ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page247.

5. Virāgakathāvaṇṇanā [28] Idāni maggapayojanapariyosānāya mettākathāya anantaraṃ kathitāya virāgasaṅkhātamaggapubbaṅgamāya virāgakathāya apubbatthānuvaṇṇanā. Tattha paṭhamaṃ tāva "nibbindaṃ virajjati virāgā vimuccatī"ti 1- vuttānaṃ dvinnaṃ suttantapadānaṃ atthaṃ niddisitukāmena virāgo maggo, vimutti phalanti uddeso ṭhapito. Tattha paṭhamaṃ vacanatthaṃ tāva niddisitukāmo kathaṃ virāgo maggotiādimāha. Tattha virajjatīti virattā hoti. Sesāni maggañāṇaniddese vuttatthāni. Virāgoti yasmā sammādiṭṭhi virajjati, tasmā virāgo nāmāti attho. So ca virāgo yasmā virāgārammaṇo .pe. Virāge patiṭṭhito, tasmā ca virāgoti evaṃ "virāgārammaṇo"tiādīnaṃ pañcannaṃ vacanānaṃ sambandho veditabbo. Tattha virāgārammaṇoti nibbānārammaṇo virāgagocaroti nibbānavisayo. Virāge samudāgatoti nibbāne samuppanno. Virāge ṭhitoti pavattivasena nibbāne ṭhito. Virāge patiṭṭhitoti anivattanavasena nibbāne patiṭṭhito. Nibbānañca virāgoti nibbānaṃ virāgahetuttā virāgo. Nibbānārammaṇatājātāti nibbānārammaṇe jātā, nibbānārammaṇabhāvena vā jātā. Te maggasampayuttā sabbeva phassādayo dhammā virajjanaṭṭhena virāgā hontīti virāgā nāma honti. Sahajātānīti sammādiṭṭhisahajātāni sammāsaṅkappādīni satta maggaṅgāni. Virāgaṃ gacchantīti virāgo maggoti virāgaṃ nibbānaṃ ārammaṇaṃ katvā gacchantīti virāgārammaṇattā virāgo nāma, magganaṭṭhena maggo nāma hotīti attho. Ekekampi maggaṅgaṃ maggoti nāmaṃ labhati. Iti ekekassa aṅgassa maggatte vutte sammādiṭṭhiyāpi maggattaṃ vuttameva hoti. Tasmāyeva ca etena @Footnote: 1 vi.mahā. 4/23/19, saṃ.kha. 17/59/56

--------------------------------------------------------------------------------------------- page248.

Maggenāti aṭṭha maggaṅgāni gahetvā vuttaṃ. Buddhā cāti paccekabuddhāpi saṅgahitā. Tepi hi "dveme bhikkhave buddhā tathāgato ca arahaṃ sammāsambuddho paccekabuddho cā"ti 1- vuttattā buddhāyeva. Agatanti anamatagge saṃsāre agatapubbaṃ. Disanti sakalāya paṭipattiyā dissati apadissati abhisandahīyatīti disā, sabbabuddhehi vā paramaṃ sukhanti dissati apadissati kathīyatīti disā, sabbadukkhaṃ vā dissanti vissajjenti ujjhanti etāyāti disā. Taṃ disaṃ. Aṭṭhaṅgiko maggoti kiṃ vuttaṃ hoti? yo so aṭṭhaṅgiko dhammasamūho, so etena nibbānaṃ gacchatīti gamanaṭṭhena maggo nāmāti vuttaṃ hoti. Puthusamaṇābrāhmaṇānaṃ parappavādānanti visuṃ visuṃ samaṇānaṃ brāhmaṇānañca ito aññaladdhikānaṃ. Aggoti tesaṃ sesamaggānaṃ visiṭṭho. Seṭṭhoti sesamaggato ativiya pasaṃsanīyo. Mokkhoti mukhe sādhu, sesamaggānaṃ abhimukhe ayameva sādhūti attho. Uttamoti sesamagge ativiya uttiṇṇo. Pavaroti sesamaggato nānappakārehi sambhajanīyo. Itīti kāraṇatthe nipāto. Tasmā bhagavatā "maggānaṃ aṭṭhaṅgiko seṭṭho"ti vuttoti adhippāyo. Vuttaṃ hi bhagavatā:- "maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā virāgo seṭṭho dhammānaṃ dvipadānañca cakkhumā"ti. 2- Taṃ idha vicchinditvā "maggānaṃ aṭṭhaṅgiko seṭṭho"ti vuttaṃ. Sesavāresupi iminā nayena heṭṭhā vuttanayena ca attho veditabbo. Dassanavirāgotiādīsu dassanasaṅkhāto virāgo dassanavirāgo. Indriyaṭṭhato balassa visiṭṭhattā idha indriyato balaṃ paṭhamaṃ vuttanti veditabbaṃ. Ādhipateyyaṭṭhena indriyānītiādi indriyādīnaṃ atthavibhāvanā, na virāgassa. Tathaṭṭhena saccāti @Footnote: 1 aṅ.duka. 20/57/74 2 khu.dha. 25/273/64

--------------------------------------------------------------------------------------------- page249.

Saccañāṇaṃ veditabbaṃ. Sīlavisuddhīti sammāvācākammantājīvā. Cittavisuddhīti sammāsamādhi. Diṭṭhivisuddhīti sammādiṭṭhisaṅkappā. Vimuttaṭṭhenāti taṃtaṃmaggavajjhakilesehi muttaṭṭhena. Vijjāti sammādiṭṭhi. Vimuttīti samucchedavimutti. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti maggaphalapaccavekkhaṇāhi maggīyatīti maggo. Imasmiṃ virāganiddese vuttā dhammā sabbepi maggakkhaṇeyeva. Vimuttiniddese phalakkhaṇe. Tasmā chandamanasikārāpi maggaphalasampayuttā. [29] Virāganiddese vuttanayeneva vimuttiniddesepi attho veditabbo. Phalaṃ panettha paṭippassaddhivimuttattā vimutti, nibbānaṃ nissaraṇavimuttattā vimutti. "sahajātāni sattaṅgānī"tiādīni vacanāni idha na labbhantīti na vuttāni. Sayaṃ phalavimuttattā pariccāgaṭṭhena vimuttīti ettakameva vuttaṃ. Sesaṃ vuttanayemevāti. Virāgakathāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 48 page 247-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=588              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=8692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10016              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10016              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]