇā vuttā, tathā
karuṇāmuditāupekkhānampi vuttāva hotīti veditabbaṃ.
                        1. Indriyavāravaṇṇanā
     [23] Atha mettūpasaṃhārākāraṃ indriyādiparibhāvanañca dassetuṃ sabbesaṃ
sattānaṃ pīḷanaṃ vajjetvātiādimāha. Tattha pīḷananti abbhantarato sarīrapīḷanaṃ.
Upaghātanti bāhirato sarīropaghātaṃ. Santāpanti yathā tathā vā cittasantāpanaṃ.
Pariyādānanti pakatiyā jīvitādiparikkhayaṃ. Vihesanti parato jīvitaviheṭhanaṃ. Vajjetvāti
pīḷanādīsu ekekaṃ attano citteneva apanetvā. Imāni pīḷanādīni pañca
padāni mettopasaṃhārassa paṭipakkhavivajjanavasena vuttāni. Apīḷanāyātiādīni
mettopasaṃhāravasena. Apīḷanāyāti apīḷanākārena, sabbe satte mettāyatīti
sambandho. Evaṃ sesesupi. Mā verino, mā dukkhino, mā dukkhitattāti
imānipi tīṇi mettopasaṃhārassa paṭipakkhapaṭikkhepavacanāni. Māvacanassa "mā
hontū"ti attho. Averino sukhino sukhitattāti imāni tīṇi mettopasaṃhāravacanāni.
"abyāpajjā anīghā"ti idaṃ dvayaṃ "sukhino"ti vacanena saṅgahitanti veditabbaṃ.
Sukhitattāti tasseva sukhassa niccappavattidassanaṃ. "sukhitattā"ti ca "sukhī attānaṃ
pariharantū"ti ca atthato ekaṃ. "apīḷanāyā"tiādīhi vā abyāpajjānīghavacanāni
saṅgahitāni. Aṭṭhahākārehīti "apīḷanāyā"tiādayo pañca mettopasaṃhārākārā
"averino hontū"tiādayo tayo mettopasaṃhārākārāti imehi aṭṭhahākārehi.
Mettāyatīti siniyhati. Taṃ dhammaṃ cetayatīti taṃ hitopasaṃhāraṃ cetayati abhisandahati,
pavattetīti attho. Sabbabyāpādapariyuṭṭhānehi vimuccatīti mettāya paṭipakkhabhūtehi
sabbehi byāpādasamudācārehi vikkhambhanato vimuccati. Mettā ca ceto ca
vimutti cāti ekāyeva mettā tidhā vaṇṇitā.
     Averino khemino sukhinoti imāni tīṇi padāni pubbe vutte ākāre
saṅkhepena saṅgahetvā vuttāni. Saddhāya adhimuccatītiādinā nayena vuttāni
pañcindriyāni mettāya sampayuttāniyeva. Āsevanātiādīsu chasu vāresu āsevīyati
etehi mettāti āsevanā. Tathā bhāvanā bahulīkammaṃ. Alaṅkārāti vibhūsanā.
Svālaṅkatāti suṭṭhu alaṅkatā bhūsitā. Parikkhārāti sambhāRā. Suparikkhatāti suṭṭhu
sambhūtā. 1- Parivārāti rakkhanaṭṭhena. Puna āsevanādīni aṭṭhavīsati padāni mettāya
vaṇṇabhaṇanatthaṃ vuttāni. Tattha pāripūrīti paripuṇṇabhāvā. Sahagatāti mettāya
sahagatā. Tathā sahajātādayo. Pakkhandanāti mettāya pavisanā, pakkhandati etehi
mettāti vā pakkhandanā. Tathā saṃsīdanādayo. Etaṃ santanti phassanāti esā
mettā santāti etehi phassanā hotīti etaṃ santanti phassanā "etadaggan"tiādīsu
2- viya napuṃsakavacanaṃ. Svādhiṭṭhitāti suṭṭhu patiṭṭhitā. Susamuggatāti suṭṭhu
samussitā. Suvimuttāti attano attano paccanīkehi suṭṭhu vimuttā.
Nibbattentīti mettāsampayuttā hutvā mettaṃ nibbattenti. Jotentīti pākaṭaṃ
karonti. Patāpentīti 3- virocenti.
                      2-4. Balādivārattayavaṇṇanā
     [24-27] Indriyavāre vuttanayeneva balavāropi veditabbo.
Bojjhaṅgamaggaṅgavārā pariyāyena vuttā, na yathālakkhaṇavasena. Maggaṅgavāre
sammāvācākammantājīvā mettāya pubbabhāgavasena vuttā. Na appanāvasena. Na hi
ete mettāya saha bhavanti. Sabbesaṃ pāṇānantiādīnaṃ sesavārānampi sattavāre
vuttanayeneva attho veditabbo. Mettābhāvanāvidhānaṃ pana visuddhimaggato 4-
gahetabbanti.
                      Mettākathāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. sambhatā  2 aṅ.ekaka. 20/209/24  3 Sī. pakāsentīti  4 visuddhi 2/91-117



             The Pali Atthakatha in Roman Book 48 page 242-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5453              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5453              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=574              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=8449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=9708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=9708              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]