ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        10. Mātikākathāvaṇṇanā
     [40] Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge
niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi
thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ
@Footnote: 1 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page371.

Niddesavasena mātikākathaṃ nāma kathesi. Tassā ayaṃ apubbatthānuvaṇṇanā. Mātikāya tāva nicchātoti amilāto. Sabbepi hi kilesā pīḷāyogato milātā rāgopi tāva nirantarappapavatto sarīraṃ ḍahati, kiṃ panaññe kilesā. "tayome bhikkhave aggī rāgaggi dosaggi mohaggī"ti 1- pana kilesanāyakā tayo eva kilesā vuttā, taṃsampayuttāpi pana ḍahantiyeva. Evaṃ chātakilesābhāvato 2- nicchāto. Ko so? vimokkhasambandhena vimokkhoti daṭṭhabbo. Muccatīti mokkho. Vimuccatīti vimokkhoti attho. Idamekaṃ mātikāpadaṃ. Vijjāvimuttīti vijjāyeva vimutti. Idamekaṃ mātikāpadaṃ. Jhānavimokkhoti jhānameva vimokkho. Idamekaṃ mātikāpadaṃ. Sesāni ekekānevāti evaṃ ekūnavīsati mātikāpadāni. [41] Nekkhammena kāmacchandato nicchātoti nekkhammena kāmacchandato apetattā kāmacchandato nikkileso yogī. Tena paṭiladdhaṃ nekkhammampi nicchāto nikkileso vimokkho. Evaṃ sesesupi. Nekkhammena kāmacchandato muccatīti vimokkhoti 3- nekkhammena kāmacchandato yogī muccatīti taṃ nekkhammaṃ vimokkhoti attho. Evaṃ sesesupi. Vijjatīti vijjāti sabhāvato vijjati atthi upalabbhatīti vijjā nāmāti attho. Atha vā sabhāvajānanatthaṃ paṭipannehi yogīhi sabhāvaṃ vedīyati jānīyatīti vijjā nāmāti attho. Atha vā visesalābhatthaṃ 4- paṭipannehi yogīhi vedīyati paṭilābhīyatīti vijjā nāmāti attho. Atha vā attanā vinditabbaṃ bhūmiṃ vindati labhatīti vijjā nāmāti attho. Atha vā sabhāvadassanahetuttā sabhāvaṃ viditaṃ karotīti vijjā nāmāti attho. Vijjanto muccati, muccanto vijjatīti yathāvutto dhammo yathāvuttenatthena vijjamāno yathāvuttato muccati, yathāvuttato muccamāno yathāvuttenatthena vijjatīti vijjāvimutti nāmāti attho. @Footnote: 1 khu.iti. 25/93/311, dī.pā. 11/305/195 2 ka. jātakilesābhāvato @3 pāḷiyaṃ muccatīti mokkho vimokkho 4 Sī.,i. visesabhāvalābhatthaṃ

--------------------------------------------------------------------------------------------- page372.

Kāmacchandaṃ saṃvaraṭṭhenāti kāmacchandanivāraṇaṭṭhena taṃ nekkhammaṃ sīlavisuddhi nāmāti attho. Taṃyeva avikkhepahetuttā avikkhepaṭṭhena cittavisuddhi. Dassanahetuttā dassanaṭṭhena diṭṭhivisuddhi. Sesesupi eseva nayo. Paṭippassambhetīti nekkhammādinā kāmacchandādikaṃ yogāvacaro paṭippassambhetīti nekkhammādiko dhammo passaddhi nāmāti attho. Pahīnattāti tena tena pahānena pahīnattā. Ñātaṭṭhena ñāṇanti jhānapaccavekkhaṇāvasena vipassanāvasena maggapaccavekkhaṇāvasena ñātaṭṭhena nekkhammādikaṃ ñāṇaṃ nāmāti attho. Diṭṭhattā dassananti etthāpi eseva nayo. Visujjhatīti yogī, nekkhammādikā visuddhi. Nekkhammaniddese nekkhammaṃ alobhattā kāmarāgato nissaṭanti nissaraṇaṃ. Tato nikkhantanti nekkhammaṃ. "rūpānametaṃ nissaraṇaṃ yadidaṃ nekkhamman"ti vuccamāne āruppavisesassa adissanato visesassa dassanatthaṃ aññattha vuttapāṭhakkameneva yadidaṃ āruppanti vuttaṃ. Tañca āruppaṃ rūpato nikkhantattā nekkhammaṃ nāmāti adhikāravaseneva vuttaṃ hoti. Bhūtanti uppādasamāyogadīpanaṃ. Saṅkhatanti paccayabala- visesadassanaṃ. Paṭiccasamuppannanti paccayasamāyogepi paccayānaṃ abyāpārabhāvadassanaṃ. Nirodho tassa nekkhammanti nibbānaṃ tato saṅkhatato nikkhantattā tassa saṅkhatassa nekkhammaṃ nāma. Āruppassa ca nirodhassa ca gahaṇaṃ aññattha pāṭhe vuttakkameneva kataṃ. "kāmacchandassa nekkhammaṃ nekkhamman"ti vuccamāne punaruttaṃ hoti. Nekkhammavacaneneva ca tassa nekkhammasiddhīti taṃ avatvā sesanekkhammameva vuttaṃ. Taṃ ujukameva. Nissaraṇaniddesepi imināva nayena attho veditabbo. Nissaraṇīyā dhātuyo panettha ujukameva nekkhammanti vuttaṃ. Pavivekoti pavivittabhāvo nekkhammādikoyeva. Vossajjatīti yogī, nekkhammādayo vossaggo. Nekkhammaṃ pavattento yogī nekkhammena caratīti vuccati. Taṃ pana nekkhammaṃ

--------------------------------------------------------------------------------------------- page373.

Cariyā. Esa nayo sesesupi. Jhānavimokkhaniddese vattabbaṃ vimokkhakathāyaṃ vuttaṃ. Kevalaṃ tattha "jānātīti jhānavimokkho"ti 1- vuttaṃ, idha pana "jānātīti, jhāyatī"ti 2- puggalādhiṭṭhānāva desanā katāti ayaṃ viseso. [42] Bhāvanādhiṭṭhānajīvitaniddese ca puggalādhiṭṭhānā desanā katā. Dhammato pana bhāvanā nāma nekkhammādayova. Adhiṭṭhānaṃ nāma nekkhammādivasena patiṭṭhāpitacittameva. Jīvitaṃ nāma nekkhammādivasena patiṭṭhāpitacittassa sammāājīvo nāma. Ko so sammāājīvo nāma? micchājīvā virati, dhammena samena paccayapariyesanavāyāmo ca. Tattha samaṃ jīvatīti samaṃ jīvitaṃ jīvati, bhāvanapuṃsakavacanaṃ vā, samena jīvatīti vuttaṃ hoti. No visamanti "samaṃ jīvatī"ti vuttasseva atthassa paṭisedhavasena avadhāraṇaṃ kataṃ. Sammā jīvatīti ākāranidassanaṃ. No micchāti tasseva niyamanaṃ. Visuddhaṃ jīvatīti sabhāvavisuddhiyā visuddhaṃ jīvitaṃ jīvati. No kiliṭṭhanti tasseva niyamanaṃ. Yaññadevātiādīhi yathāvuttānaṃ tissannaṃ sampadānaṃ 3- ānisaṃsaṃ dasseti. Yaññadevātiādīhi yaṃ yaṃ eva. Khattiyaparisanti khattiyānaṃ sannipātaṃ. Ye 4- hi samantato sīdanti ettha akatabuddhinoti parisāti vuccati. Eseva nayo itarattaye. Khattiyādīnaṃyeva āgamanasampattiyā ca ñāṇasampattiyā ca samannāgatattā tāsaṃyeva catassannaṃ gahaṇaṃ, na suddaparisāya. 5- Visāradoti tīhi sampadāhi sampanno 6- vigatasārajjo, nibbhayoti attho. Amaṅkubhūtoti asaṅkucito na nittejabhūto. Taṃ kissa hetūti taṃ visāradattaṃ kena hetunā kena kāraṇena hotīti ceti attho. @Footnote: 1 khu.paṭi. 31/217/261 2 Sī. "jhāyatī"ti, ka. jāyatīti @3 Sī. yaññadevātiādīhi sampattiyā yathāvuttānaṃ tissannaṃ sampadānaṃ 4 cha.Ma. so @5 Sī. suddhaparisāya 6 ka. dhitisampanno

--------------------------------------------------------------------------------------------- page374.

Idāni tathā hīti tassa kāraṇavacanaṃ. Yasmā pana 1- evaṃ tisampadāsampanno, tasmā "visārado hotī"ti visāradabhāvassa kāraṇaṃ dassetvā niṭṭhapesīti. 2- Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya mātikākathāvaṇṇanā niṭṭhitā. Niṭṭhitā cūḷavaggassa apubbatthānuvaṇṇanā ettāvatā ca tivaggasaṅgahitassa samatiṃsakathāpaṭimaṇḍitassa paṭisambhidāmaggassa atthavaṇṇanā niṭṭhitā hotīti. -------------------- @Footnote: 1 cha.Ma. ayaṃ na dissati 2 ka. niṭṭhāpesīti

--------------------------------------------------------------------------------------------- page375.

Nigamanakathā mahāvaggo majjhimo ca cūḷavaggo ca nāmato tayo vaggā idha vuttā pamāṇapaṭipāṭiyā. Vagge vagge dasa dasa kathā yā tā udīritā uddānakathāvaṇṇanā 1- imā tāsaṃ yathākkamaṃ. Ñāṇaṃ diṭṭhi ānāpānaṃ indriyaṃ vimokkhapañcamaṃ gati kammaṃ vipallāso maggo maṇḍoti tā 2- dasa. Yuganaddhasaccabojjhaṅgā mettā virāgapañcamā paṭisambhidā dhammacakkaṃ lokuttarabalasuññatā. Paññā iddhi abhisamayo viveko cariyapañcamo pāṭihīraṃ samasīsa- 3- sati vipassanamātikā. Yo so sugatasutānaṃ adhipatibhūtena bhūtahitaratinā therena thiraguṇavatā vutto paṭisambhidāmaggo. Tassatthavaṇṇanā yā pubbaṭṭhakathānayaṃ tathā yuttiṃ nissāya mayāraddhā niṭṭhānamupāgatā esā. Yaṃ taṃ uttaramantī mantiguṇayuto 4- yuto ca saddhāya kārayi mahāvihāre pariveṇamanekasādhuguṇaṃ. @Footnote: 1 cha.Ma. uddānagāthā sabbāsaṃ 2 Sī.,i. te @3 i. samasīsī 4 i. mantiguṇayutto

--------------------------------------------------------------------------------------------- page376.

Therenettha nivasatā samāpitāyaṃ mahābhidhānena tatiye vasse cutito moggallānassa bhūpatino. Samayaṃ anulomentī therānaṃ theravādadīpānaṃ niṭṭhaṃ gatā yathāyaṃ aṭṭhakathā lokahitajananī. Dhammaṃ anulomentā attahitaṃ parahitañca sādhentā niṭṭhaṃ gacchantu tathā manorathā sabbasattānaṃ. Saddhammappakāsiniyā aṭṭhakathāyettha gaṇitakusalehi gaṇitā tu bhāṇavārā viññeyyā aṭṭhapaññāsa. Ānuṭṭhubhena 1- assā chandobandhena gaṇiyamānā tu cuddasasahassasaṅkhā gāthāyo 2- pañca ca satāni. Sāsanaciraṭṭhitatthaṃ lokahitatthañca sādarena mayā puññaṃ imaṃ racayatā yaṃ pattamanappakaṃ vipulaṃ. Puññena tena loko saddhammarasāyanaṃ dasabalassa upabhuñjitvā vimalaṃ pappotu sukhaṃ sukhenevāti. Saddhammappakāsinī nāma paṭisambhidāmaggappakaraṇassa aṭṭhakathā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 48 page 370-376. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=737              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12812              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]