ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        9. Vipassanākathāvaṇṇanā
     [36] Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ
dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā.
Tattha suttante tāva soiti sabbanāmattā yo vā so vā sabbopi
saṅgahito hoti. Vatāti ekaṃsatthe nipāto. Kañci saṅkhāranti appamattakampi
saṅkhāraṃ. Anulomikāya khantiyāti ettha vipassanāñāṇameva lokuttaramaggaṃ
Anulometīti anulomikaṃ, tadeva khantimapekkhitvā anulomikā. Sabbasaṅkhārā tassa
aniccato dukkhato anattato khamanti ruccantīti khanti. Sā mudukā majjhimā tikkhāti
tividhā. Kalāpasammasanādikā udayabbayañāṇapariyosānā mudukānulomikā khanti.
Bhaṅgānupassanādikā saṅkhārupekkhāñāṇapariyosānā majjhimānulomikā khanti.
Anulomañāṇaṃ tikkhānulomikā khanti. Samannāgatoti upeto. Netaṃ ṭhānaṃ vijjatīti
yathāvuttaṃ etaṃ ṭhānaṃ etaṃ kāraṇaṃ na vijjati. Sammattaniyāmanti ettha
"hitasukhāvaho me bhavissatī"ti evaṃ āsīsato tatheva sambhavato asubhādīsu ca
asubhantiādiaviparītappavattisabbhāvato ca sammā sabhāvoti sammatto, anantaraphaladānāya
arahattuppattiyā ca niyāmabhūtattā niyāmo, nicchayoti attho. Sammatto ca so
niyāmo cāti sammattaniyāmo. Ko so? lokuttaramaggo, visesato pana
sotāpattimaggo. Tena hi magganiyāmena niyatattā "niyato sambodhiparāyaṇo"ti 1- vuttaṃ.
Taṃ sammattaniyāmaṃ okkamissati pavisissatīti etaṃ aṭṭhānanti attho. Gotrabhuno
pana maggassa āvajjanaṭṭhāniyattā 2- taṃ anādiyitvā anulomikakhantiyā anantaraṃ
sammattaniyāmokkamanaṃ vuttanti veditabbaṃ. Atha vā aṭṭhārasasu mahāvipassanāsu gotrabhu
vivaṭṭanānupassanā hotīti anulomikakhantiyā eva saṅgahitā hoti. Catūsupi suttantesu
imināva nayena attho veditabbo. Etehi anulomikakhantisammattaniyāmacatuariyaphalavasena
ca cha dhammāti chakkanipāte 3- cattāro suttantā vuttā. Kaṇhapakkhasukkapakkhadvayavasena
hi cattāro suttantāva hontīti.
     [37] Katihākārehītiādike pucchāpubbaṅgame suttantaniddese pañcakkhandhe
aniccatotiādīsu nāmarūpañca nāmarūpassa paccaye ca pariggahetvā kalāpasammasana-
vasena āraddhavipassako yogāvacaro pañcasu khandhesu ekekaṃ khandhaṃ aniccanti
katāya ādiantavatāya ca aniccato passati. Uppādavayapaṭipīḷanatāya dukkhavatthutāya
@Footnote: 1 vi.mahāvi. 1/21/12, dī.Sī. 9/373/156  2 ka. āvajjanaṭṭhānikattā 3 aṅ.chakka.
@22/369/491 (syā)
Ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya 1-
kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca
gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya 2- ca sallato. Vigarahaṇīyatāya
avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya
ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi
lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ
anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya
ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi
anubaddhatāya dosūpasaṭṭhatāya 3- upasaggo viya anadhivāsanārahatāya ca upasaggato.
Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena
ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthanipātitāya
thirabhāvassa ca abhāvatāya addhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca
atāṇato. Allīyituṃ anarahatāya allīnānampi ca leṇakiccākāritāya aleṇato.
Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi 4-
rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke
tucchanti vuccati. Sāminivāsivedakakārakādhiṭṭhāyakavirahitatāya suññato. Sayañca
assāmikabhāvāditāya anattato. Pavattidukkhatāya dukkhassa ca ādīnavatāya
ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo. Kapaṇamanussassetaṃ
adhivacanaṃ, khandhāpi ca kapaṇāyevāti 5- ādīnavasadisatāya ādīnavato. Jarāya ceva
maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya pheggu
viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto
viya vissāsaghātitāya 6- vadhakato. Vigatabalatāya vibhavasambhūtatāya ca vibhavato.
@Footnote: 1 Ma. dukkhatāmūlayogitāya  2 ka. dunnīharaṇatāya  3 Ma. dosupaṭṭhānatāya
@4 ka. dhuvasubhattabhāvehi  5 i. pariṇāmakatāya  6 i. vissāsamātitāya ca
Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato.
Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya
jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato.
Taṇhādiṭṭhiduccaritasaṅkilesānaṃ visayadhammatāya saṅkilesikadhammato passati. Sabbesu ca
imesu "passatī"ti pāṭhaseso daṭṭhabbo.
     [38] Pañcakkhandheti samūhato vuttepi ekekakkhandhavasena atthavaṇṇanā
kalāpasammasanañāṇaniddese visuṃ visuṃ āgatattā pariyosāne ca visuṃ visuṃ khandhānaṃ
vasena anupassanānaṃ gaṇitattā samūhe pavattavacanānaṃ avayavepi pavattisambhavato ca
katāti veditabbā. Visuṃ visuṃ pavattasammasanānaṃ ekato saṅkhipitvā vacanavasena vā
"pañcakkhandhe"ti vuttanti veditabbaṃ. "ekappahārena pañcahi khandhehi
vuṭṭhātī"ti 1- aṭṭhakathāvacanasabbhāvato vā pañcannaṃ khandhānaṃ ekato sammasanaṃ vā
yujjatiyevāti. Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passantoti
ādīnavañāṇaniddese vuttanayena vipassanākāle santipadañāṇavasena niccaṃ nibbānanti
passanto. Sammattaniyāmaṃ okkamatīti maggakkhaṇe okkamati. Phalakkhaṇe pana
okkanto nāma hoti. Eseva nayo sabbesupi niyāmokkamanapariyāyesu.
Ārogyanti ārogyabhūtaṃ. Visallanti sallavirahitaṃ. Eseva nayo īdisesu.
Anābādhanti ābādhavirahitaṃ, ābādhapaṭipakkhabhūtaṃ vā. Esa nayo īdisesu.
Aparappaccayanti aññapaccayavirahitaṃ. Upasaggatoti ca anupassagganti ca keci saṃyogaṃ
katvā paṭhanti. Paramasuññanti sabbasaṅkhārasuññattā uttamattā ca paramasuññaṃ.
Paramatthanti saṅkhatāsaṅkhatānaṃ aggabhūtattā uttamatthaṃ. Liṅgavipallāsavasena napuṃsakavacanaṃ.
Nibbānassa ca suññattā anattattā ca imasmiṃ dvaye paṭilomapariyāyo
na vutto. Anāsavanti āsavavirahitaṃ. Nirāmisanti āmisavirahitaṃ. Ajātanti
@Footnote: 1 visuddhi. 3/304
Jātivirahitattā anuppannaṃ. Amatanti bhaṅgābhāvato maraṇavirahitaṃ. Maraṇampi hi
napuṃsakabhāvavacanavasena "matan"ti vuccati.
     [39] Evamimāya paṭipāṭiyā vuttāsu ākārabhedabhinnāsu cattālīsāya
anupassanāsu sabhāvasaṅgahavasena tīsuyeva anupassanāsu ekasaṅgahaṃ karonto aniccatoti
aniccānupassanātiādimāha. Tāsu yathānurūpaṃ aniccadukkhānattatte yojanā kātabbā.
Avasāne panetā visuṃ visuṃ gaṇanavasena dassitā. Gaṇanāsu ca gaṇanapaṭipāṭivasena
paṭhamaṃ anattānupassanā gaṇitāti. 1- Tattha pañcavīsatīti "parato rittato tucchato
suññato anattato"ti ekekasmiṃ khandhe pañca pañca katvā pañcasu khandhesu pañcavīsati
anattānupassanā. Paññāsāti "aniccato palokato calato pabhaṅguto addhuvato
vipariṇāmadhammato asārakato vibhavato saṅkhatato maraṇadhammato"ti ekekasmiṃ khandhe
dasa dasa katvā pañcasu khandhesu paññāsaṃ aniccānupassanā. Sataṃ pañcavīsati
cevāti sesā "dukkhato rogato"tiādayo ekekasmiṃ khandhe pañcavīsati pañcavīsati
katvā pañcasu khandhesu pañcavīsatisataṃ dukkhānupassanā. Yāni dukkhe pavuccareti yā
anupassanā dukkhe khandhapañcake gaṇanavasena pavuccanti, tā sataṃ pañcavīsati cevāti
sambandho veditabbo. "yānī"ti cettha liṅgavipallāso daṭṭhabboti.
                      Vipassanākathāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 48 page 366-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=731              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12608              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]