ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        9. Vipassanākathāvaṇṇanā
     [36] Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ
dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā.
Tattha suttante tāva soiti sabbanāmattā yo vā so vā sabbopi
saṅgahito hoti. Vatāti ekaṃsatthe nipāto. Kañci saṅkhāranti appamattakampi
saṅkhāraṃ. Anulomikāya khantiyāti ettha vipassanāñāṇameva lokuttaramaggaṃ

--------------------------------------------------------------------------------------------- page367.

Anulometīti anulomikaṃ, tadeva khantimapekkhitvā anulomikā. Sabbasaṅkhārā tassa aniccato dukkhato anattato khamanti ruccantīti khanti. Sā mudukā majjhimā tikkhāti tividhā. Kalāpasammasanādikā udayabbayañāṇapariyosānā mudukānulomikā khanti. Bhaṅgānupassanādikā saṅkhārupekkhāñāṇapariyosānā majjhimānulomikā khanti. Anulomañāṇaṃ tikkhānulomikā khanti. Samannāgatoti upeto. Netaṃ ṭhānaṃ vijjatīti yathāvuttaṃ etaṃ ṭhānaṃ etaṃ kāraṇaṃ na vijjati. Sammattaniyāmanti ettha "hitasukhāvaho me bhavissatī"ti evaṃ āsīsato tatheva sambhavato asubhādīsu ca asubhantiādiaviparītappavattisabbhāvato ca sammā sabhāvoti sammatto, anantaraphaladānāya arahattuppattiyā ca niyāmabhūtattā niyāmo, nicchayoti attho. Sammatto ca so niyāmo cāti sammattaniyāmo. Ko so? lokuttaramaggo, visesato pana sotāpattimaggo. Tena hi magganiyāmena niyatattā "niyato sambodhiparāyaṇo"ti 1- vuttaṃ. Taṃ sammattaniyāmaṃ okkamissati pavisissatīti etaṃ aṭṭhānanti attho. Gotrabhuno pana maggassa āvajjanaṭṭhāniyattā 2- taṃ anādiyitvā anulomikakhantiyā anantaraṃ sammattaniyāmokkamanaṃ vuttanti veditabbaṃ. Atha vā aṭṭhārasasu mahāvipassanāsu gotrabhu vivaṭṭanānupassanā hotīti anulomikakhantiyā eva saṅgahitā hoti. Catūsupi suttantesu imināva nayena attho veditabbo. Etehi anulomikakhantisammattaniyāmacatuariyaphalavasena ca cha dhammāti chakkanipāte 3- cattāro suttantā vuttā. Kaṇhapakkhasukkapakkhadvayavasena hi cattāro suttantāva hontīti. [37] Katihākārehītiādike pucchāpubbaṅgame suttantaniddese pañcakkhandhe aniccatotiādīsu nāmarūpañca nāmarūpassa paccaye ca pariggahetvā kalāpasammasana- vasena āraddhavipassako yogāvacaro pañcasu khandhesu ekekaṃ khandhaṃ aniccanti katāya ādiantavatāya ca aniccato passati. Uppādavayapaṭipīḷanatāya dukkhavatthutāya @Footnote: 1 vi.mahāvi. 1/21/12, dī.Sī. 9/373/156 2 ka. āvajjanaṭṭhānikattā 3 aṅ.chakka. @22/369/491 (syā)

--------------------------------------------------------------------------------------------- page368.

Ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya 1- kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya 2- ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya 3- upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthanipātitāya thirabhāvassa ca abhāvatāya addhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi 4- rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke tucchanti vuccati. Sāminivāsivedakakārakādhiṭṭhāyakavirahitatāya suññato. Sayañca assāmikabhāvāditāya anattato. Pavattidukkhatāya dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo. Kapaṇamanussassetaṃ adhivacanaṃ, khandhāpi ca kapaṇāyevāti 5- ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya 6- vadhakato. Vigatabalatāya vibhavasambhūtatāya ca vibhavato. @Footnote: 1 Ma. dukkhatāmūlayogitāya 2 ka. dunnīharaṇatāya 3 Ma. dosupaṭṭhānatāya @4 ka. dhuvasubhattabhāvehi 5 i. pariṇāmakatāya 6 i. vissāsamātitāya ca

--------------------------------------------------------------------------------------------- page369.

Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṅkilesānaṃ visayadhammatāya saṅkilesikadhammato passati. Sabbesu ca imesu "passatī"ti pāṭhaseso daṭṭhabbo. [38] Pañcakkhandheti samūhato vuttepi ekekakkhandhavasena atthavaṇṇanā kalāpasammasanañāṇaniddese visuṃ visuṃ āgatattā pariyosāne ca visuṃ visuṃ khandhānaṃ vasena anupassanānaṃ gaṇitattā samūhe pavattavacanānaṃ avayavepi pavattisambhavato ca katāti veditabbā. Visuṃ visuṃ pavattasammasanānaṃ ekato saṅkhipitvā vacanavasena vā "pañcakkhandhe"ti vuttanti veditabbaṃ. "ekappahārena pañcahi khandhehi vuṭṭhātī"ti 1- aṭṭhakathāvacanasabbhāvato vā pañcannaṃ khandhānaṃ ekato sammasanaṃ vā yujjatiyevāti. Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passantoti ādīnavañāṇaniddese vuttanayena vipassanākāle santipadañāṇavasena niccaṃ nibbānanti passanto. Sammattaniyāmaṃ okkamatīti maggakkhaṇe okkamati. Phalakkhaṇe pana okkanto nāma hoti. Eseva nayo sabbesupi niyāmokkamanapariyāyesu. Ārogyanti ārogyabhūtaṃ. Visallanti sallavirahitaṃ. Eseva nayo īdisesu. Anābādhanti ābādhavirahitaṃ, ābādhapaṭipakkhabhūtaṃ vā. Esa nayo īdisesu. Aparappaccayanti aññapaccayavirahitaṃ. Upasaggatoti ca anupassagganti ca keci saṃyogaṃ katvā paṭhanti. Paramasuññanti sabbasaṅkhārasuññattā uttamattā ca paramasuññaṃ. Paramatthanti saṅkhatāsaṅkhatānaṃ aggabhūtattā uttamatthaṃ. Liṅgavipallāsavasena napuṃsakavacanaṃ. Nibbānassa ca suññattā anattattā ca imasmiṃ dvaye paṭilomapariyāyo na vutto. Anāsavanti āsavavirahitaṃ. Nirāmisanti āmisavirahitaṃ. Ajātanti @Footnote: 1 visuddhi. 3/304

--------------------------------------------------------------------------------------------- page370.

Jātivirahitattā anuppannaṃ. Amatanti bhaṅgābhāvato maraṇavirahitaṃ. Maraṇampi hi napuṃsakabhāvavacanavasena "matan"ti vuccati. [39] Evamimāya paṭipāṭiyā vuttāsu ākārabhedabhinnāsu cattālīsāya anupassanāsu sabhāvasaṅgahavasena tīsuyeva anupassanāsu ekasaṅgahaṃ karonto aniccatoti aniccānupassanātiādimāha. Tāsu yathānurūpaṃ aniccadukkhānattatte yojanā kātabbā. Avasāne panetā visuṃ visuṃ gaṇanavasena dassitā. Gaṇanāsu ca gaṇanapaṭipāṭivasena paṭhamaṃ anattānupassanā gaṇitāti. 1- Tattha pañcavīsatīti "parato rittato tucchato suññato anattato"ti ekekasmiṃ khandhe pañca pañca katvā pañcasu khandhesu pañcavīsati anattānupassanā. Paññāsāti "aniccato palokato calato pabhaṅguto addhuvato vipariṇāmadhammato asārakato vibhavato saṅkhatato maraṇadhammato"ti ekekasmiṃ khandhe dasa dasa katvā pañcasu khandhesu paññāsaṃ aniccānupassanā. Sataṃ pañcavīsati cevāti sesā "dukkhato rogato"tiādayo ekekasmiṃ khandhe pañcavīsati pañcavīsati katvā pañcasu khandhesu pañcavīsatisataṃ dukkhānupassanā. Yāni dukkhe pavuccareti yā anupassanā dukkhe khandhapañcake gaṇanavasena pavuccanti, tā sataṃ pañcavīsati cevāti sambandho veditabbo. "yānī"ti cettha liṅgavipallāso daṭṭhabboti. Vipassanākathāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 48 page 366-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8284&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8284&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=731              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12608              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]