ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                          7. Dhammacakkakathā
                         1. Saccavāravaṇṇanā
     [39] Puna dhammacakkappavattanasuttantameva pubbaṅgamaṃ katvā kathitāya
dhammacakkakathāya apubbatthānuvaṇṇanā. Tattha dukkhavatthukāti ekābhisamayavasena dukkhaṃ
vatthu etesanti dukkhavatthukā. Tadeva dukkhaṃ visesetvā saccavatthukātiādimāha.
Tattha saccaṃ ārammaṇaṃ upatthambho etesanti saccārammaṇā. Saccaṃ gocaro visayo
etesanti saccagocaRā. Saccasaṅgahitāti maggasaccena saṅgahitā. Saccapariyāyapannāti
maggasaccāyattā. Sacce samupāgatāti dukkhaparijānanena dukkhasacce samuppannā.
Tathā tattheva ṭhitā patiṭṭhitā ca.
     [40] Idāni "pavattite ca bhagavatā dhammacakke"ti vuttaṃ dhammacakkaṃ niddisitukāmo
dhammacakkantiādimāha. Tattha duvidhaṃ dhammacakkaṃ paṭivedhadhammacakkaṃ desanādhammacakkañca.
Paṭivedhadhammacakkaṃ bodhipallaṅke, desanādhammacakkaṃ isipatane. Dhammañca
@Footnote: 1 i. evameva saccāni
Pavatteti cakkañcāti paṭivedhadhammacakkaṃ vuttaṃ, cakkañca pavatteti dhammañcāti
desanādhammacakkaṃ. Kathaṃ? bhagavā hi 1- bodhipallaṅke nisinno maggakkhaṇe
indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammañca pavatteti, soyeva ca dhammo
kilesasattughātāya pavattanato paharaṇacakkaṃ viyāti cakkañca. Dhammaṃ pavattentoyeva bhagavā taṃ
cakkaṃ pavatteti nāma. Etena dhammoyeva cakkanti kammadhārayasamāsatā vuttā hoti.
Isipatane nisinno bhagavā dhammadesanakkhaṇe veneyyasantāne kilesasattughātāya
pavattanato paharaṇacakkasadisaṃ desanācakkañca pavatteti, veneyyasantāne
indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammacakkañca pavatteti. Etena dhammo ca cakkañca
dhammacakkanti dvandasamāsatā vuttā hoti. Yasmā pana pavattake sati pavattanā nāma
hoti, tasmā sabbatthāpi "pavattetī"ti vuttaṃ, pavattanaṭṭhena pana "cakkan"ti vuttaṃ
hotīti veditabbaṃ. Dhammena pavattetīti dhammacakkantiādīni desanādhammacakkameva
sandhāya vuttānīti veditabbāni.
     Tattha dhammena pavattetīti yathāsabhāvattā dhammena pavattaṃ cakkanti dhammacakkanti
vuttaṃ hoti. Dhammacariyāya pavattetīti veneyyasantāne dhammatthāya pavattaṃ
cakkanti dhammacakkanti vuttaṃ hoti. Dhamme ṭhitotiādīhi bhagavato dhammabhūtatā
dhammassāmitā ca vuttā hoti. Yathāha "so hāvuso bhagavā jānaṃ jānāti
passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa
ninnetā amatassa dātā dhammassāmī tathāgato"ti 2-. Tasmā tehi dhammassa cakkanti
dhammacakkanti vuttaṃ hoti. Ṭhitoti visayībhāvena ṭhito. Patiṭṭhitoti acalabhāvena
patiṭṭhito. Vasippattoti issarabhāvaṃ patto. Pāramippattoti koṭippatto.
Vesārajjappattoti visāradabhāvaṃ patto. Dhamme patiṭṭhāpentotiādīhi
veneyyasantānamapekkhitvā vuttehi pana vacanehi dhammassāmitāya ca dhammatthāya cakkanti
@Footnote: 1 i. kathaṃ hi bhagavā  2 Ma.mū. 12/203/171
Vuttaṃ hoti. Dhammaṃ sakkarontotiādīhi dhammatthāya cakkanti vuttaṃ hoti. Yo hi
dhammaṃ sakkārādivasena pavatteti, so dhammatthaṃ pavatteti. Dhammaṃ sakkarontoti yathā
kato so dhammo sukato hoti, evameva naṃ karonto. Dhammaṃ garuṃ karontoti
tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti dhammaṃ piyañca bhāvanīyañca
katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā desanāpaṭipattipūjāya pūjaṃ
karonto. Dhammaṃ apacāyamānoti tasseva dhammassa sakkāragarukārehi nīcavuttitaṃ
karonto. Dhammaddhajo dhammaketūti 1- taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca
ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti
dhammādhipatito āgato bhāvanādhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo
hutvā. Taṃ kho pana dhammacakkaṃ appaṭivattiyanti kenaci nivattetuṃ asakkuṇeyyatāya
appaṭihatapavattitā vuttā. Tasmā so dhammo pavattanaṭṭhena cakkanti vuttaṃ hoti.
     Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti veneyyasantāne
maggasampayuttasaddhindriyuppādanena taṃ saddhindriyaṃ dhammaṃ pavattetīti attho.
Eseva nayo sesesupi. Saccāti saccañāṇāni. Vipassanā ca vijjā ca maggañāṇameva.
Anuppāde ñāṇanti arahattaphale ñāṇaṃ. Tampi veneyyasantāne pavattetiyeva, nibbānañca
paṭivedhaṃ karonto pavattetiyeva nāma.
     Samudayavārādīsu samudayavatthukā nirodhavatthukā maggavatthukāti visesapadaṃ
dassetvā saṅkhittā. Etthāpi vuttasadisaṃ paṭhamaṃ vuttanayeneva veditabbaṃ.
                     2-3. Satipaṭṭhānavārādivaṇṇanā
     [41-42] Satipaṭṭhānaiddhipādapubbaṅgamavārāpi maggakkhaṇavasena vuttā. Tepi
tattha tattha visesapadaṃ dassetvā saṅkhittāti.
                      Dhammacakkakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 pu....dhammaketunti



             The Pali Atthakatha in Roman Book 48 page 258-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5819              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5819              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9127              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10541              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]