ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                       6. Pāṭihāriyakathāvaṇṇanā
     [30] Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ
lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya
pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante 1- tāva pāṭihāriyānīti
paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi,
paṭiharaṇavasena pāṭihāriyaṃ, iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresu pana
ādissanavasena ādesanaṃ, anusāsanavasena 2- anusāsanī. Sesaṃ vuttanayameva.
     Idhāti imasmiṃ loke. Ekaccoti eko poso. Iddhipāṭihāriyaniddeso heṭṭhā
vuttatthoyeva. Nimittena ādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena
vā katheti. Evampi te manoti evampi tava mano somanassito vā domanassito
vā kāmavitakkādisampayutto vā. Apisaddo sampiṇḍanattho. Itthampi te
manoti somanassitādito ekekavidhepi citte nānappakāraparidīpanaṃ. Itipi te
cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti 3- attho.
Bahuñcepi ādisatīti cittato aññaṃ vā idañca idañca nāma ahosi bhavati
bhavissatīti bahukampi katheti. Tatheva taṃ hoti, no aññathāti taṃ sabbampi
yathā kathitaṃ, tatheva hoti, aññathā na hoti.
@Footnote: 1 aṅ.tika. 20/61/165  2 Ma. anusāsanivasena  3 Ma. pavattanti
     Na heva kho nimittena ādisatīti nimittaṃ jānantopi kevalaṃ nimitteneva
na katheti. Apicāti aparapariyāyadassanaṃ. Manussānanti cittaṃ jānanakamanussānaṃ.
Amanussānanti sāvitānaṃ vā assāvitānaṃ vā yakkhapisācādīnaṃ. Devatānanti
cātumahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ saddaṃ
suṇitvā. Panāti nipāto puna ārambhe. Vitakkayatoti yaṃ vā taṃ vā vitakkena
vitakkentassa. Vicārayatoti vitakkasampayutteneva vicārena vicārentassa.
Vitakkavipphārasaddaṃ sutvāti vitakkavegavasena uppannaṃ vippalapantānaṃ
suttappamattādīnaṃ kūjanasaddaṃ sutvā. Yaṃ vitakkayato so saddo uppanno, tassa vasena
"evampi te mano"tiādīni ādisati.
     Avitakkaṃ avicāraṃ samādhinti vitakkavicārakkhobhavirahitasantacittassāpi
jānanasamatthaṃ 1- dassentena vuttaṃ, sese cittajānane pana vattabbameva natthi.
Cetasā ceto paricca pajānātīti cetopariyañāṇalābhī. Bhototi bhavantassa. Manosaṅkhārā
paṇihitāti cittasaṅkhārā ṭhapitā. Amukaṃ nāma vitakkaṃ vitakkayissatīti 2-
kusalādivitakkaṃ vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena
jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ oloketvā 3- jānāti.
Āgamanena jānāti nāma kasiṇaparikammakāleyeva "yenākārena esa kasiṇabhāvanaṃ āraddho
paṭhamajjhānaṃ vā dutiyādijjhānaṃ vā aṭṭha samāpattiyo vā uppādessatī"ti
jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāya evaṃ jānāti,
"yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā uppādessati .pe.
Arahattamaggaṃ vā uppādessatī"ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā
jānāti nāma "yenākārena imassa manosaṅkhārā ṭhapitā, imassa nāma cittassa
anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo
@Footnote: 1 cha.Ma. jānanasamatthataṃ  2 ka. amunnāma vitakkaṃ vitakkessatīti  3 aṅ.A. 2/171
Vā samādhi bhavissati, ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā,
abhiññāyo vā uppādessatī"ti jānāti. Bahuñcepi ādisatīti
cetopariyañāṇassa cittacetasikānaṃyeva ārammaṇakaraṇato sarāgādisoḷasapabhedavaseneva
bahuñcepi katheti, na aññavasenāti veditabbaṃ. Tatheva taṃ hotīti idaṃ ekaṃsena
tatheva hoti. Cetopariyañāṇavasena ñātaṃ hi 1- aññathābhāvī nāma natthi.
     Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ
vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi
karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha.
Mā evaṃ manasākatthāti 2- evaṃ niccantiādinā nayena mā manasi akattha. Idaṃ
pajahathāti idaṃ pañcakāmaguṇarāgādiṃ pajahatha. Idaṃ upasampajja viharathāti idaṃ
catumaggaphalappabhedaṃ lokuttaradhammameva pāpuṇitvā nipphādetvā viharatha.
     [31] Idāni iddhipāṭihāriye aparaṃ pariyāyaṃ visesena dassento nekkhammaṃ
ijjhatīti iddhītiādimāha. Tattha kāmacchandaṃ paṭiharatīti attano paṭipakkhabhūtaṃ
kāmacchandaṃ paṭibalaṃ hutvā harati pajahatīti tadeva nekkhammaṃ pāṭihāriyaṃ
nāmāti attho. Ye tena nekkhammena samannāgatāti evaṃ kāmacchandapaṭihārakena
tena 3- nekkhammena ye puggalā paṭilābhavasena samannāgatā.
Visuddhacittāti kāmacchandābhāvato visuddhacittā. Anāvilasaṅkappāti kāmasaṅkappena
anālulitanekkhammasaṅkappā. Iti ādesanāpāṭihāriyanti paracittakusalena vā aññena
vā sammāsambuddhena vā buddhasāvakehi vā evaṃ ādesanā pāṭihāriyanti attho.
Atha vā iti evaṃ ādisanaṃ ādesanāpāṭihāriyanti ādesanasaddo pāṭhasesaṃ
katvā payujjitabbo. Evaṃ āsevitabbanti iminā ca pakārena iminā ca
pakārena ca ādito sevitabbaṃ. Sesattayepi eseva nayo. Tadanudhammatā sati
@Footnote: 1 ka. hoti  2 ka. manasākaritthāti  3 i. tena tena
Upaṭṭhapetabbāti tassa nekkhammassa anukūlabhūtā sati bhusaṃ ṭhapetabbā. Iti
anusāsanīpāṭihāriyanti ettha ādesanāpāṭihāriyayojanāya viya yojanā kātabbā.
Abyāpādādīsupi 1- eseva nayo. Pāṭho pana jhānādīni saṅkhipitvā ante
arahattamaggameva dassetvā likhito. Tattha catūsupi maggesu "evaṃ āsevitabbo"tiādi
ekacittakkhaṇikattā maggassa pubbabhāgavasena vuttanti veditabbaṃ. Maggassa hi
pubbabhāgabhūtāya lokiyamaggasaṅkhātāya vuṭṭhānagāminiyā vipassanāya magguppādanatthaṃ
āsevanādīsu katesu tāya uppanno maggopi āsevito bhāvito bahulīkato nāma
hotīti veditabbaṃ. Sabbatthikavādācariyā pana "ekekamaggo soḷasakkhaṇiko"ti vadanti.
Tadanudhammatāsatiupaṭṭhāpanaṃ pana pubbabhāge yujjatiyevāti.
     [32] Puna nekkhammaṃ ijjhatīti iddhītiādīni "iddhipāṭihāriyan"ti padassa
kammadhārayasamāsattadīpanatthaṃ vuttāni. Suttante vuttesu tīsu iddhipāṭihāriyasseva
samāsatte 2- vutte sesānaṃ dvinnampi vuttova hotīti imasmiṃ pariyāye mūlabhūtassa
iddhipāṭihāriyasseva samāsattho vuttoti veditabbanti.
                     Pāṭihāriyakathāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 48 page 360-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8137              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8137              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=718              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10593              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12399              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]