ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page288.

3. Paññāvagga 1. Mahāpaññākathāvaṇṇanā [1] Idāni visesato paññāya padaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ katvā niddiṭṭhā, puna sattānupassanāmūlakā ekekuttaramūlakā ca tisso paññā pucchaṃ akatvāva niddiṭṭhā, evamādito dasapaññāpāripūrī niddiṭṭhā. Tattha aniccānupassanā tāva yasmā aniccato diṭṭhesu saṅkhāresu "yadaniccaṃ, taṃ dukkhan"ti dukkhato ca "yaṃ dukkhaṃ tadanattā"ti anattato ca javati, tasmā sā bhāvitatā bahulīkatā javanapaññaṃ paripūreti. Sā hi sakavisayesu javatīti javanā, javanā ca sā paññā cāti javanapaññā. Dukkhānupassanā samādhindriyanissitattā balavatī hutvā paṇidhiṃ nibbijjhati padāleti, tasmā nibbedhikapaññaṃ paripūreti. Sā hi nibbijjhatīti nibbedhikā, nibbedhikā ca sā paññā cāti nibbedhikapaññā. Anattānupassanā suññatādassanena vuddhippattiyā mahattappattattā mahāpaññaṃ paripūreti. Sā hi vuddhippattattā mahatī ca sā paññā cāti mahāpaññā. Nibbidānupassanā yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanāya balappattāvatthattā sabbasaṅkhāresu nibbindanasamatthā hutvā tikkhā hoti, tasmā tikkhapaññaṃ paripūreti. Virāgānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanā balappattānaṃ vuddhatarāvatthattā sabbasaṅkhārehi virajjanasamatthā hutvā vipulā hoti, tasmā vipulapaññaṃ paripūreti. Nirodhānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanā- balappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārānaṃ nirodhadassanasamatthā

--------------------------------------------------------------------------------------------- page289.

Hutvā gambhīrā hoti, tasmā gambhīrapaññaṃ paripūreti. Nirodho hi uttānapaññehi alabbhaneyyapatiṭṭhattā gambhīro, tasmiṃ gambhīre gādhappattā paññāpi gambhīRā. Paṭinissaggānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanābalappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārapaṭinissajjanasamatthā hutvā asāmantā hoti, 1- buddhi hi pariyantappattā 1- chahi paññāhi dūre hotīti attho. Tasmā sayaṃ asāmantattā asāmantapaññaṃ paripūreti. Sā hi heṭṭhimapaññāhi dūrattā asāmantā, asamīpā vā paññāti asāmantapaññā. Paṇḍiccaṃ paripūrentīti paṇḍitabhāvaṃ paripūrenti. Yasmā yathāvuttā satta paññā paripuṇṇā bhāvetvā paṇḍitalakkhaṇappatto sikhāppattavuṭṭhānagāminivipassanā- saṅkhātehi saṅkhārupekkhānulomagotrabhuñāṇehi paṇḍito hutvā paṇḍiccena samannāgato hoti, tasmā "paṇḍiccaṃ paripūrentī"ti vuttaṃ. Aṭṭha paññāti paṇḍiccasaṅkhātāya paññāya saha sabbā aṭṭha paññā. Puthupaññaṃ paripūrentīti yasmā tena paṇḍiccena samannāgato hutvā so paṇḍito gotrabhuñāṇānantaraṃ nibbānaṃ ārammaṇaṃ katvā lokuttarabhāvappattiyā lokiyato puthubhūtattā visuṃbhūtattā puthupaññāti saṅkhātaṃ maggaphalapaññaṃ pāpuṇāti, tasmā "aṭṭha paññā puthupaññaṃ paripūrentī"ti vuttaṃ. Imā nava paññātiādīsu tasseva kamena adhigatamaggaphalassa ariyapuggalassa paṇītalokuttaradhammopayogena paṇītacittasantānattā pahaṭṭhākāreneva ca pavattamāna- cittasantānassa phalānantaraṃ otiṇṇabhavaṅgato vuṭṭhitassa maggapaccavekkhaṇā, tato ca bhavaṅgaṃ otaritvā vuṭṭhitassa phalappaccavekkhaṇā, imināva nayena pahīnakilesa- paccavekkhaṇā, avasiṭṭhakilesapaccavekkhaṇā, nibbānapaccavekkhaṇāti pañca paccavekkhaṇā pavattanti. Tāsu paccavekkhaṇāsu maggapaccavekkhaṇā phalapaccavekkhaṇā ca @Footnote: 1 cha.Ma. vuddhipariyantappattattā

--------------------------------------------------------------------------------------------- page290.

Paṭibhānapaṭisambhidā hoti. Kathaṃ? "yaṃ kiñci paccayasambhūtaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā attho"ti abhidhamme pāḷiṃ anugantvā tadaṭṭhakathāyaṃ 1- vuttaṃ. Nibbānassa ca atthattā tadārammaṇaṃ maggaphalañāṇaṃ "atthesu ñāṇaṃ atthapaṭisambhidā"ti 2- vacanato atthapaṭisambhidā hoti. Tassa atthapaṭisambhidābhūtassa maggaphalañāṇassa paccavekkhaṇañāṇaṃ "ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā"ti vacanato paṭibhānapaṭisambhidā hoti. Sā ca paccavekkhaṇā paññā hāsākārena pavattamāna- cittasantānassa hāsapaññā nāma hoti. Tasmā nava paññā hāsapaññā paripūrentīti ca hāsapaññā paṭibhānapaṭisambhidāti ca vuttaṃ. Sabbappakārāpi paññā tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā pakārena dhamme jānātītipi paññā. Tassāti tassa vuttappakārassa ariyapuggalassa. Karaṇatthe sāmivacanaṃ. Atthavavatthānatoti yathāvuttassa pañcavidhassa atthassa vavatthāpanavasena. Vuttampi cetaṃ samaṇakaraṇīyakathāyaṃ 3- "hetuphalaṃ nibbānaṃ vacanattho atha vipākaṃ kiriyāti atthe pañca pabhede paṭhamantapabhedagataṃ ñāṇan"ti. Adhigatā hotīti paṭiladdhā hoti. Sāyeva paṭilābhasacchikiriyāya sacchikatā. Paṭilābhaphasseneva phassitā paññāya. Dhammavavatthānatoti "yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammo"ti abhidhamme pāḷiyānusārena vuttānaṃ pañcannaṃ dhammānaṃ vavatthāpanavasena. Vuttampi cetaṃ samaṇakaraṇīyakathāyaṃ "hetu arimaggo vacanaṃ kusalañca akusalañcāti dhamme pañca pabhede dutiyantapabhedagataṃ ñāṇan"ti. Niruttivavatthānatoti tesaṃ tesaṃ atthadhammānaṃ anurūpaniruttīnaṃ vavatthāpanavasena. Paṭibhānavavatthānatoti paṭibhānasaṅkhātānaṃ tiṇṇaṃ paṭisambhidāñāṇānaṃ vavatthāpanavasena. Tassimāti nigamanavacanametaṃ. @Footnote: 1 abhi.A. 2/413 2 abhi.vi. 35/718/359, khu.paṭi. 31/110/123 @ 3 samaṇakarīyakathā nāma mahānāmatherena katā abhinavasaṃvaṇṇanāti gaṇṭhipade vuttaṃ

--------------------------------------------------------------------------------------------- page291.

[2] Evaṃ sabbasaṅgāhakavasena anupassanānaṃ visesaṃ dassetvā idāni vatthubhedavasena dassento rūpe aniccānupassanātiādimāha. Taṃ heṭṭhā vuttatthameva. Puna rūpādīsuyeva atītānāgatapaccuppannavasena javanapaññaṃ dassetukāmo kevalaṃ rūpādivasena ca atītānāgatapaccuppannarūpādivasena ca pucchaṃ katvā pucchākameneva vissajjanaṃ akāsi. Tattha suddharūpādivissajjanesu paṭhamaṃ niddiṭṭhā eva paññā atītānāgatapaccuppannamūlakesu sabbavissajjanesu tesu atītādīsu javanavasena javanapaññāti niddiṭṭhā. [3] Puna anekasuttantapubbaṅgamaṃ paññāpabhedaṃ dassetukāmo paṭhamaṃ tāva suttante uddisi. Tattha sappurisasaṃsevoti heṭṭhā vuttappakārānaṃ sappurisānaṃ bhajanaṃ. Saddhammassavananti tesaṃ sappurisānaṃ santike sīlādipaṭipattidīpakassa saddhammavacanassa savanaṃ. Yonisomanasikāroti sutānaṃ dhammānaṃ atthūpaparikkhaṇavasena upāyena manasikāro. Dhammānudhammapaṭipattīti lokuttaradhamme anugatassa sīlādipaṭipadādhammassa paṭipajjanaṃ. Paññāpaṭilābhāya paññāvuddhiyā paññāvepullāya paññābāhullāyāti imāni cattāri paññāvasena bhāvavacanāni. Sesāni dvādasa puggalavasena bhāvavacanāni. 1. Soḷasapaññāniddesavaṇṇanā [4] Suttantaniddese channaṃ abhiññāñāṇānanti iddhividhadibbasotaceto- pariyapubbenivāsadibbacakkhuāsavānaṃ khayañāṇānaṃ. Tesattatīnaṃ ñāṇānanti ñāṇakathāya niddiṭṭhānaṃ sāvakasādhāraṇānaṃ ñāṇānaṃ. Sattasattatīnaṃ ñāṇānanti ettha:- sattasattari vo bhikkhave ñāṇavatthūni desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmīti. Katamāni bhikkhave sattasattari

--------------------------------------------------------------------------------------------- page292.

Ñāṇavatthūni jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ .pe. Upādānapaccayā bhavoti ñāṇaṃ. Taṇhāpaccayā upādānanti ñāṇaṃ. Vedanāpaccayā taṇhāti ñāṇaṃ. Phassapaccayā vedanāti ñāṇaṃ. Saḷāyatanapaccayā phassoti ñāṇaṃ. Nāmarūpapaccayā saḷāyatananti ñāṇaṃ. Viññāṇapaccayā nāmarūpanti ñāṇaṃ. Saṅkhārapaccayā viññāṇanti ñāṇaṃ. Avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ, imāni vuccanti bhikkhave sattasattari ñāṇavatthūnīti 1-:- evaṃ bhagavatā nidānavagge vuttāni sattasattati ñāṇāni. "jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇan"ti 2- iminā nayena ekādasasu aṅgesu cattāri cattāri katvā vuttāni catucattāḷīsa ñāṇavatthūni pana idha na gahitāni. Ubhayattha ca ñāṇāniyeva hitasukhassa vatthūnīti ñāṇavatthūni. Lābhotiādīsu lābhoyeva upasaggena visesetvā paṭilābhoti vutto. Puna tasseva atthavivaraṇavasena patti sampattīti vuttaṃ. @Footnote: 1 saṃ.ni. 16/34/70 2 saṃ.ni. 16/33/67

--------------------------------------------------------------------------------------------- page293.

Phassanāti adhigamavasena phusanā. Sacchikiriyāti paṭilābhasacchikiriyā. Upasampadāti nipphādanā. Sattannaṃ ca sekkhānanti tisso sikkhā sikkhantīti sekkhasaññitānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ. Puthujjanakalyāṇakassa cāti nibbānagāminiyā paṭipadāya yuttattā sundaraṭṭhena kalyāṇasaññitassa puthujjanassa. Vaḍḍhitaṃ vaḍḍhanaṃ etāyāti vaḍḍhitavaḍḍhanā. Yathāvuttānampi aṭṭhannaṃ paññānaṃ vasena visesato ca arahato paññāvasena paññāvuḍḍhiyā. Tathā paññāvepullāya. mahante atthe pariggaṇhātītiādīsu paṭisambhidappatto ariyasāvako atthādayo ārammaṇakaraṇena pariggaṇhātīti. Sabbāpi mahāpaññā ariyasāvakānaṃyeva. Tassā ca paññāya visayā heṭṭhā vuttatthāyeva. Puthunānākhandhesūtiādīsu nānāsaddo puthusaddassa atthavacanaṃ. Ñāṇaṃ pavattatīti puthupaññāti tesu tathāvuttesu khandhādīsu ñāṇaṃ pavattatīti katvā taṃ ñāṇaṃ puthupaññā nāmāti attho. Nānāpaṭiccasamuppādesūti paṭiccasamuppannānaṃ dhammānaṃ vasena paccayabahuttā vuttaṃ. Nānāsuññamanupalabbhesūti upalabbhanaṃ upalabbho, gahaṇanti attho. Na upalabbho anupalabbho, anupalabbhānaṃ bahuttā bahuvacanena anupalabbhā. Pañcavīsatisuññatāvasena vā nānāsuññatāsu attattaniyādīnaṃ anupalabbhā nānāsuññatānupalabbhā. Tesu. "nānāsuññatānupalabbhesū"ti vattabbe "adukkhamasukhā"tiādīsu 1- viya makāro padasandhivasena vutto. Imā pañca paññā kalyāṇaputhujjanehi sādhāraṇā, nānāatthādīsu paññā ariyānaṃyeva. Puthujjanasādhāraṇe dhammeti lokiyadhamme. Iminā avasānapariyāyena lokiyato puthubhūtanibbānā- rammaṇattāputhubhūtā visuṃbhūtā paññāti puthupaññā nāmāti vuttaṃ hoti. @Footnote: 1 abhi.saṅ 34/1/1

--------------------------------------------------------------------------------------------- page294.

Vipulapaññā mahāpaññānayena veditabbā. Yathāvutte dhamme pariggaṇhantassa guṇamahantatāya tesaṃ dhammānaṃ pariggāhikāya ca paññāya mahantatā 1-, tesaṃ dhammānaṃ sayameva mahantattā uḷārattā dhammānañca paññāya ca vipulatā veditabbā. Gambhīrapaññā puthupaññānayena veditabbā. Te ca dhammā te ca anupalabbhā sā ca paññā pakatijanena alabbhaneyyapatiṭṭhattā gambhīRā. Yassa puggalassāti ariyapuggalasseva. Añño kocīti puthujjano. Abhisambhavitunti sampāpuṇituṃ. Anabhisambhavanīyoti sampāpuṇituṃ asakkuṇeyyo. Aññehīti puthujjaneheva. Aṭṭhamakassāti arahattaphalaṭṭhato paṭṭhāya gaṇiyamāne aṭṭhamabhūtassa sotāpattimaggaṭṭhassa. Dūreti vippakaṭṭhe. Vidūreti visesena vippakaṭṭhe. Suvidūreti suṭṭhu visesena vippakaṭṭhe. Na santiketi na samīpe. Na sāmantāti na samīpabhāge. Imāni dve paṭisedhasahitāni vacanāni dūrabhāvasseva niyamanāni. Upādāyāti paṭicca. Sotāpannassāti sotāpattiphalaṭṭhassa. Eteneva taṃtaṃmaggapaññā taṃtaṃphalapaññāya dūreti vuttaṃ hoti. Paccekasambuddhoti upasaggena visesitaṃ. Itaradvayaṃ pana suddhameva āgataṃ. [5] "paccekabuddhassa sadevakassa ca lokassa paññā tathāgatassa paññāya dūre"tiādīni vatvā tameva dūraṭṭhaṃ anekappakārato dassetukāmo paññāpabheda- kusalotiādimāha. Tattha paññāpabhedakusaloti attano anantavikappe paññāpabhede cheko. Pabhinnañāṇoti anantappabhedappattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdha- aggacatupaṭisambhidāñāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha:- "sammāsambuddhassa te paṭijānato `ime dhammā anabhisambuddhā'ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā @Footnote: 1 Sī. mahantatāya

--------------------------------------------------------------------------------------------- page295.

Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Khīṇāsavassa te paṭijānato `ime āsavā aparikkhīṇā'ti `ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā'ti `yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti, tatra vata maṃ samaṇo vā .pe. Koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ .pe. Viharāmī"ti. 1- Dasabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni, tāni dasabalabalāni dhārayatīti dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo. Pajānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho. Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ anantañāṇamūlakabhāvaṃ dassento anantañāṇoti vatvā anantatejotiādimāha. Tattha anantañāṇoti gaṇanavasena ca pabhāvavasena ca 2- antavirahitañāṇo. Anantatejoti veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti paññādhanavaḍḍhattepi pabhāvamahattena 3- mahantaṃ @Footnote: 1 Ma.mū. 12/150/110, aṅ.catukka. 21/8/10 2 Ma. sabhāvavasena ca 3 Ma. sabhāvamahattena

--------------------------------------------------------------------------------------------- page296.

Paññādhanamassāti mahaddhano. Mahādhanotipi pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā atisayabhūtapaññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ saddavidū icchanti. Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva lokahitasampattisiddhiṃ desento netātiādimāha. Tattha veneyye saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātakhemaṭṭhānaṃ netā. Tattha nayanakāle eva saṃvaravinayapahānavinayavasena veneyya vinetā. Dhammadesanākāle eva saṃsayacchedanena anunetā. Saṃsayaṃ chinditvā paññāpetabbaṃ atthaṃ paññāpetā. Tathā paññāpitānaṃ nicchayakaraṇena nijjhāpetā. Tathā nijjhāyitassa atthassa paṭipattipayojanavasena pekkhetā. Tathā paṭipanne paṭipattiphale pasādetā. So hi bhagavāti ettha hikāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto. Anuppannassa maggassa uppādetāti sakasantāne na uppannapubbassa chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa maggassa sañjanetāti 1- veneyyasantāne asañjātapubbassa sāvakapāramiñāṇahetubhūtassa ariyamaggassa dhammacakkappavattanato pabhuti yāvajjakālā veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavato vuttavacaneneva ariyamaggassa sañjānanato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya katābhinīhārānaṃ bodhisattānaṃ buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa, "buddho bhavissatī"ti byākaraṇamatteneva vā bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva. Maggaññūti paccavekkhaṇāvasena attanā uppāditaariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti @Footnote: 1 Sī. sañjānetāti

--------------------------------------------------------------------------------------------- page297.

Bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipattimaggaññū, paccekabodhipaṭipattimaggavidū, sāvakabodhipaṭipattimaggakovido. Atha vā "etena maggena ataṃsu pubbe, tarissantiyeva taranti oghan"ti 1- vacanato yathāyogaṃ atītānāgata- paccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittaappaṇihitamaggavasena ca ugghaṭitaññūvipañcitaññūneyyapuggalānaṃ maggavasena ca yathākkamenatthayojanaṃ karonti. Maggānugāmī 2- ca panāti bhagavatā gatamaggānugāmino hutvā ettha casaddo hetuatthe nipāto. Etena ca bhagavato magguppādanādiguṇādhigamāya hetu vutto hoti. Panasaddo katatthe nipāto. Tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti 3- paṭhamaṃ gatassa bhagavato pacchāgatasīlādiguṇena samannāgatā. Iti thero "anuppannassa maggassa uppādenā"tiādīhi yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya guṇaṃ kathesi. Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃ kiñci paññāya jānitabbaṃ nāma atthi, taṃ sabbaṃ pañcaneyyapathabhūtaṃ 4- paññāya jānātīti attho. Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto paññācakkhunā passatīti attho. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, passantopi passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditatādiaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhammapavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Dhammo viya bhūtoti dhammabhūto. @Footnote: 1 saṃ.mahā. 19/409/162 2 pu. maggānugā @3 pu. pacchāgatā 4 Sī. pañcaneyyapathasambhūtaṃ

--------------------------------------------------------------------------------------------- page298.

Brahmā viya bhūtoti brahmabhūto. Svāyaṃ dhammassa vacanato, vattanato vā vattā. Nānappakārehi vacanato, vattanato vā pavattā. Atthaṃ nīharitvā nīharitvā nayanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttaradhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca, dhammesu ca issaroti dhammassāmī. Tathāgatapadaṃ heṭṭhā vuttatthaṃ. Idāni "jānaṃ jānātī"tiādīhi vuttaṃ guṇaṃ sabbaññutāya visesetvā dassetukāmo sabbaññutaṃ sādhento natthītiādimāha. Evaṃbhūtassa hi tassa bhagavato pāramitāpuññabalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa sammohassa vihitattā asacchikataṃ nāma natthi. Asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pana pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphassitaṃ nāma natthi. Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. "upādāyā"ti vacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti. "atītā"divacanāni ca "natthī"tiādi- vacaneneva 1- ghaṭīyanti, "sabbe"tiādivacanena vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ. Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. "jānitabban"ti padaṃ "neyyan"ti padassa atthavivaraṇatthaṃ vuttaṃ. Attattho vātiādīsu vāsaddo samuccayattho. Attatthoti attano attho. Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti @Footnote: 1 i. ādivacanena ca

--------------------------------------------------------------------------------------------- page299.

Sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano vā attho. Samparāye niyutto, samparāyappayojano vā attho 1- samparāyiko. Uttānotiādīsu vohāravasena vattabbo sukhapatiṭṭhattā uttāno. Vohāraṃ atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhapatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā guḷho. Aniccatādiko ghanādīhi paṭicchannattā paṭicchanno. Appacuravohārena vattabbo yathārutaṃ 2- aggahetvā adhippāyassa netabbattā neyyo. Pacuravohārena vattabbo vacanamattena adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesamucchedanato ariyamaggattho nikkileso. Kilesapaṭippassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā vā samantā vā āliṅgitvā vā visesena vā vattati. Sabbaṃ kāyakammantiādīhi bhagavato ñāṇamayataṃ dasseti. Ñāṇānuparivattatīti ñāṇaṃ anuparivattati, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇataṃ dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo yāvatakantiādimāha. Tattha jānitabbanti neyyaṃ, neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ. Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake vuttatthameva iminā yamakena visesetvā dasseti, tatiyayamakena paṭisedhavasena niyamitvā dasseti. Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññaṃ pariyantaṭṭhāyinoti neyyañca ñāṇañca khepetvā ṭhānato aññamaññassa pariyante ṭhānasīlā. Āvajjanappaṭibaddhāti manodvārāvajjanāyattā, āvajjitānantarameva jānātīti attho. Ākaṅkhappaṭibaddhāti 3- ruciāyattā, @Footnote: 1 cha.Ma. "attho"padaṃ natthi 2 i. yathārūpaṃ 3 Sī.,i. ākaṅkhanappaṭibaddhāti

--------------------------------------------------------------------------------------------- page300.

Āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Buddho āsayaṃ jānātītiādīni ñāṇakathāyaṃ vaṇṇitāni. Mahāniddese 1- pana "bhagavā āsayaṃ jānātī"ti āgataṃ. Tattha "buddhassa bhagavato"ti āgataṭṭhāne ca idha katthaci "buddhassā"ti āgataṃ. Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ 2- samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ, venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 3- Aṭṭhakathāyañca vuttaṃ:- "lokanāthaṃ ṭhapetvāna ye caññe santi pāṇino paññāya sāriputtassa kalaṃ nāgghanti soḷasin"ti. 4- Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Atighaṃsitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ atikkamitvā tesaṃ avisayabhūtampi sabbaneyyaṃ ghaṃsitvā bhañjitvā tiṭṭhati. Mahāniddese 5- pana "abhibhavitvā"ti pāṭho, madditvātipi attho. Yepi tetiādīhi evaṃ pharitvā atighaṃsitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha @Footnote: 1 khu.mahā. 29/320/217 (syā) 2 Sī. galituṃ @3 aṅ.ekaka. 20/189/23 4 visuddhi. 2/7 5 khu.mahā. 29/320/217 (syā)

--------------------------------------------------------------------------------------------- page301.

Paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vobhindantā 1- paññā caranti paññāgatena diṭṭhigatānīti vālavedhī viya vālaṃ sukhumānipi paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā "gūthagataṃ muttagatan"tiādīsu 2- viya paññā eva paññāgatāni, diṭṭhiyo eva diṭṭhigatāni. Pañhaṃ abhisaṅkharitvāti dvipadampi tipadampi catuppadampi pucchaṃ racayitvā. Tesaṃ pañhānaṃ atibahukattā 3- sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Guḷhāni ca paṭicchannāni ca atthajātānīti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā "attanā abhisaṅkhatapañhaṃ pucchatū"ti evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha:- "te pañhaṃ abhisaṅkharonti `imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, evañce no puṭṭho 4- evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma. Evañcepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te yena samaṇo gotamo, tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti? aññadatthu, samaṇasseva gotamassa sāvakā sampajjantī"ti. 5- @Footnote: 1 ka. te bhindantā 2 aṅ.navaka. 23/11/309 3 Sī. atibahuṃ katvā @4 cha.Ma. sace no samaṇo gotamo evaṃ puṭṭho 5 Ma.mū. 12/289/253

--------------------------------------------------------------------------------------------- page302.

Kasmā pañhaṃ na pucchantīti ce? bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi. Tato passati "ime paṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti so tehi apuṭṭhoyeva "pañhapucchāya ettakā dosā, vissajjane ettakā etthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā"ti iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā vidaṃseti. Te paṇḍitā "seyyo vata no, ye mayaṃ 1- ime pañhe na pucchimha. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti. Mettāya ca pharaṇena dasabalesu mahājanassa cittaṃ pasīdati. Buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā 2- amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti:- evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitunti attano pasannabhāveneva pañhaṃ na pucchantīti. Kathitā vissajjitā cāti evaṃ tumhe pucchathāti pucchitapañhānaṃ uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā evaṃ hotīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā. Upakkhittakā ca te bhagavato sampajjantīti te khattiyapaṇḍitādayo bhagavato pañhavissajjaneneva bhagavato samīpe khittakā pādakhittakā sampajjanti, sāvakā vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe nipāto, tesaṃ @Footnote: 1 i. mayaṃ, ka. yaṃ mayaṃ 2 i. suphassitadantāvaraṇā

--------------------------------------------------------------------------------------------- page303.

Upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya joteti pakāsati. Yadidaṃ paññāyāti yāyaṃ bhagavato paññā, tāya paññāya bhagavāva atirocatīti attho. Itisaddo kāraṇatthe, iminā kāraṇena aggo asāmantapaññoti attho. [6] Rāgaṃ abhibhuyyatīti bhūripaññāti sā sā maggapaññā 1- attanā vajjhaṃ rāgaṃ abhibhuyyati abhibhavati maddatīti bhūripaññā. Bhūrīti hi phuṭṭho 2- visadattho. Yā ca phuṭā 3-, sā paṭipakkhaṃ abhibhavati na aphuṭā 4-, tasmā bhūripaññāya abhibhavanattho vutto. Abhibhavitāti sā sā phalapaññā taṃ taṃ rāgaṃ abhibhavitavatī madditavatīti bhūripaññā. Abhibhavatāti vā pāṭho. Sesesupi eseva nayo. Rāgādīsu pana rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Pubbakālaṃ kodho, aparakālaṃ upanāho. Paraguṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Parasampattikhīyanalakkhaṇā issā. Attano sampattinigūhaṇalakkhaṇaṃ macchariyaṃ. Attanā katapāpapaṭicchādanalakkhaṇā māyā. Attano avijjāmānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ. Cittassa uddhumātabhāvalakkhaṇo thambho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo. Rāgo ari, taṃ ariṃ maddanipaññātiādīhi kiṃ vuttaṃ hoti? rāgādiko Kileso cittasantāne bhūto arīti bhūari, padasandhivasena akāralopaṃ katvā bhūrīti vutto. Tassa bhūrissa maddanī paññā bhūrimaddanipaññāti vattabbe maddanisaddalopaṃ katvā "bhūripaññā"ti vuttanti veditabbaṃ. Taṃ ariṃ maddanīti ca tesaṃ arīnaṃ @Footnote: 1 Sī. sā sā mantapaññā 2 Sī. phuṭṭhaṭṭho 3 Sī. phuṭṭhā 4 Sī. aphuṭṭhā

--------------------------------------------------------------------------------------------- page304.

Maddanīti padacchedo kātabbo. Paṭhavīsamāyāti vitthatavipulaṭṭheneva paṭhavīsamāya. Vitthatāyāti pajānitabbe visaye patthaṭāya, na ekadese vattamānāya. Vipulāyāti oḷārikabhūtāya. Mahāniddese 1- pana "vipulāya vitthatāyā"ti āgataṃ. Samannāgatoti puggalo. Itisaddo kāraṇatthe 2-, iminā kāraṇena puggalassa bhūripaññāya samannāgatattā tassa paññā bhūripaññā nāmāti bhūte atthe ramatīti attho. Bhūripaññassa paññā bhūripaññapaññāti vattabbe ekassa paññāsaddassa lopaṃ katvā "bhūripaññā"ti vuttaṃ. Bhūrisamā paññāti vā bhūripaññā. Apicāti aññapariyāyadassanatthaṃ vuttaṃ. Paññāyametanti paññāya etaṃ. Adhivacananti adhikavacanaṃ. Bhūrīti bhūte atthe ramatīti bhūri. Medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, pariṇāyikāti yassuppajjati, taṃ sattaṃ hitapaṭipattiyaṃ sampayutte dhamme ca yāthāvalakkhaṇapaṭivedhe ca parinetīti pariṇāyikā. Imeheva aññānipi paññāpariyāyavacanāni vuttāni honti. Paññābāhullanti paññā bahulā assāti paññābahulo, tassa bhāvo paññābāhulalaṃ. Tañca bahulaṃ pavattamānā paññā eva. Idhekaccotiādīsu puthujjanakalyāṇako vā ariyo vā. Paññā garukā assāti paññāgaruko. Paññā caritaṃ pavattaṃ assāti paññācarito. Paññā āsayo assāti paññāsayo. Paññāya adhimuttoti paññādhimutto. Paññā eva dhajabhūtā assāti paññādhajo. Paññā eva ketubhūtā assāti paññāketu. Paññā eva adhipati paññādhipati, paññādhipatito āgatattā paññādhipateyyo. Dhammasabhāvavicinanaṃ bahulamassāti vicayabahulo. Nānappakārehi 3- dhammasabhāvavicinanaṃ bahulamassāti pavicayabahulo. Paññāya ogāhetvā tassa tassa dhammassa khāyanaṃ pakaṭakaraṇaṃ okkhāyanaṃ, taṃ 4- bahulamassāti @Footnote: 1 khu.mahā. 29/132/113 (syā) 2 i. kāraṇattho @3 cha.Ma. nānappakārena 4 cha.Ma. okkhāyanaṃ

--------------------------------------------------------------------------------------------- page305.

Okkhāyanabahulo. Paññāya tassa tassa dhammassa sammā pekkhaṇā sampekkhā, sampekkhāya ayanaṃ pavattanaṃ sampekkhāyanaṃ, sampekkhāyanaṃ dhammo pakati assāti sampekkhāyanadhammo. Taṃ taṃ dhammaṃ vibhūtaṃ pākaṭaṃ katvā viharatīti vibhūtavihārī, vibhūto vā vihāro assa atthīti vibhūtavihārī. Sā paññā caritaṃ, garukā, bahulā assāti taccarito taggaruko tabbahulo. Tassaṃ paññāyaṃ ninno, poṇo, pabbhāro, adhimuttoti tanninno tappoṇo tappabbhāro tadadhimuttoti. Sā paññā adhipati tadadhipati, tato āgato tadadhipateyyo. "paññāgaruko"tiādīni "kāmaṃ sevantaṃyeva jānāti ayaṃ puggalo kāmagaruko"tiādīsu 1- viya purimajātito pabhuti vuttāni. "taccarito"tiādīni imissā jātiyā vuttāni. Sīghapaññā ca lahupaññā ca hāsapaññā ca javanapaññā ca lokiyalokuttaramissakā. Khippaṭṭhena sīghapaññā. Lahukaṭṭhena lahupaññā. Hāsabahulaṭṭhena hāsapaññā. Vipassanūpagasaṅkhāresu ca visaṅkhāre ca javanaṭṭhena javanapaññā. Sīghaṃ sīghanti bahunnaṃ sīlādīnaṃ saṅgahatthaṃ dvikkhattuṃ vuttaṃ. Sīlānīti cārittavārittavasena paññattāni pātimokkhasaṃvarasīlāni. Indriyasaṃvaranti cakkhādīnaṃ channaṃ indriyānaṃ rāgapaṭighappavesaṃ akatvā satikavāṭena vāraṇaṃ thakanaṃ. Bhojane mattaññutanti paccavekkhitaparibhogavasena bhojane mattaññubhāvaṃ. 2- Jāgariyānuyoganti divasassa tīsu koṭṭhāsesu, rattiyā paṭhamamajjhimakoṭṭhāsesu ca jāgarati na niddāyati, samaṇadhammameva ca karotīti jāgaro, jāgarassa bhāvo, kammaṃ vā jāgariyaṃ, jāgariyassa anuyogo jāgariyānuyogo. Taṃ jāgariyānuyogaṃ. Sīlakkhandhanti sekhaṃ asekhaṃ vā sīlakkhandhaṃ. Evamitarepi khandhā veditabbā. Paññākkhandhanti maggapaññañca sekhāsekhānaṃ lokiyapaññañca. Vimuttikkhandhanti phalavimuttiṃ. Vimuttiñāṇadassanakkhandhanti paccavekkhaṇañāṇaṃ. @Footnote: 1 khu.paṭi. 31/113/137 2 cha.Ma. pamāṇaññubhāvaṃ

--------------------------------------------------------------------------------------------- page306.

Hāsabahuloti mūlapadaṃ. Vedabahuloti tassā eva pītiyā sampayuttasomanassavedanāvasena niddesapadaṃ. Tuṭṭhibahuloti nātibalavapītiyā tuṭṭhākāravasena. Pāmojjabahuloti balavapītiyā pamuditabhāvavasena. [7] Yaṃ kiñci rūpantiādi sammasanañāṇaniddese vuttatthaṃ. Tulayitvāti kalāpasammasanavasena tuletvā. Tīrayitvāti udayabbayānupassanāvasena tīrayitvā. Vibhāvayitvāti bhaṅgānupassanādivasena pākaṭaṃ katvā. Vibhūtaṃ katvāti saṅkhārupekkhānulomavasena phuṭaṃ katvā. Tikkhapaññā lokuttarā eva. Uppannanti samathavipassanāvasena vikkhambhanatadaṅgavasena pahīnampi ariyamaggena asamūhatattā uppattidhammataṃ anatītatāya asamūhatuppannanti vuccati, taṃ idha adhippetaṃ. Nādhivāsetīti santānaṃ āropetvā na vāseti. Pajahatīti samucchedavasena pajahati. Vinodetīti khipati. Byantīkarotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu abhāvaṃ gameti, vipassanānukkamena ariyamaggaṃ patvā samucchedavaseneva abhāvaṃ gamayatīti attho. Ettha ca kāmapaṭisaṃyutto vitakko kāmavitakko. "ime sattā marantū"ti paresaṃ maraṇapaṭisaṃyutto vitakko byāpādavitakko. "ime sattā vihiṃsīyantū"ti paresaṃ vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Nibbedhikapaññāti nibbidābahulassa puggalassa uppannā maggapaññā eva. Ubbegabahuloti ñāṇabhayavasena bhayabahulo. Uttāsabahuloti balavabhayabahulo. Idaṃ purimasseva atthavivaraṇaṃ. Ukkaṇṭhanabahuloti saṅkhārato uddhaṃ visaṅkhārābhimukhatāya ukkaṇṭhanabahulo. Anabhiratibahuloti ukkaṇṭhanavaseneva abhiratiabhāvaṃ dīpeti. Idānipi tamatthaṃ dvīhi vacanehi vivarati. Tattha ahimukhoti saṅkhārato bahibhūtanibbānābhimukho. Na ramatīti nābhiramati. Anibbiddhapubbanti anamatagge saṃsāre antaṃ pāpetvā

--------------------------------------------------------------------------------------------- page307.

Anibbiddhapubbaṃ. Appadālitapubbanti tasseva atthavacanaṃ, antakaraṇeneva apadāsitapubbanti attho. Lobhakkhandhanti lobharāsiṃ, lobhakoṭṭhāsaṃ 1- vā. Imāhi soḷasahi paññāhi samannāgatoti ukkaṭṭhaparicchedena arahāyeva vutto. Upari "eko sekhapaṭisambhidappatto"ti 2- vuttattā sotāpannasakadāgāmianāgāminopi labbhantiyeva. 2. Puggalavisesaniddesavaṇṇanā [8] Dve puggalātiādīhi paṭisambhidappattapuggalavisesapaṭipāṭiṃ dasseti. Tattha pubbayogoti atītajātīsu paṭisambhidappattihetubhūto puññapayogo. Tenāti tena pubbayogakāraṇena. Evaṃ sesesupi. Atireko hotīti atiritto hoti, atirekayogato vā "atireko"ti vutto. Adhiko hotīti aggo hoti. Viseso hotīti visiṭṭho hoti, visesayogato vā viseso. Ñāṇaṃ pabhijjatīti paṭisambhidāñāṇappabhedaṃ pāpuṇāti. Bahussutoti buddhavacanavasena. Desanābahuloti dhammadesanāvasena. Garūpanissitoti paññāya adhikaṃ garuṃ upanissito. Vihārabahuloti vipassanāvihārabahulo, phalasamāpattivihārabahulo vā. Paccavekkhaṇābahuloti vipassanāvihāre sati vipassanāpaccavekkhaṇābahulo, phalasamāpattivihāre sati phalasamāpattipaccavekkhaṇābahulo. Sekhapaṭisambhidappattoti sekho hutvā paṭisambhidappatto. Evaṃ asekhapaṭisambhidappatto. Sāvakapāramippattoti ettha mahāpaññānaṃ aggassa mahāsāvakassa sattasaṭṭhiyā sāvakañāṇānaṃ pāragamanaṃ pāramī, sāvakassa pāramī sāvakapāramī, taṃ sāvakapāramiṃ pattoti sāvakapāramippatto. Sāvakapāramitāppattoti vā pāṭho. Sattasaṭṭhiyā sāvakañāṇānaṃ pālako pūrako ca so mahāsāvako paramo, tassa paramassa ayaṃ sattasaṭṭhibhedā ñāṇakiriyā paramassa bhāvo, kammaṃ vāti @Footnote: 1 ka. lobhakoṭṭhāsiṃ 2 khu.paṭi. 31/8/416

--------------------------------------------------------------------------------------------- page308.

Pāramī, tassa sāvakassa pāramī sāvakapāramī, taṃ pattoti sāvakapāramippatto. Sāvakapāramippattoti mahāmoggallānattherādiko yo koci sāvako. Sāvakapāramippattasāvakato atirekassa aññassa sāvakassa abhāvā eko paccekasambuddhoti āha. Puna paññāpabhedakusalotiādīhi vuttatthameva nigametvā dassetīti. Ñāṇakathāya yebhuyyena anekāni ñāṇāni niddiṭṭhāni. Paññākathāya yebhuyyena ekāpi paññā nānākāravasena nānākatvā vuttāti ayaṃ viseso. Mahāpaññākathāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 48 page 288-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=659              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=11295              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=11295              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]