ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                      2. Paccekabuddhāpadānavaṇṇanā
     tato anantaraṃ apadānaṃ saṅgāyanto "paccekabuddhāpadānaṃ āvuso
ānanda bhagavatā kattha paññattan"ti puṭṭho "atha paccekabuddhāpadānaṃ
suṇāthā"ti āha. Tesaṃ apadānattho heṭṭhā vuttoyeva.
     [83] "suṇāthā"ti vuttapadaṃ uppattinibbattivasena pakāsento
"tathāgataṃ jetavane vasantan"tiādimāha. Tattha jetakumārassa nāmavasena
tathāsaññite vihāre catūhi iriyāpathavihārehi dibbabrahmaariyavihārehi vā vasantaṃ
viharantaṃ yathā purimakā vipassiādayo buddhā samattiṃsapāramiyo pūretvā
āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Taṃ tathāgataṃ jetavane
vasantanti sambandho. Vedehamunīti vedeharaṭṭhe jātā vedehī, vedehiyā
putto vedehiputto. Monaṃ vuccati ñāṇaṃ, tena ito gato pavattoti muni.
Vedehiputto ca so muni ceti "vedehiputtamunī"ti vattabbe "vaṇṇāgamo"tiādinā

--------------------------------------------------------------------------------------------- page152.

Niruttinayena ikārassa attaṃ puttasaddassa ca lopaṃ katvā "vedehamunī"ti vuttaṃ. "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ dhitimantānaṃ gatimantānaṃ bahussutānaṃ upaṭṭhākānaṃ yadidaṃ ānando"ti 1- etadagge ṭhapito āyasmā ānando nataṅgo namanakāyaṅgo añjaliko hutvā "bhante paccekabuddhā nāma kīdisā hontī"ti apucchīti sambandho. Te paccekabuddhā kehi hetubhi kehi kāraṇehi bhavanti uppajjanti. Vīrāti bhagavantaṃ ālapati. [84-85] Tato paraṃ vissajjitākāraṃ dassento "tadāha sabbaññuvaro mahesī"tiādimāha. Sabbaṃ atītādibhedaṃ hatthāmalakaṃ viya jānātīti sabbaññū, sabbaññū ca so varo uttamo ceti sabbaññuvaro. Mahantaṃ sīlakkhandhaṃ samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esati gavesatīti mahesi. Ānandabhaddaṃ madhurena sarena tadā tasmiṃ pucchitakāle āha kathesīti sambandho. Bho ānanda ye paccekabuddhā pubbabuddhesu pubbesu atītabuddhesu katādhikārā katapuññasambhārā jinasāsanesu aladdhamokkhā appattanibbānā te sabbe paccekabuddhā dhīrā idha imasmiṃ loke saṃvegamukhena ekapuggalaṃ padhānaṃ katvā paccekabuddhā jātāti attho. Sutikkhapaññā suṭṭhu tikkhapaññā. Vināpi buddhehi buddhānaṃ ovādānusāsanīhi rahitā api parittakenapi appamattakenapi ārammaṇena paccekabodhiṃ paṭi ekkaṃ bodhiṃ sammāsambuddhānantaraṃ bodhiṃ anupāpuṇanti paṭivijjhanti. [86] Sabbamhi lokamhi sakalasmiṃ lokattaye mamaṃ ṭhapetvā maṃ vihāya paccekabuddhehi samova sadiso eva natthi, tesaṃ mahāmunīnaṃ 2- paccekabuddhānaṃ imaṃ vaṇṇaṃ imaṃ guṇaṃ padesamattaṃ saṅkhepamattaṃ ahaṃ tumhākaṃ sādhu sādhukaṃ vakkhāmi kathessāmīti attho. [87] Anācariyakā hutvā sayameva buddhānaṃ attanāva paṭividdhānaṃ isīnaṃ antare mahāisīnaṃ madhūvakhuddaṃ khuddakamadhupaṭalaṃ iva sādhūni madhurāni @Footnote: 1 aṅ. ekaka. 20/222/25. 2 Sī., i. paccekabuddhānaṃ mahāmunīnaṃ.

--------------------------------------------------------------------------------------------- page153.

Vākyāni udānavacanāni anuttaraṃ uttaravirahitaṃ bhesajaṃ osadhaṃ nibbānaṃ patthayantā icchantā sabbe tumhe supasannacittā suppasannamanā suṇātha manasi karothāti attho. [88-89] Paccekabuddhānaṃ samāgatānanti rāsibhūtānaṃ uppannānaṃ paccekabuddhānaṃ. Ariṭṭho, upariṭṭho, tagarasikhi, yasassī, sudassano, piyadassī, gandhāro, piṇḍolo, upāsabho, nitho, 1- tatho, sutavā, bhāvitatto, sumbho, subho, methulo, aṭṭhamo, sumedho, anīgho, sudāṭho, 2- hiṅgu, hiṅgo, dvejālino, aṭṭhako, kosalo, subāhu, upanemiso, nemiso, santacitto, sacco, tatho, virajo, paṇḍito kālo, upakālo, vijito, jito, aṅgo, paṅgo, guttijjito, passī, jahī, upadhiṃ, dukkhamūlaṃ, aparājito, sarabhaṅgo, lomahaṃso, uccaṅgamāyo, asito, anāsavo, manomayo, mānacchido bandhumā, tadādhimutto, vimalo, ketumā, kotumbaraṅgo, mātaṅgo, ariyo, accuto, accutagāmi, byāmako, sumaṅgalo, dibbilo cātiādīnaṃ paccekabuddhasatānaṃ yāni apadānāni paramparaṃ paccekaṃ byākaraṇāni yo ca ādīnavo yañca virāgavatthuṃ anallīyanakāraṇaṃ yathā ca yena kāraṇena bodhiṃ anupāpuṇiṃsu catumaggañāṇaṃ paccakkhaṃ kariṃsu. Sarāgavatthūsūti suṭṭhu allīyitabbavatthūsu vatthukāmakilesakāmesu virāgasaññī virattasaññavanto rattamhi lokamhi allīyanasabhāvaloke virattacittā anallīyanamanā hitvā papañceti rāgo papañcaṃ doso papañcaṃ sabbakilesā papañcāti papañcasaṅkhāte kilese hitvā jiya phanditānīti 3- phanditāni dvāsaṭṭhi diṭṭhigatāni jinitvā tatheva tena kāraṇena evaṃ bodhiṃ anupāpuṇiṃsu paccekabodhiñāṇaṃ paccakkhaṃ kariṃsūti attho. [90-91] Sabbesu bhūtesu nidhāya daṇḍanti tajjanaphālanavadhabandhanaṃ nidhāya ṭhapetvā tesaṃ sabbasattānaṃ antare aññataraṃ kañci ekampi sattaṃ aviheṭhayaṃ aviheṭhayanto adukkhāpento mettena cittena "sabbe sattā sukhitā hontū"ti mettāsahagatena cetasā hitānukampī hitena anukampanasabhāvo. @Footnote: 1 ka. niddho. 2 i. sudatto. 3 pāḷi. jitaphanditānīti.

--------------------------------------------------------------------------------------------- page154.

Atha vā sabbesu bhūtesu nidhāya daṇḍanti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Yesaṃ tasiṇā taṇhā appahīnā, yesañca bhayabheravā appahīnā, te tasā. Kiṃ kāraṇā vuccanti tasā? tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃ kāraṇā vuccanti tasā. Yesaṃ tasiṇā taṇhā pahīnā, yesañca bhayabheravā pahīnā, te thāvaRā. Kiṃ kāraṇā vuccanti thāvarā? thiranti na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃ kāraṇā vuccanti thāvaRā. Tayo daṇḍā kāyadaṇḍo, vacīdaṇḍo, manodaṇḍoti. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu sakalesu bhūtesu sattesu taṃ tividhaṃ daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhetvā hiṃsanatthaṃ agahetvāti sabbesu bhūtesu nidhāya daṇḍaṃ. Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayaṃ aviheṭhayanto aññatarampi tesaṃ. Na puttamiccheyya kuto sahāyanti nāti paṭikkhePo. Puttanti cattāro puttā atrajo putto, khettajo, dinnako, antevāsiko putto. Sahāyanti sahāyo vuccati yena saha āgamanaṃ phāsu, gamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti puttampi na iccheyya na sādiyeyya na pattheyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya pattheyya pihayeyya abhijappeyyāti na puttamiccheyya kuto sahāyaṃ. Eko care khaggavisāṇakappoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena 1- eko, ekantavītarāgoti eko, @Footnote: 1 Sī. pahānena.

--------------------------------------------------------------------------------------------- page155.

Ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko. Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? so hi paccekasambuddho Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ mittāmaccapalibodhaṃ sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā nikkhamma anagāriyaṃ pabbajitvā akiñcanabhāvaṃ 1- upagantvā ekova carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko. Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? so evaṃ pabbajito Samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamati, eko carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so adutiyaṭṭhena eko. Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? so eko Adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesi. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. 2- @Footnote: 1 Sī. ākiñcaññavāsaṃ. 2 khu. iti. 25/15, 105/241/324, khu. mahā. 29/891/558 @(syā).

--------------------------------------------------------------------------------------------- page156.

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko. Kathaṃ so paccekasambuddho ekantavītarāgoti eko? rāgassa pahīnattā Ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko. Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? ekāyanamaggo Vuccati cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena tariṃsu pubbe tarissanti ye ca taranti oghanti. 1- Evaṃ so ekāyanamaggaṃ gatoti eko. Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? bodhi vuccati catūsu maggesu ñāṇaṃ. 2- Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho tena paccekabodhiñāṇena "sabbe saṅkhārā aniccā"ti bujjhi, "sabbe saṅkhārā dukkhā"ti bujjhi, "sabbe dhammā anattā"ti bujjhi. "avijjāpaccayā saṅkhārā"ti bujjhi, "saṅkhārapaccayā viññāṇan"ti bujjhi, "viññāṇapaccayā nāmarūpan"ti bujjhi, "nāmarūpapaccayā saḷāyatanan"ti bujjhi, "saḷāyatanapaccayā phasso"ti bujjhi, "phassapaccayā vedanā"ti bujjhi, "vedanāpaccayā taṇhā"ti bujjhi. "taṇhāpaccayā upādānan"ti bujjhi, "upādānapaccayā bhavo"ti bujjhi, "bhavapaccayā jātī"ti bujjhi, "jātipaccayā jarāmaraṇan"ti bujjhi. "avijjānirodhā @Footnote: 1 saṃ. mahā. 19/384/146, khu. mahā. 29/891/558 (syā). @2 khu. mahā. 29/891/558 (syā), khu. cūḷa. 30/595/292 (syā).

--------------------------------------------------------------------------------------------- page157.

Saṅkhāranirodho"ti bujjhi, "saṅkhāranirodhā viññāṇanirodho"ti bujjhi .pe. "bhavanirodhā jātinirodho"ti bujjhi, "jātinirodhā jarāmaraṇanirodho"ti bujjhi. "idaṃ dukkhan"ti bujjhi, "ayaṃ dukkhasamudayo"ti bujjhi, "ayaṃ dukkhanirodho"ti bujjhi, "ayaṃ dukkhanirodhagāminipaṭipadā"ti bujjhi. "ime āsavā"ti bujjhi, "ayaṃ āsavasamudayo"ti bujjhi .pe. "paṭipadā"ti bujjhi. "ime dhammā abhiññeyyā"ti bujjhi, "ime dhammā pahātabbā"ti bujjhi, "ime dhammā sacchikātabbā"ti bujjhi, "ime dhammā bhāvetabbā"ti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca .pe. Nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti bujjhi. Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigañchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko. Careti aṭṭha cariyāyo 1-:- iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padesato paccekasambuddhesu padesato sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, @Footnote: 1 khu. cūḷa. 30/667/322 (syā).

--------------------------------------------------------------------------------------------- page158.

Ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padesato paccekasambuddhānaṃ padesato sāvakānaṃ, imā aṭṭha cariyāyo. Aparāpi aṭṭha cariyāyo adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. Evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati. Imā aṭṭha cariyāyo. Aparāpi aṭṭha cariyāyo dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa, imā aṭṭha cariyāyo. Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekameva hoti, adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evameva so paccekasambuddho khaggavisāṇakappo khaggavisāṇasadiso khaggavisāṇapaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vattati pāleti yapeti yāpetīti eko care khaggavisāṇakapPo. Tenāhu paccekasambuddhā:- "sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page159.

Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakapPo. Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakapPo. Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā vaṃse kaḷīrova asajjamāno eko care khaggavisāṇakapPo. Migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakapPo. Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakapPo. Khiḍḍā ratī hoti sahāyamajjhe pattesu pemaṃ vipulañca hoti piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page160.

Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakapPo. Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossukko paraputtesu hutvā eko care khaggavisāṇakapPo. Oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro chetvāna vīro gihibandhanāni eko care khaggavisāṇakapPo. Sace labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. No ce labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page161.

Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṃghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakapPo. Evaṃ dutīyena sahā mamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyatiṃ pekkhamāno eko care khaggavisāṇakapPo. Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakapPo. Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakapPo. Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasarīsape ca sabbānipetāni abhibbhavitvā eko care khaggavisāṇakapPo. Nāgova yūthāni vivajjayitvā sañjātakhandho padumī uḷāro yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page162.

Aṭṭhānataṃ saṅgaṇikāratassa yaṃ phassaye sāmayikaṃ vimuttiṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakapPo. Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakapPo. Nillolupo nikkuho nippipāso nimmakkha niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakapPo. Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakapPo. Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakapPo. Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsaṭṭhānā virato saccavādī eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page163.

Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni hitvāna kāmāni yathodhikāni eko care khaggavisāṇakapPo. Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamevettha bhiyyo gaḷo eso iti ñatvā matimā eko care khaggavisāṇakapPo. Sandālayitvāna saṃyojanāni jālaṃva bhetvā salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakapPo. Okkhittacakkhū na ca pādalolo guttindriyo rakkhitamānasāno anavassuto apariḍayhamāno eko care khaggavisāṇakapPo. Ohārayitvā gihibyañjanāni sañchannapatto yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakapPo. Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page164.

Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chejja sinehadosaṃ eko care khaggavisāṇakapPo. Vipiṭṭhikatvāna sukhañca dukkhaṃ pubbeva somanassadomanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakapPo. Āraddhavīriyo paramatthapattiyā alīnacitto akusītavutti daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakapPo. Paṭisallānaṃ ṇānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakapPo. Taṇhakkhayaṃ patthayamappamatto aneḷamūgo sutavā satīmā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakapPo. Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakapPo.

--------------------------------------------------------------------------------------------- page165.

Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyya cārī sevetha pantāni senāsanāni eko care khaggavisāṇakapPo. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakapPo. Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakapPo. Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucīmanussā eko care khaggavisāṇakappo"ti. Tattha sabbesu bhūtesūti khaggavisāṇapaccekabuddhāpadānasuttaṃ. Kā uppatti? sabbasuttānaṃ catubbidhā uppatti attajjhāsayato parajjhāsayato aṭṭhuppattito pucchāvasitoti. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekabuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito kāyaci attajjhāsayato uppatti. Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi "buddhānaṃ

--------------------------------------------------------------------------------------------- page166.

Patthanā ca abhinīhāro ca dissati, tathā sāvakānaṃ, paccekabuddhānaṃ na dissati, yannūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyyan"ti. So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi:- "pañcime ānanda ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. Atha devaputto samāno aññaṃ ārādheti. Atha buddhānaṃ sammukhībhāve khippābhiñño hoti. Atha pacchime kāle paccekasambuddho hotī"ti. Evaṃ vatvā puna āha:- "paccekasambuddhā nāma ānanda abhinīhārasampannā pubbayogāvacarā honti, tasmā paccekabuddhabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo"ti. So āha "buddhānaṃ bhante patthanā kīva ciraṃ vaṭṭatī"ti. Buddhānaṃ ānanda heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikānaṃ vasena ñātabbā. Paññādhikānaṃ hi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā tikkhā. Vīriyādhikānaṃ saddhā paññā mandā hoti, vīriyaṃ tikkhanti, appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpe sīlādipāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase satakkhattuṃ sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? sassaṃ gabbhaṃ na gaṇhāti,

--------------------------------------------------------------------------------------------- page167.

Vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni kappasatasahassañca antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kattabbaṃ ñāṇaparipākatthāya. Ettakenāpi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi:- manussattaṃ liṅgasampatti hetu satthāradassanaṃ pabbajjā guṇasampatti adhikāro ca chandatā aṭṭhadhammasamodhānā abhinīhāro samijjhati. 1- Abhinīhāroti mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati, 2- tattha ṭhitena pana buddhattaṃ patthayantena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanupaṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na ijjhati, tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa paṇidhi samijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhiṃ akāsi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhiṃ akāsi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassapi hi guṇasampannasseva ijjhati, no itarassa yathā sumedhapaṇḍitassa. @Footnote: 1 khu. buddha. 33/59/453. 2 Sī. na sijjhati.

--------------------------------------------------------------------------------------------- page168.

So hi pañcābhiñño ca aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi:- "akkamitvāna maṃ buddho saha sissehi gacchatu mā naṃ kalale 1- akkamittha hitāya me bhavissatī"ti. 2- Evaṃ attapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati paṇidhi. Sā ca sace koci vadeyya "ko cattāri asaṅkhyeyyāni kappasatasahassañca niraye paccitvā buddhattaṃ icchatī"ti. Taṃ sutvā yo "ahan"ti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "ahan"ti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti. Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti na jaccabadhiro, 3- na ummattako, na eḷamugo, na pīṭhasappi, na milakkhesu uppajjati, na dāsiyā kucchimhi nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hatthito adhikattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu uppajjati. Kāmāvacaresu pana na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati. @Footnote: 1 pāḷi. kallaṃ. 2 khu. buddha. 33/53/452. 3 cha.Ma. na jaccapadhiro.

--------------------------------------------------------------------------------------------- page169.

Yā cimā ussāho ca ummaṅgo ca avatthānañca hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha:- ussāho vīriyaṃ vuttaṃ ummaṅgo paññā pavuccati avatthānaṃ adhiṭṭhānaṃ hitacariyā mettābhāvanāti veditabbā. Ye ca ime nekkhammajjhāsayo pavivekajjhāsayo alobhajjhāsayo adosajjhāsayo amohajjhāsayo nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāmesu dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti. Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? paccekabuddhānaṃ dve Asaṅkhyeyyāni kappasatasahassañca, tato oraṃ na sakkā, pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi:- manussattaṃ liṅgasampatti vigatāsavadassanaṃ adhikāro ca chandatā ete abhinīhārakāraṇā. Tattha vigatāsavadassananti buddhapaccekabuddhabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva. Atha "sāvakānaṃ patthanā kittakaṃ vaṭṭatī"ti? dvinnaṃ aggasāvakānaṃ Ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassameva. Tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti, tato oraṃ na sakkā, tattha kāraṇaṃ vuttanayameva. Imesaṃ pana sabbesampi adhikāro ca chandatāti dvaṅgasamannāgatoyeva abhinīhāro hoti.

--------------------------------------------------------------------------------------------- page170.

Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana buddhā viya khattiyabrāhmaṇakulesveva. Sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti. Tathā paccekabuddhā. Te pana buddhānaṃ uppajjanakāle na uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, na aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, "cittasallekho kātabbo, vosānaṃ nāpajjitabban"ti iminā uddesena uposathaṃ karonti, ajja uposathoti vacanamattena vā, uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ "sabbesu bhūtesu nidhāya daṇḍan"tiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti. Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā:- ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇanto nāma natthi. Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.

--------------------------------------------------------------------------------------------- page171.

Idha ekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā ācariyavattaṃ upajjhāyavattaṃ katvā dveasīti khandhakavattāni ca cuddasa mahāvattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā velaṃ ñatvā nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā saṅghāṭiṃ khandhe karitvā pattaṃ aṃse ālaggetvā kammaṭṭhānaṃ manasikaronto cetiyaṅgaṇaṃ gantvā cetiyañca bodhiñca vanditvā gāmasamīpe cīvaraṃ pārupitvā pattaṃ ādāya gāmaṃ piṇḍāya pavisati. Evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkato garukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgatopi bhikkhūhi pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpārañca āpajjati. Pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcetvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati "harati na paccāharatī"ti. Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasikātuṃ, aññadatthu yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati, tattha yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā laddhā pattaṃ nīharitvā bhattakiccaṃ niṭṭhāpetvā paññattāsane nisinno kammaṭṭhānaṃ manasi karitvā visesaṃ patvā vā apatvā vā vihāraṃ āgantvā teneva manasikārena viharati. Ayaṃ vuccati "paccāharati na haratī"ti. Edisā hi bhikkhū yāguṃ pivitvā vipassanaṃ vaḍḍhetvā buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ taṃ āsanaṃ natthi, yattha bhikkhū nisinnā yāguṃ pivitvā arahattaṃ appattā.

--------------------------------------------------------------------------------------------- page172.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihīhi saddhiṃ kathāpapañcena papañcito tucchakova nikkhamati. Ayaṃ vuccati "neva harati na paccāharatī"ti. Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ sabbatthakañca pārihāriyañca. Tattha sabbatthakaṃ nāma mettā ca maraṇānussati ca. Tañhi sabbattha atthayitabbaṃ icchitabbanti "sabbatthakan"ti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkato garukato sukhaṃ viharati. Maraṇānussatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati. Yaṃ pana sadā pariharitabbaṃ cariyānukūlena gahitaṃ. Taṃ dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato rakkhitabbato bhāvetabbato ca "pārihāriyan"ti vuccati, mūlakammaṭṭhānantipi tadeva. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti "āvuso tumhe na iṇaṭṭā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilese gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilese sayaneyeva niggaṇhathā"ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabha- aḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, so tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So "ayaṃ

--------------------------------------------------------------------------------------------- page173.

Bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te etan"ti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Udadharati ce, paṭinivattitvā purimapadesayeva tiṭṭhati. Ālindakavāsī mahāphussadevatthero viya. So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā ca theraṃ tathā gacchantaṃ disvā "ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho"ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttena citteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattapattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi, cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi "rattibhāge āyasmato santike obhāso ahosi, kiṃ so"ti. Thero vikkhepaṃ karonto "obhāso nāma dīpobhāsopi hoti maṇiobhāsopī"ti evamādimāha. So "paṭicchādetha tumhe"ti nibaddho 1- "āmā"ti paṭijānitvā ārocesi. Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento "paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmī"ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānamanuyuttacitteneva pādaṃ uddharanto vippayuttena cittena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā "gāvī nu kho pabbajito nu kho"ti āsaṅkanīyappadese ṭhatvā saṅghāṭiṃ pārupitvā pattaṃ gahetvā gāmadvāraṃ patvā kacchakantarato udakaṃ gahetvā gaṇḍūsaṃ katvā gāmaṃ pavisati @Footnote: 1 Ma. nibuddho.

--------------------------------------------------------------------------------------------- page174.

"bhikkhaṃ vā dātuṃ vandituṃ vā upagate manusse `dīghāyukā hothā'ti vacanamattenāpi mā me kammaṭṭhānavikkhepo ahosī"ti. Sace pana naṃ "ajja bhante kiṃ sattamī, udāhu aṭṭhamī"ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti. Sīhaḷadīpe kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu "arahattaṃ appatvā na aññamaññaṃ ālapissāmā"ti. Gāmaṃ ca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu "ajja eko āgato ajja dve"ti. Evañca cintesuṃ "kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā"ti. Sabbe vihāraṃ agamaṃsu. Tattha paññāsāya bhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato tesu yo cakkhumā puriso, so evamāha "na bho kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīyan"ti, te tato nivattā. Tepi bhikkhū antovasseyeva vipassanaṃ vaḍḍhetvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ. Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caranto na turitaturito javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi. Visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto

--------------------------------------------------------------------------------------------- page175.

Āhāre paṭikkūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti neva davāya na madāya .pe. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ vinodetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati "harati ca paccāharati cā"ti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati. Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti seyyathāpi thero bāhiyo, mahāpañño vā hoti seyyathāpi thero sāriputtoti. Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā kālaṃ katvā kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti, sā ca tāsaṃ aññatarā, tasmā esāpi taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ nāccambilaṃ nātiloṇaṃ nātikaṭukaṃ nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya dārakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjasayanatopi naṃ nivārenti "kucchigatassa sañcalanadukkhaṃ mā ahosī"ti. Mudukattharaṇatthatāya bhūmiyā caṅkamanādīni mattāya kātuṃ labhati,

--------------------------------------------------------------------------------------------- page176.

Vaṇṇagandhādisampannaṃ sāduṃ sappāyaṃ annapānaṃ bhuñjituṃ labhati. Pariggahetvāva naṃ caṅkamāpenti nisīdāpenti vuṭṭhāpenti. Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatapaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno nacirasseva viññutaṃ pāpuṇi. Soḷasavassuddesikaṃ naṃ rājā rajjena abhisiñci, vividhanāṭakāhi ca upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe kira pubbe caturāsīti nagarasatasahassāni ahesuṃ, tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsatisahassāni honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji, tenassa vīsati nagarasahassāni ahesuṃ vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni. So mahārajjaṃ kārayamānoyeva kasiṇaparikammaṃ katvā pañca abhiññāyo aṭṭha samāpattiyo ca nibbattesi, yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe 1- nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu, so "ayaṃ saddo samāpattiyā upakkileso"ti pāsādatalaṃ abhiruhitvā "samāpattiṃ appemī"ti nisinno nāsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā. Tato cintesi "kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo"ti. Tato "rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulaṃ anekānisaṃsaṃ uttamapurisehi sevitañcā"ti ñatvā aññataraṃ amaccaṃ āṇāpesi "imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ kāresī"ti sabbaṃ tassa niyyātetvā pāsādaṃ @Footnote: 1 adhikaraṇavinicchaye (sabbattha).

--------------------------------------------------------------------------------------------- page177.

Abhiruhitvā samāpattisukhena vītināmesi, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi. Tato addhamāsamatte vītikkamante mahesī pucchi "rājā uyyānagamana- baladassananāṭakādīsu katthaci na dissati, kuhiṃ gato"ti. Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi "rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū"ti. So ubho kaṇṇe thaketvā "asavanīyametan"ti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ santajjāpesi "yadi na karosi, ṭhānāpi taṃ cāvemi. Jīvitāpi taṃ voropemī"ti. So bhīto "mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā"ti. Ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā, so tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi, anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho. Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ, rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ, tato rājā nilīno sayameva disvā sabbe amacce sannipātāpetvā ārocesi. Te "ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī"ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā "etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā oropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ bhaveyya, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā"ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā "kiṃ āgatosī"ti pucchi. Deva icchāmi taṃ upaṭṭhātunti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca "mahārāja amakkhikaṃ madhuṃ passāmi, taṃ khādanto natthī"ti. Rājā "kiṃ etaṃ uppaṇḍetukāmo bhaṇatī"ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā avoca. Rājā "kiṃ etan"ti pucchi. Bārāṇasirajjaṃ devāti. Rājā "kiṃ maṃ netvā māretukāmosī"ti āha. So "mā deva evaṃ avaca, yadi na

--------------------------------------------------------------------------------------------- page178.

Saddahasi, manusse pesehī"ti. So manusse pesesi, te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu. Rājā disvā "kissa āgatatthā"ti pucchi. Corā mayaṃ mahārājāti. Rājā tesaṃ dhanaṃ dāpetvā "mā puna evaṃ akatthā"ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā "sīlavā rājā"ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi "nagaraṃ vā me dehi yuddhaṃ vā"ti. So brahamadattassa rañño tamatthaṃ ārocāpesi "āṇāpetu devo `kiṃ yujjhāmi, udāhu nagaraṃ demī'ti. "rājā "na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā"ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pesesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena "na yujjhitabbaṃ, idhāgantabban"ti vuttā bārāṇasiṃ āgamaṃsu. Tato amaccā brahmadattaṃ āhaṃsu "mahārāja tena saha yujjhāmā"ti. Rājā "mama pāṇātipāto bhavissatī"ti vāresi. Amaccā "mayaṃ mahārāja taṃ jīvaggāhaṃ gahetvā idheva ānessāmā"ti nānāupāyehi rājānaṃ saññāpetvā "ehi mahārājā"ti gantumāraddhā. Rājā "sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī"ti bhaṇati. Amaccā "na deva karoma, bhayaṃ dassetvā palāpemā"ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā brahmadattarājānaṃ ādāya paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe nīharāpetvā ekapajjotaṃ katvā ukkuṭṭhiṃ akaṃsu. Paṭirañño amacco mahābalakāyaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā "uṭṭhehi amakkhikaṃ madhuṃ khādāhī"ti mahāsaddaṃ akāsi. Tathā dutiyopi tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So "paravacanaṃ saddahitvā amittahatthaṃ pattomhī"ti sabbarattiṃ taṃ taṃ vippalapitvā

--------------------------------------------------------------------------------------------- page179.

Dutiyadivase "dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī"ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā "khama mahārāja mayhaṃ aparādhan"ti āha. Rājā taṃ ovaditvā "uṭṭhehi, khamāmi te"ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi, bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ. Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā "mamevekassa cittānurakkhaṇāya asmiṃ mahājanakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ, aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjā hontū"ti mettājhānaṃ uppādetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā paccekabodhiñāṇaṃ sacchikatvā sayambhutaṃ pāpuṇi. Taṃ maggaphalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu "yānakālo mahārāja vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo"ti. So āha "nāhaṃ bhaṇe rājā, paccekabuddho nāmāhan"ti. Kiṃ devo bhaṇati, na edisā paccekabuddhā hontīti. Kīdisā bhaṇe paccekabuddhāti paccekabuddhā nāma dvaṅgulakesamassū aṭṭhaparikkhārayuttā bhavantīti. So dakkhiṇahatthena sīlaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi. Dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā "kiṃ bhante kammaṭṭhānaṃ, kathaṃ adhigatosī"ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi, tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaṃyeva gāthaṃ abhāsi "sabbesu bhūtesu nidhāya daṇḍan"ti. Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritaṃ hi daṇḍayatīti

--------------------------------------------------------------------------------------------- page180.

Daṇḍaṃ, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃ kiñci ekampi tesanti tesaṃ sabbabhūtānaṃ na puttamiccheyyāti atrajo khettajo dinnako antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ. Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaṃyojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati evaṃ adutiyaṭṭhena eko. "taṇhādutiyo puriso dīghamaddhānasaṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbaje"ti. 1- Evaṃ taṇhāpahānatthena eko. Sabbakilesassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaṃyeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko. Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ? paṇidhisampannānaṃ catūsu Iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ chasu ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammāpaṭipannānaṃ catūsu ariyasaccesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu @Footnote: 1 khu. iti. 25/15,105/241,329, khu. mahā. 29/891/558, khu. cūḷa. 30/595, 667/291, @320.

--------------------------------------------------------------------------------------------- page181.

Patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhabuddhasāvakānanti. Yathāha:- "cariyāti aṭṭha cariyāyo iriyāpathacariyā"ti 1- vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesaṃ adhigacchatīti visesacariyāya caratīti 2- evaṃ aparāpi aṭṭha cariyāyo vuttā, tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappasaddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma, idha panāyaṃ "satthukappena vata bho kira sāvakena saddhiṃ mantayamānā"ti 3- evamādīsu viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā. Adhippāyānusandhito pana evaṃ veditabbo:- yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo. Ayaṃ pana anusandhi:- evaṃ vutte te amaccā āhaṃsu "idāni bhante kuhiṃ gacchathā"ti. Tato tena "pubbe paccekabuddhā kattha vasantī"ti āvajjetvā @Footnote: 1 khu. paṭi. 31/197,28/232,435. 2 khu. paṭi. 31/197,29/233,436. @3 Ma. mū. 12/260/221.

--------------------------------------------------------------------------------------------- page182.

Ñatvā "gandhamādanapabbate"ti vutte puna āhaṃsu "amhe dāni bhante pajahatha na icchathā"ti. Atha paccekasambuddho āha "na puttamiccheyyā"ti sabbaṃ. Tatrādhippāyo:- ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakapPo. Atha vā tehi "amhe dāni bhante pajahatha na icchathā"ti vutte so paccekasambuddho "na puttamiccheyya kuto sahāyan"ti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi "eko care khaggavisāṇakappo"ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi. Gandhamādano nāma himavati cūḷakāḷapabbataṃ mahākāḷapabbataṃ nāgapaliveṭhanaṃ candagabbhaṃ sūriyagabbhaṃ suvaṇṇapassaṃ himavantapabbatanti sattapabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso, tisso ca guhāyo suvaṇṇaguhā maṇiguhā rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayavālukaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ sugandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā supaññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Ayaṃ paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṃkhaṇeyeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñci deva

--------------------------------------------------------------------------------------------- page183.

Samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṃghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya "kathamadhigatan"ti evaṃ kammaṭṭhānaṃ pucchati, tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati. Ānandopi saṅgītiyanti evaṃ ekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe, ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti. Paṭhamagāthāvaṇṇanā niṭṭhitā ------------ saṃsaggagāthāvaṇṇanā 1- [92] Saṃsaggajātassāti gāthā kā uppatti? ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā paṭhamaṃ jhānaṃ nibbattetvā nāmarūpaṃ vavatthapetvā lakkhaṇasammasanaṃ katvā ariyamaggaṃ anadhigammabrahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti "ayaṃ itthī ayaṃ puriso"ti visesaṃ aññāsi, tadupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sādiyati. Taṃ purisā eva posenti, thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati. Tena taṃ anitthigandhotveva sañjāniṃsu. Tasmiṃ soḷasavassuddesike jāte rājā "kulavaṃsaṃ saṇṭhapessāmī"ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi "kumāraṃ ramāpehī"ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page184.

Sutvā "kasseso saddo"ti āha. Amacco "taveso deva nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama deva mahāpuññosi tvan"ti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā kumāraṃ khamāpetvā puna amaccaṃ āṇāpesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi "sundaraṃ itthirūpaṃ karothā"ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ karitvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi "yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī"ti. Mātāpitaro "amhākaṃ putto mahāpuñño, avassaṃ tena sahakatapuññā kāci dārikā loke uppannā bhavissatī"ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ "gacchatha īdisiṃ dārikaṃ gavesathā"ti. Te taṃ gahetvā soḷasamahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā vitānaṃ bandhitvā ekamantaṃ tiṭṭhanti "yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī"ti. Etenupāyena aññatra maddaraṭṭhā sabbajanapade āhiṇḍitvā taṃ "khuddakaraṭṭhan"ti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu. Tato nesaṃ etadahosi "maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pesesī"ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā, tassa dhītā soḷasavassuddesikā abhirūpā ahosi. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gacchanti. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā "amhe udakatthāya pesetvā rājaputtī sayameva āgatā"ti bhaṇantiyo samīpaṃ gantvā "nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā"ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, sopi adāsi. Te bārāṇasirañño pāhesuṃ "laddhā deva

--------------------------------------------------------------------------------------------- page185.

Kumārikā, sāmaṃ āgacchatha, udāhu amheva ānemā"ti. So "mayi āgacchante janapadapīḷā bhavissati, tumheva naṃ ānethā"ti pesesi. Amaccāpi dārikaṃ 1- gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ "laddhā suvaṇṇarūpasadisā kumārikā"ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparāya pesesi "sīghaṃ ānetha sīghaṃ ānethā"ti. Te sabbattha ekarattivāsena bārāṇasiṃ patvā bahinagare ṭhitā rañño pesesuṃ "ajjeva pavisitabbaṃ, no"ti. Rājā "seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā"ti āha. Te tathā akaṃsu. Sā accantasukhumālā kumārikā yānugghāṭena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattibhāge kālamakāsi. Amaccā "sakkārā paribhaṭṭhamhā"ti parideviṃsu. Rājā ca nāgarā ca "kulavaṃso vinaṭṭho"ti parideviṃsu. Sakalanagaraṃ kolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi. Tato kumāro sokassa mūlaṃ khanituṃ āraddho. So evaṃ cintesi "ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti. Tasmā jātiṃ paṭicca soko, jāti pana kiṃ paṭiccāti. Bhavaṃ paṭicca jātī"ti. Evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomaṃ paṭiccasamuppādaṃ disvā puna anulomañca saṅkhāre sammasanto tattheva nisinno paccekasambodhiṃ sacchākāsi. Amaccā taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā paṇipātaṃ katvā āhaṃsu "mā soci deva mahanto jambudīpo, aññaṃ tato sundarataraṃ kaññaṃ ānessāmā"ti. So āha "na socāmi, nissoko paccekabuddho ahan"ti. Ito paraṃ sabbaṃ vuttapurimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ. Gāthāvaṇṇanā pana evaṃ veditabbā:- saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. @Footnote: 1 i. taṃ dārikaṃ.

--------------------------------------------------------------------------------------------- page186.

Tattha sīhaḷadīpe kāḷadīghavāpī gāme piṇḍāya carantaṃ kalyāṇavihāravāsidīgha- bhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālaṅkatā kuṭumbiyadhītā ca tassā nivāsanacoḷakhaṇḍaṃ disvā "evarūpaṃ vatthaṃ dhāriniyā nāma saddhiṃ saṃvāsaṃ nālabhin"ti phalitahadayo kālaṅkato so eva daharo ca nidassanaṃ. Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppannarāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsikammāradhītāya pañcahi kumārikāhi saddhiṃ padumassaraṃ gantvā nhātvā mālaṃ āropetvā uccāsaddena gāyantiyā saddaṃ sutvā ākāsena gacchanto kāmarāgena visesā parihāyitvā byasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ. Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammabhāsanadaharabhikkhu ca rājadhītā cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati. Tattha mahājano āgato, rājāpi aggamahesiyā rājadhītāya ca saddhiṃ agamāsi. Tato rājadhītāya tassa rūpañca sarañca āgamma balavarāgo uppanno tassa daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālaṅkateyeva addasaṃsūti. Aññamaññaṃ ālapanasamullapanavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhu bhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi etesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇiabhayarājā mahādānaṃ paṭiyādetvā ubhatosaṃghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṃghanavakasāmaṇerī anādhārakassa saṃghanavakassa sāmaṇerassa dantavalayaṃ datvā samullapanamakāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullapanena pubbasaññaṃ paṭilabhitvā tāvadeva sañjātasinehā sikkhāpadaṃ vītikkamitvā

--------------------------------------------------------------------------------------------- page187.

Pārājikā ahesunti. Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayo balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikaṃ sokaparidevādinānappakārakaṃ idaṃ dukkhaṃ pahoti pabhavati jāyati. Apare "ārammaṇe cittassa vossaggo saṃsaggo"ti bhaṇanti. Tato sneho senhadukkhamidanti. Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha "svāyaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tameva snehaṃ anugatassa dukkhassa mūlaṃ khananto paccekabodhiṃ adhigatoti. Evaṃ vutte te amaccā āhaṃsu "amhehi dāni bhante kiṃ kattabban"ti. Tato so āha "tumhe vā aññataro vā imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo"ti. Ettha ca yaṃ taṃ "snehanvayaṃ dukkhamidaṃ pahotī"ti vuttaṃ, tadeva sandhāya "ādīnavaṃ snehajaṃ pekkhamāno"ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahamadhigatoti evaṃ sambandhitvā catutthapādo pubbe vuttanayeneva snehavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti. Saṃsaggagāthāvaṇṇanā niṭṭhitā. --------------

--------------------------------------------------------------------------------------------- page188.

Mittasuhajjagāthāvaṇṇanā 1- [93] Mitte suhajjeti kā uppatti? ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamajjhānaṃ nibbattetvā "kiṃ samaṇadhammo varo, rajjaṃ varan"ti vīmaṃsitvā amaccānaṃ rajjaṃ niyyātetvā samaṇadhammaṃ akāsi. Amaccā "dhammena samena karothā"ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājayantā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattakārakehi saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanā "amaccā deva sāmike asāmike karontī"ti uccāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ. So "kiṃ me rajjena, samaṇadhammo varan"ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassitvā paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi. Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci ekantahita- kāmatāya mittāva honti na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena 2- suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca honti. Te duvidhā agāriyā ca anagāriyā ca tattha agāriyā tividhā honti upakāro samānasukhadukkho anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha:- "catūhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. 3- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Sī... sukhavasena sukhajananena. @ 3 dī. pā. 11/261-2, 264/162-3.

--------------------------------------------------------------------------------------------- page189.

Tathā:- catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. 1- Tathā:- catūhi kho gahapatiputta ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. 1- Tathā:- catūhi kho gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī"ti. Tesvidha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca. Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti "ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇan"ti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. "ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇan"ti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāyāha. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatapabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā @Footnote: 1 dī. pā. 11/263/163.

--------------------------------------------------------------------------------------------- page190.

Mittasanthavo. Tesu so idha adhippeto. Tena hissa samāpatti parihīnā. Tenāha "etaṃ bhayaṃ santhave pekkhamāno ahaṃ adhigato"ti. Sesaṃ vuttasadisamevāti. Mittasuhajjagāthāvaṇṇanā niṭṭhitā. ------------ Vaṃsakkaḷīragāthāvaṇṇanā 1- [94] Vaṃso visāloti kā uppatti? pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare dve paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggahetvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya "mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā"ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano attano cariyaṃ addasaṃsu. Tato "tatiyo kuhin"ti āvajjentā bārāṇasirajjaṃ kārentaṃ disvā tassa guṇe saritvā "so pakatiyāva appicchatādiguṇasamannāgato hoti, amhākaṃyeva ovādako vatvā vacanakkhamo pāpagarahī, handa naṃ ārammaṇaṃ dassetvā ārocemā"ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto 2- rājadassanena rājānaṃ ulloketi. Tato rājā "atthi nu kho koci mama dassane byāpāraṃ na karotī"ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji. So hatthikkhandhā oruyha santena ācārena upasaṅkamitvā "bhante kiṃ nāma tumhe"ti pucchi. Te "mayaṃ mahārāja asajjamānā nāmā"ti āhaṃsu. Bhante asajjamānāti etassa ko atthoti. Alagganattho mahārājāti. Tato veḷugumbaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 i., Ma. attano.

--------------------------------------------------------------------------------------------- page191.

Dassetvā āhaṃsu "seyyathāpi mahārāja imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evameva tvaṃ anto ca bahi jaṭāya jaṭito āsattavisatto tattha vilaggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggova ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbā disā gacchāmā"ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi "kadā nu kho ahampi evaṃ asajjamāno bhaveyyan"ti tattheva ṭhito vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi. Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Vakāro avadhāraṇattho, evakāro vā ayaṃ, sandhivasena ettha ekāro naṭṭho. Tassa parapadena sambandho. Taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sineho. Vaṃsakkaḷīrova 1- asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni, saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lābhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ. Vaṃsakkaḷīragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 pāḷi. vaṃse kaḷīrova.

--------------------------------------------------------------------------------------------- page192.

Migoaraññagāthāvaṇṇanā 1- [95] Migo araññamhīti kā uppatti? eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi, tato paradāriko hutvā kālaṅkato niraye nibbatto tattha paccitvā pakkāvasesena seṭṭhibhariyāya kucchimhi itthī hutvā paṭisandhiṃ gaṇhi. Nirayato āgatānaṃ sattānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā ca āha "ayyaputta itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā 2- anuggahetabbā, no ce, vissajjetabbā. Attano ñātikulaṃ gamissāmī"ti. Seṭṭhiputto "hotu bhadde, mā soci kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā"ti āha. Seṭṭhidhītā tāvattakena sallāpamattena ussāhajātā "sve nakkhattaṃ kīḷissāmī"ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā "idāni pesessati idāni pesessatī"ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā "seṭṭhiputto gato"ti ārocesuṃ. Sā taṃ sabbaṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā. Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā "kattha ajja @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Ma. pariggahā.

--------------------------------------------------------------------------------------------- page193.

Bhikkhaṃ carissāmā"ti āvajjento taṃ seṭṭhidhītaraṃ disvā "mayi imissā saddhākāraṃ kāretvā taṃ kammaṃ parikkhayaṃ gamissatī"ti ñatvā pabbhārasamīpe saṭṭhiyojana- manosilātale ṭhatvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasiṃ abhimukho agamāsi. Taṃ disvāva dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā pattaṃ sabbarasasampannena khādanīyena bhojanīyena pūretvā padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā pupphakalāpaṃ hatthena gahetvā paccekabuddhassa hatthe pattaṃ datvā vanditvā pupphakalāpahatthā patthanaṃ akāsi "bhante yathā idaṃ pupphaṃ, evāhaṃ yattha yattha upapajjāmi, tattha tattha mahājanassa piyā bhaveyya manāpā"ti. Evaṃ patthetvā dutiyampi patthesi "bhante dukkho gabbhavāso, taṃ anupagamma padumapupphe eva paṭisandhi bhaveyyā"ti. Tatiyampi patthesi "bhante jeguccho mātugāmo, cakkavattidhītāpi paravasaṃ gacchati. Tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyyan"ti. Catutthampi patthesi "bhante imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyyan"ti. Evaṃ caturo paṇidhī katvā taṃ padumapupphakalāpaṃ pūjetvā pañcapatiṭṭhitena vanditvā "pupphasadiso eva me gandho ceva vaṇṇo ca hotū"ti imaṃ pañcamaṃ paṇidhiṃ akāsi. Tato paccekabuddho pattañca pupphakalāpañca gahetvā ākāse ṭhatvā:- "icchitaṃ patthitaṃ tuyhaṃ khippameva samijjhatu sabbe pūrentu saṅkappā cando paṇṇaraso yathā"ti imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā "seṭṭhidhītā maṃ gacchantaṃ passatū"ti adhiṭṭhahitvā ākāsena nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ passantiyā mahatī pīti uppajji. Bhavantare kataṃ akusalaṃ kammaṃ anokāsatāya parikkhīṇaṃ ciñcambiladhotatambalohabhājanamiva suddhā jātā. Tāvadevassā patikule ñātikule ca sabbo jano tuṭṭho. "kiṃ karomā"ti piyavacanāni ca paṇṇākārāni ca pesesi. Sāmikopi manusse pesesi "seṭṭhidhītaraṃ sīghaṃ ānetha, ahaṃ vissaritvā uyyānaṃ

--------------------------------------------------------------------------------------------- page194.

Āgato"ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālā viya ca piyāyanto parihari. Sā tattha yāvatāyukaṃ issariyabhogayuttasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbhe eva gacchati, tiṭṭhantopi nisīdantopi sayantopi padumapupphagabbheyeva sayati. "mahāpadumadevaputto"ti ca naṃ vohariṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ chadevaloke eva saṃsarati. Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Tāsu ekāpi puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ "deva kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khettajopi kulavaṃsadharo hotī"ti. Atha rājā "ṭhapetvā mahesiṃ avasesā itthiyo sattāhaṃ dhammanāṭakaṃ karothā"ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu "mahārāja mahesī nāma puññena ca paññāya ca sabbaitthīnaṃ aggā, appeva nāma devo mahesiyā kucchimhi puttaṃ labheyyā"ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha "mahārāja yā itthī sīlavatī saccavādinī, sā puttaṃ labheyya, hirottapparahitāya kuto putto"ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ āvajjesi, sīlavatiyā rājadhītāya pañca sīlāni āvajjentiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ saṅkampi. Atha sakko āvajjento etamatthaṃ viditvā "sīlavatiyā rājadhītāya puttavaraṃ demī"ti ākāsenāgantvā deviyā sammukhe ṭhito "kiṃ varesi devī"ti. Puttaṃ mahārājāti. "dammi te devi puttaṃ, mā cintayī"ti vatvā devalokaṃ gantvā "atthi nu kho ettha khīṇāyuko"ti āvajjento "ayaṃ mahāpadumo upari devalokaṃ gantukāmo ca bhavissatī"ti ñatvā tassa vimānaṃ gantvā "tāta mahāpaduma manussalokaṃ gacchāhī"ti yāci. So "mā evaṃ mahārāja bhaṇa, jegucchito 1- manussaloko"ti. Tāta tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha tātāti. Dukkho mahārāja gabbhavāso, na @Footnote: 1 sī,. i. jeguccho.

--------------------------------------------------------------------------------------------- page195.

Sakkomi tattha vasitunti. "tāta te gabbhavāso natthi, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha tātā"ti punappunaṃ vuccamāno adhivāsesi. So devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ paccūsasamaye mahesī supinantena vīsatiitthisahassa- parivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumagabbhe puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tattha gantvā ekaṃ padumapupphaṃ addasa, taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sayaṃ eva otaritvā taṃ pupphaṃ aggahesi, pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha suvaṇṇapaṭimaṃ viya dārakaṃ addasa, disvāva "putto me laddho"ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni pavattesi. Rañño ca pesesi. Rājā sutvā "kattha laddho"ti pucchitvā laddhokāsaṃ sutvā uyyānañca pokkharaṇiyaṃ padumañca amhākaṃyeva, tasmā amhākaṃ khette jātattā khettajo nāmāyaṃ putto"ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kāresi. Yā yā kumārassa ruciṃ ñatvā patthitaṃ patthitaṃ 1- khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā "imaṃ khāda, imaṃ bhuñjā"ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā gopuradvāraṃ gantvā lākhāguḷakena kīḷati. Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati, so kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā paṭisallānā vuṭṭhito "ajja kattha bhikkhaṃ gahessāmī"ti āvajjento kumārassa sampattiṃ disvā "esa pubbe kiṃ kammaṃ karī"ti vīmaṃsanto "mādisassa piṇḍapātaṃ datvā catasso patthanā patthesi, tattha tisso siddhā, ekā tāva na sijjhati, @Footnote: 1 Sī. paṇītaṃ paṇītaṃ.

--------------------------------------------------------------------------------------------- page196.

Tassa upāyena ārammaṇaṃ dassemī"ti bhikkhācāravasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā "samaṇa mā idha āgacchi, ime hi tampi `imaṃ khāda, imaṃ bhuñjā'ti vadeyyun"ti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ agamāsi. Kumāro parijanaṃ āha "ayaṃ samaṇo mayā vuttamattova nivatto, kuddho nu kho mamā"ti. So tehi "pabbajitā nāma na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ, tena yāpentī"ti vuccamānopi "duṭṭho evarūpo nāma samaṇo, 1- khamāpessāmi nan"ti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā mahatā rājānubhāvena isipatanaṃ gantvā migayūthaṃ disvā pucchi "kinnāmete"ti. Ete sāmi migā nāmāti. Etesaṃ "imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā"ti vatvā paṭijaggantā atthīti. Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ tattha vasantīti. Kumāro "yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu kho ahampi evaṃ vaseyyan"ti etaṃ ārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamanañca sammajjitvā maṭṭhaṃ katvā ekadvattikkhattuṃ caṅkamitvā padanikkhepaṃ dassetvā divāvihārokāsañca paṇṇasālañca sammajjitvā maṭṭhaṃ katvā pavisanapadanikkhepaṃ dassetvā nikkhamanapadanikkhepaṃ adassetvā aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhakataṃ disvā "vasati maññe ettha so paccekabuddho"ti parijanena bhāsitaṃ sutvā āha "pātopi so samaṇo dussati, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā suṭṭhutaraṃ dusseyya, idheva tumhe tiṭṭhathā"ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā "so dānāyaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ 2- cintesi, addhāyaṃ attano hitameva cintesi maññe"ti pasannamānaso caṅkamaṃ abhiruhitvā dūrīkataputhuvitakko gantvā pāsāṇaphalake nisīditvā sañjātaekaggo 3- @Footnote: 1 Sī. ruṭṭho evāyaṃ samaṇo. 2 i., Ma. na vejjādikammaṃ. 3 Sī., i. @sañjātapītipāmojjo ekaggo.

--------------------------------------------------------------------------------------------- page197.

Hutvā paṇṇasālaṃ pavisitvā vipassanto paccekabodhiñāṇaṃ adhigantvā purimanayeneva purohitena kammaṭṭhānaṃ pucchito gaganatale nisinno imaṃ gāthamabhāsi. Tattha migoti dve migā eṇīmigo 1- ca pasadamigo ca. Api ca sabbesaṃ āraññikānaṃ catuppadānaṃ etaṃ adhivacanaṃ. Idha pana pasadamigo adhippetoti vadanti. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā "uyyānamhī"ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyāti yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā:- "seyyathāpi bhikkhave āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu, anāpāthagato bhikkhave luddassa, evameva kho bhikkhave bhikkhu vivicceva kāmehi .p. Paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato"ti 2- vitthāro. Seritanti sacchandavuttitaṃ aparāyattataṃ 3- vā idaṃ vuttaṃ hoti:- yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, tathā kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti. Viññū paṇḍito naro seritaṃ pekkhamāno eko careti. Migoaraññagāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī., i. tiṇamigo. 2 khu. cūḷa. 30/680/338-9 (syā). @ 3 Sī. aparāyattakataṃ, i. aparāyattakaṃ.

--------------------------------------------------------------------------------------------- page198.

Āmantanāgāthāvaṇṇanā 1- [96] Āmantanā hotīti kā uppatti? bārāṇasirañño kira mahāupaṭṭhānasamaye amaccā upasaṅkamiṃsu. Tesu eko amacco "deva sotabbaṃ atthī"ti ekamantaṃ gamanaṃ yāci, so uṭṭhāyāsanā agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ yāci, eko hatthikkhandhe nisinnaṃ, eko assapiṭṭhiyaṃ nisinnaṃ, eko suvaṇṇarathe nisinnaṃ, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassapi vacanaṃ sutvā hatthikkhandhato oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha "asukaṃ nāma mahārāja janapadaṃ mayhaṃ dehī"ti. Rājā taṃ "itthannāmo bhuñjatī"ti bhaṇati. So rañño vacanaṃ anādiyitvā "gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī"ti tattha gantvā kalahaṃ katvā puna ubhopi rañño santikaṃ āgantvā aññamaññassa dosaṃ ārocenti. 2- Rājā "na sakkā ime tosetun"ti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekabodhiṃ sacchākāsi. So purimanayena imaṃ udānaṃ abhāsi. Tassattho:- sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca mahāupaṭṭhānasaṅkhāte ṭhāne ca uyyānagamanasaṅkhāte gamane ca janapadacārikasaṅkhātāya cārikāya ca "idaṃ me suṇa, idaṃ me dehī"tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā 3- yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavasena 4- seritañca pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekabodhiṃ adhigatosmi. Sesaṃ vuttanayamevāti. Āmantanāgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Sī. āropenti. 3 Ma. nibbinditvā. @4 Sī. dhammapuggalavasena, i. aggapuggalavasena.

--------------------------------------------------------------------------------------------- page199.

Khiḍḍāratigāthāvaṇṇanā 1- [97] Khiḍḍā ratīti kā uppatti? bārāṇasiyaṃ kira ekaputtaka- brahmadatto nāma rājā ahosi. So tassa ekaputtako piyo ahosi manāpo pāṇasamo, rājā sabbairiyāpathesu puttakaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato, kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā "puttasinehena rañño hadayampi phaleyyā"ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sarati, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā "puttaṃ me ānethā"ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti. Evaṃ anukkamena anulomapaṭilomaṃ paṭicca samuppādaṃ sammasanto paccekasambodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāvaṇṇanāyaṃ vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ. Atthavaṇṇanā pana:- khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabheriālambarabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbaṃ. Khiḍḍāratigāthāvaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page200.

Cātuddisagāthāvaṇṇanā 1- [98] Cātuddisoti kā uppatti? pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke nibbattā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakkaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale 2- dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi "kuto me ācariya sukhan"ti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi "ayaṃ rogo na sakkā yena kenaci uddhaṃ virecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno"ti cintetvā "rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā"ti rājānaṃ suṭṭhutaraṃ ubbejetvā "tassa vūpasamanatthaṃ ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabboti yaññayajane samādapesi. Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā "ekasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā"ti vaṃsakkaḷīragāthāyaṃ vuttanayena āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce "ke tumhe"ti pucchi. Mayaṃ mahārāja cātuddisā nāmāti. Bhante cātuddisāti imassa ko atthoti. Catūsu disāsu katthaci kutoci @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 i. mahāpathaṃ.

--------------------------------------------------------------------------------------------- page201.

Bhayaṃ vā cittutrāso vā amhākaṃ natthi mahārājāti. Bhante tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotīti. "mayaṃ mahārāja mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema. Tena no taṃ bhayaṃ na hotī"ti vatvā uṭṭhāyāsanā attano vasanaṭṭhānaṃ agamaṃsu. Tato rājā cintesi "ime samaṇā `mettādibhāvanāya bhayaṃ na hotī'ti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ saccan"ti. Athassa etadahosi "samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na sakkā kho pana asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ saccan"ti. So "sabbe sattā sukhitā hontū"tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇena cittena amacce āṇāpesi "sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca vāto tesaṃ upavāyatū"ti. Te tathā akaṃsu. Tato rājā "kalyāṇamittānaṃ vacanena pāpakammato muttomhī"ti tattheva nisinno vipassitvā paccekabodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ "bhuñja mahārāja kālo"ti vutte "nāhaṃ rājā"ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi. Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, "ekaṃ disaṃ pharitvā viharatī"tiādinā vā nayena brahmavihārabhāvanāya pharitā catasso disā assa santīti cātuddiso. Tāsu catūsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihanatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako ca. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni parihāpenti vā tesaṃ sampattiṃ, tāni vā paricca 1- sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena @Footnote: 1 cha.Ma. paṭicca.

--------------------------------------------------------------------------------------------- page202.

Achambhī. Kiṃ vuttaṃ hoti? yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayena cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayanto cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti. Cātuddisagāthāvaṇṇanā niṭṭhitā. ------------- Dussaṅgahagāthāvaṇṇanā 1- [99] Dussaṅgahāti kā uppatti? bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekadivasaṃ amaccā "rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu devo aññampi deviṃ ānetū"ti yāciṃsu. Rājā "tena hi bhaṇe jānāthā"ti āha. Te pariyesantā sāmantarajje rājā mato, tassa devī rajjaṃ anusāsati, sā ca gabbhinī ahosi, amaccā "ayaṃ rañño anurūpā"ti ñatvā taṃ yāciṃsu. Sā "gabbhinī nāma manussānaṃ amanāpā hoti. Sace āgametha, yāva vijāyāmi, evaṃ sādhu. No ce, aññaṃ pariyesathā"ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā "gabbhinīpi hotu, ānethā"ti āha. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesiyā bhogaṃ adāsi, tassā parijanānañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Rājā taṃ attano puttaṃ viya @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page203.

Sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tadā deviyā parijanā cintesuṃ "rājā ativiya saṅgaṇhāti, kumāre ativissāsaṃ karoti, 1- handa naṃ paribhindissāmā"ti. Tato kumāraṃ āhaṃsu "tvaṃ tāta amhākaṃ rañño putto, na imassa rañño putto. Mā ettha vissāsaṃ āpajjī"ti. Atha kumāro "ehi puttā"ti raññā vuccamānopi hatthena ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā "kiṃ kāraṇan"ti vīmaṃsanto taṃ pavattiṃ ñatvā "ete mayā saṅgahitāpi paṭikkūlavuttino evā"ti nibbijjitvā rajjaṃ pahāya pabbajito. "rājā pabbajito"ti amaccaparijanāpi bahū pabbajiṃsu. Saparijano rājā pabbajitopi manussā paṇīte paccaye upanenti, rājā paṇīte paccaye yathāvuḍḍhaṃ dāpesi. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti "mayaṃ pariveṇādīni sammajjantā sabbakiccāni karonti, lūkhabhattaṃ jiṇṇavatthañca labhāmā"ti. So tampi ñatvā "ime yathāvuḍḍhaṃ dīyamānāpi ujjhāyanti, aho dussaṅgahā parisā"ti pattacīvaramādāya ekova araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthamabhāsi. Sā atthato pākaṭā eva. Ayaṃ pana yojanā:- dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etāhaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti. Dussaṅgahagāthāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. saṅgaṇhāti kumāraṃ, avissāsaniyāni rājahadayāni.

--------------------------------------------------------------------------------------------- page204.

Koviḷāragāthāvaṇṇanā 1- [100] Oropayitvāti kā uppatti? bārāṇasiyaṃ kira cātumāsika- brahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā "koviḷāramūle mama sayanaṃ paññāpethā"ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato, tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Punapi gimhānaṃ pacchime māse gato, tadā koviḷāro sañchinnapatto 2- sukkharukkho viya hoti, tadāpi rājā adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi rañño āṇattiyā tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamaye tattha seyyaṃ kappento taṃ rukkhaṃ disvā "are ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi. Tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikadassano ahosi, muttajālasadisavālikākiṇṇo cassa heṭṭhābhūmibhāgo bandhanā pavuttapupphasañchanno rattakambalasanthato viya ahosi, so nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito, aho jarāya upahato koviḷāro"ti cintetvā "anupādinnampi tāya jarāya haññati, kimaṅgaṃ pana upādinnan"ti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassantova "aho vatāhampi sañchinnapatto koviḷāro viya apagatagihibyañjano bhaveyyan"ti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva vipassitvā paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi "kālo deva gantun"ti vutte "nāhaṃ rājā"tiādīni vatvā purimanayeneva imaṃ gāthamabhāsi. Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodāta- vatthālaṅkāramālāgandhavilepanaputtadāradāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā "gihibyañjanānī"ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Sī. saṃsīnapatto.

--------------------------------------------------------------------------------------------- page205.

Maggañāṇena chinditvā. Vīroti maggavīriyena samannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho. Ayaṃ pana adhippāyo:- "aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyyan"ti evaṃ cintayamāno vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti. Koviḷāragāthāvaṇṇanā niṭṭhitā. Paṭhamavaggo niṭṭhito. ------------ Sahāyagāthāvaṇṇanā 1- [101-2] Sace labhethāti kā uppatti? pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā, tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātu kucchito nikkhamitvā sahapaṃsukīḷakā sahāyakā ahesuṃ. Purohitaputto paññavā ahosi, so rājaputtaṃ āha "samma tvaṃ tava pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggaṇhissāmā"ti. Tato ubhopi yaññopacitā 2- hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ pañca paccekabuddhā bhikkhācāravelāya pavisiṃsu. Tattha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpetvā paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā upanāmetvā pūjenti. Tesaṃ etadahosi "amhehi sadisā uccākulikā nāma natthi, api ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Sī. yaññopavītakaṇṭhā, i. yaññopavītā.

--------------------------------------------------------------------------------------------- page206.

Uggaṇhāmā"ti. Te manussesu paṭikkantesu okāsaṃ labhitvā "yaṃ bhante tumhe sippaṃ jānātha, taṃ amhehi sikkhāpethā"ti yāciṃsu. Paccekabuddhā "na sakkā apabbajitena sikkhitun"ti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā "evaṃ vo nivāsetabbaṃ, evaṃ pārupitabban"tiādinā nayena ābhisamācārikaṃ ācikkhitvā "imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ekena ṭhātabbaṃ, ekena sayitabban"ti pāṭiyekkaṃ paṇṇasālaṃ adaṃsu, tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ paṭilabhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā "kiṃ sammā"ti pucchi. "ukkaṇṭhitomhī"ti āha. Tena hi idha nisīdāti. So tattha muhuttaṃ nisīditvā āha "imassa kira samma sippassa ekībhāvābhirati nipphattī"ti. Purohitaputto "evaṃ samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggaṇhissāmi imassa sippassa nipphattin"ti āha. So gantvā punapi muhuttakeneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato. Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi "ayaṃ attano ca kammaṃ hāpeti mama ca, idhābhikkhaṇaṃ āgacchatī"ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhuttakeneva ukkaṇṭhito tassa santikaṃ āgantvā ito cito ca maggantopi 1- taṃ adisvā cintesi "yo gahaṭṭhakāle paṇṇākāraṃ ādāya āgatopi maṃ daṭṭhuṃ na labhati, so dāni mayi āgate dassanampi adātukāmo apakkami, aho are citta na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, na so dāni te vase vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī"ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā @Footnote: 1 i., Ma. caṅkamantopi.

--------------------------------------------------------------------------------------------- page207.

Paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu. Tattha nipakanti pakatinipakaṃ 1- paṇḍitaṃ kasiṇaparikammādikusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, "kāmaṃ taco ca nhāru cā"ti 2- evaṃ pavattavīriyassetaṃ adhivacanaṃ. Api ca dhikkatapāpotipi 3- dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā pakatirājā "vijitaṃ raṭṭhaṃ anatthāvahan"ti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā raṭṭhaṃ vijitaṃ pahāya eko cari, yathā ca mahājanako rājā, evaṃ eko carīti ayampi tassa attho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti. Sahāyagāthāvaṇṇanā niṭṭhitā. ------------ Addhāpasaṃsāgāthāvaṇṇanā 4- [103] Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso:- yathā so rājā rattiyā tikkhattuṃ uppajji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā "ke tumhe"ti pucchi. "mayaṃ mahārāja anavajjabhojino nāmā"ti. Bhante anavajjabhojinoti imassa ko atthoti. Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma mahārājāti taṃ sutvā rañño etadahosi "yannūnāhaṃ ime upaparikkheyyaṃ `edisā vā no vā'ti. "taṃ divasaṃ kaṇājakena @Footnote: 1 Sī. pakatinipuṇaṃ. 2 Ma.Ma. 13/184/159, aṅ. duka. 20/5/50, khu. mahā. @29/918/584-5. 3 Ma. vikkhittapāpoti. 4 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page208.

Bilaṅgadutiyena parivisi. Taṃ paccekabuddhā amataṃ viya nibbikārā bhuñjiṃsu. Rājā "ime paṭiññātattā ekadivasaṃ nibbikārā honti, puna sve jānissāmī"ti svātanāya nimantesi. Dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā "sundaraṃ datvā vīmaṃsissāmī"ti punapi nimantetvā dve divase mahāsakkāraṃ katvā paṇītena ativicitrena khādanīyena bhojanīyena parivisi, tepi tatheva nibbikārā paribhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu, rājā acirapakkantesu tesu "anavajjabhojino ete, aho vatāhampi anavajjabhojī bhaveyyan"ti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā paccekabuddho hutvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthamabhāsi. Sā padatthato uttānameva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā. Ayaṃ panettha yojanā:- yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? seṭṭhā samā sevitabbā sahāyāti. Kasmā? attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā ca vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ sādhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ pahāya dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakapPo. Ahampi evaṃ caranto imaṃ sampattiṃ adhigatomhīti. Addhāpasaṃsāgāthāvaṇṇanā niṭṭhitā. -----------

--------------------------------------------------------------------------------------------- page209.

Suvaṇṇavalayagāthāvaṇṇanā 1- [104] Disvā suvaṇṇassāti kā uppatti? aññataro kira bārāṇasiyaṃ rājā gimhasamaye divāseyyaṃ upagato ahosi, santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāya ekaṃ suvaṇṇavalayaṃ, ekabāhāya dve. Tāni saṅghaṭṭenti, itaraṃ na saṅghaṭṭati. Rājā taṃ disvā "evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā"ti cintetvā punappunaṃ dāsiṃ olokesi. Tena ca samayena sabbālaṅkāravibhūsitā devī taṃ bījayantī ṭhitā hoti, sā "vaṇṇadāsiyā paṭibaddhacitto maññe rājā"ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā. Athassā ca ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭayantā mahāsaddaṃ janayiṃsu. Rājā atisuṭṭhutaraṃ nibbindo dakkhiṇapassena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarasukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā ālimpāmi mahārājāti āha. So "apehi, mā ālimpāhī"ti āha. Sā kissa mahārājāti. So nāhaṃ rājāti. Evametesaṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu, tehipi mahārājavādena ālapito "nāhaṃ bhaṇe rājā"ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva. Ayaṃ pana gāthāvaṇṇanā:- tattha disvāti oloketvā. Suvaṇṇassāti kañcanassa. "valayānī"ti pāṭhaseso. Sāvasesapadattho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā:- disvā bhujasmiṃ suvaṇṇassa valayāni "gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā"ti evaṃ cintetvā vipassanaṃ ārabhitvā adhigatomhīti. Sesaṃ suviññeyyamevāti. Suvaṇṇavalayagāthāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page210.

Āyatibhayagāthāvaṇṇanā 1- [105] Evaṃ dutiyenāti kā uppatti? aññataro kira bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi "deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī"ti. Amaccā "mahārāja arājakaṃ rajjaṃ amhehi na sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekopi putto uppajjati, tāva āgamehī"ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā puna te āṇāpesi "devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī"ti. Amaccā "dujjānaṃ mahārāja etaṃ, yaṃ devī puttaṃ vā vijāyissati, dhītaraṃ vāti, tāva vijāyanakālaṃ āgamehī"ti punapi rājānaṃ saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi, amaccā punapi rājānaṃ "āgamehi mahārāja yāva paṭibalo hotī"ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibalo jāte amacce sannipātāpetvā "paṭibalo dāni ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā"ti amaccānaṃ okāsaṃ adatvā antarāpaṇato kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhamitvā gato, sabbaparijano nānappakāraṃ paridevamāno rājānaṃ anubandhi. So rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ ākaḍḍhitvā "ayaṃ lekhā nātikkamitabbā"ti āha. Mahājano lekhāya sīsaṃ katvā bhūmiyaṃ nipanno paridevamāno "tuyhaṃ dāni tāta rañño āṇā kiṃ karissatī"ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro "tāta tātā"ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā "etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissan"ti kumāraṃ gahetvā araññaṃ paviṭṭho tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page211.

Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā 1- sayamāno rodati. Sītavātādīhi phuṭṭho samāno "sītaṃ tāta, uṇhaṃ tāta, makasā tāta ḍaṃsanti. Chātomhi tāta, pipāsitomhi tātā"ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmesi. Divāpissa piṇḍāya caritvā bhattaṃ upanāmesi, kumāro missakabhattaṃ kaṅguvarakamuggādibahulaṃ acchādentampi taṃ jighacchāvasena bhuñjamāno katipāhaccayena uṇhe ṭhapitapadumaṃ viya milāyi. Rājā pana paṭisaṅkhānabalena nibbikāro bhuñjati. Tato so kumāraṃ saññāpento āha "nagare tāta paṇītāhāro labbhati, tattha gacchāmā"ti. Kumāro āma tātāti. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī "na dāni rājā kumāraṃ gaṇhitvā araññe ciraṃ vasissati, katipāheneva nivattissatī"ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ 2- kārāpetvā vāsaṃ kappesi. Rājā tassā vatiyā avidūre ṭhatvā "ettha te tāta mātā nisinnā, gacchāhī"ti pesesi. Yāva so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi "mā heva naṃ koci viheṭheyyā"ti. Kumāro mātu santikaṃ dhāvanto agamāsi. Ārakkhapurisā kumāraṃ āgacchantaṃ disvā deviyā ārocesi. Devī vīsatināṭakitthisahassaparivutā paccuggantvā paṭiggahesi. Rañño ca pavattiṃ pucchi. "pacchato āgacchatī"ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasanaṭṭhānaṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā puttaṃ gahetvā nagaraṃ gantvā rajje abhisiñci. Rājāpi attano vasanaṭṭhāne nisinno vipassitvā paccekabodhiṃ patvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi. Sā atthato uttānā eva. Ayaṃ panetthādhippāyo:- yvāyaṃ ekena dutiyena kumārena sītuṇhādīhi nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo tasmiṃ sinehavasena abhisajjanā vā jātā. Sacāhaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva @Footnote: 1 Ma. thaṇḍilale vā. 2 Sī. guttiṃ.

--------------------------------------------------------------------------------------------- page212.

Hessati, yathā idāni, evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. "ubhayametaṃ 1- antarāyakaraṃ visesādhigamassā"ti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhimadhigatomhīti. Sesaṃ vuttanayamevāti. Āyatibhayagāthāvaṇṇanā niṭṭhitā. ------------ Kāmagāthāvaṇṇanā 2- [106] Kāmā hi citrāti kā uppatti? bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi, tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. So sabbasampattīhi devakumāro viya paricāreti. Atha so daharova samāno "pabbajissāmī"ti mātāpitaro āpucchi, te naṃ nivārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro "tvaṃ tāta sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā"ti nānappakārehi nivārenti. So tatheva nibandhati. Te cintesuṃ "sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Api ca amhākaṃ domanassaṃ hotu, mā ca etassā"ti anujāniṃsu. Tato so sabbaṃ parijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ attharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhāte sarīraparikammaṃ katvā pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃ kiñcideva āsanalūkhaṃ bhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji. Yathā taṃ aparipakkagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi, tato dutiyampi @Footnote: 1 cha.ma ubhayampetaṃ. cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page213.

Pabbajitvā punapi uppabbaji. Tatiyavāre pana pabbajitvā sammā paṭipanno vipassitvā paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthampi abhāsi. Tattha kāmāti dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmo nāma piyarūpādiārammaṇadhammo, 1- kilesakāmo nāma sabbo rāgappabhedo. Idha pana vatthukāmo adhippeto. Rūpādianekappakāravasena citRā. Lokassādavasena madhuRā. Bālaputhujjanānaṃ manaṃ ramāpentīti manoramā. Virūparūpenāti vividhena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva, nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti. Kāmagāthāvaṇṇanā niṭṭhitā. -------------- Ītigāthāvaṇṇanā 2- [107] Ītī cāti kā uppatti? bārāṇasiyaṃ kira rañño gaṇḍo udapādi, bāḷhā vedanā vaḍḍhanti, vejjā "satthakammena vinā phāsu na hotī"ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te taṃ phāletvā pubbalohitaṃ nīharitvā nivedanaṃ katvā vaṇaṃ pilotikena bandhiṃsu. Lūkhamaṃsāhāresu 3- ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji, tena sañjātabalo visayeyeva paṭisevi, tassa gaṇḍo purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā vejjehi parivajjito nibbinditvā mahārajjaṃ pahāya pabbajitvā araññaṃ pavisitvā vipasasanaṃ ārabhitavā sattahi @Footnote: 1 Sī. manāpiyarūpādi. 2 cha.Ma. ayaṃ pāṭho na dissati. 3 Sī., i. āhāracāresu, Ma. @āhāresu.

--------------------------------------------------------------------------------------------- page214.

Vassehi paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi. Tattha etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena anatthānaṃ sannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametamadhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavakammaparivatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātaṃ ārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena ca dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbanti. Ītigāthāvaṇṇanā niṭṭhitā. --------- Sītālukagāthāvaṇṇanā 1- [108] Sītañcāti kā uppatti? bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññe tiṇakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe uṇhameva hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthaṃ na labbhati, pānīyampi dullabhaṃ, vātātapaḍaṃsasiriṃsapāpi 2- bādhenti. Tassa etadahosi "ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi, yannūnāhaṃ tattha gaccheyyaṃ, phāsukaṃ viharantena sakkā sukhamadhigantun"ti. Tassa puna ahosi "pabbajitā nāma na paccayagiddhā honti, @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 cha.Ma. vātātapaḍaṃsasarīsapāpi.

--------------------------------------------------------------------------------------------- page215.

Evarūpaṃ ca cittaṃ attano vase vattāpenti, na cittassa vase vattanti, nāhaṃ gamissāmīti evaṃ paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā sammā paṭipajjamāno paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi. Tattha sītañcāti sītaṃ duvidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobha- paccayañca, tathā uṇhampi. Ḍaṃsāti piṅgalamakkhikā. Siriṃsapāti 1- ye keci dīghajātikā sarantā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti. Sītālukagāthāvaṇṇanā niṭṭhitā. ----------- Nāgagāthāvaṇṇanā 2- [109] Nāgovāti kā uppatti? bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālaṃ kato niraye vīsati vassāni eva paccitvā himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhagga- sākhābhaṅgāni hatthichāpāva khādanti, ogāhepi naṃ hatthiniyo kaddamena vilimpiṃsu, sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkāmi. Tato naṃ padānusārena yūthā anubandhanti, evaṃ yāvatatiyaṃ pakkantampi anubandhiṃsuyeva. Tato cintesi "idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yannūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ. Tatra so maṃ rakkhissatī"ti. Tato rattiyaṃ niddupagate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi, rājā "hatthiṃ gahessāmī"ti @Footnote: 1 cha.Ma. sarīsapāti. 2 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page216.

Senāya parivāresi. Hatthī rājānameva abhimukho gacchati, rājā "maṃ abhimukho etī"ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī "vijjheyyāpi maṃ eso"ti mānusikāya vācāya "brahmadatta mā maṃ vijjha, ahaṃ te ayyako"ti āha. Rājā "kiṃ bhaṇasī"ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā "sundaraṃ mā bhāyi, mā kañci bhiṃsāpehī"ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi. Athekadivasaṃ rājā hatthikkhandhavaragato "ayaṃ vīsati vassāni rajjaṃ kāretvā niraye paccitvā pakkāvasesena tiracchānayoniyaṃ uppanno, tatthāpi gaṇasaṃvāsasaṅghaṭṭanaṃ asahanto idhāgatosi, aho dukkhova gaṇasaṃvāso, ekībhāvo eva pana sukho"ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā paṇipātaṃ katvā "yānakālo mahārājā"ti āhaṃsu. Tato "nāhaṃ rājā"ti vatvā purimanayeneva imaṃ gāthamabhāsi. Sā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā:- sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī ariyakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āgumakaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujukatāya vā, ariyajātipadume uppannatāya vā

--------------------------------------------------------------------------------------------- page217.

Padumī bhaveyyaṃ. Yathā cesa thāmabalādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhi nibbedhikapaññādīhi vā uḷāro bhaveyyanti. Evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Nāgagāthāvaṇṇanā niṭṭhitā. ----------- Aṭṭhānagāthāvaṇṇanā 1- [110] Aṭṭhāna tanti kā uppatti? bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci, mātāpitaro naṃ nivārenti. So nivāriyamānopi nibandhatiyeva "pabbajissāmī"ti. Tato pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. "pabbajitvā ca uyyāneyeva vasitabban"ti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā puttaṃ yāguṃ pāyetvā antarā khajjakādīni ca khādāpetvā yāva majjhanhikasamayā tena saddhiṃ samullapitvā nagaraṃ pavisati. Pitāpi majjhanhike āgantvā taṃ bhojetvā attanāpi bhuñjitvā divasaṃ tena saddhiṃ samullapitvā sāyanhasamayaṃ paṭijagganakapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati. Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa "ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī"ti. Tato paraṃ āvajji "attano dhammatāya nibbijjissati nu kho, no"ti. Atha "dhammatāya nibbindanto aticiraṃ bhavissatī"ti ñatvā "tassa ārammaṇaṃ dassessāmī"ti purimanayena manosilātalato āgantvā uyyāne aṭṭhāsi. Rājaparisā disvā "paccekabuddho āgato mahārājā"ti ārocesi. Rājā "idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī"ti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page218.

Pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāracaṅkamādisabbaṃ kāretvā vāsesi. So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi "kosi tvan"ti. "ahaṃ pabbajito"ti. Pabbajitā nāma na īdisā hontīti. Atha "bhante kīdisā honti, kiṃ mayhaṃ ananucchavikan"ti vutte "tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassitthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā cassa mahatā balakāyena sāyanhasamaye jagganakaparisā sakalaṃ rattiṃ, pabbajitā nāma tava sadisā na honti, īdisā pana hontī"ti tattha ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanaphalakaṃ nissāya ṭhite ca caṅkamante ca rajanakakammasūcikammādīni karonte ca disvā āha "tumhe idha nāgacchatha, pabbajjā ca tumhehi anuññātā"ti. "āma pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ, padesañca icchitaṃ patthitaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī"ti vatvā ākāse ṭhatvā aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttinti imaṃ upaḍḍhagāthaṃ vatvā dissamānoyeva ākāsena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhapurisopi "sayito kumāro, idāni kuhiṃ gamissatī"ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaramādāya araññaṃ pāvisi. Tatra ca ṭhito vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā paccekabuddhaṭṭhānaṃ gato. Tatra ca "kathamadhigatan"ti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi. Tassattho:- aṭṭhāna tanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikalopo kato "ariyasaccāna dassanan"tiādīsu 1- viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ "yaṃ hirīyati hirīyitabbenā"tiādīsu 2- viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye @Footnote: 1 khu.khu. 25/11/4, khu.su. 25/270/386. 2 abhi. saṃ. 34/30/26.

--------------------------------------------------------------------------------------------- page219.

Eva paccatthikehi vimuccanato sāmayikā vimuttīti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena vimuttiṃ phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti. Aṭṭhānagāthāvaṇṇanā niṭṭhitā. Dutiyavaggo niṭṭhito. -------- Diṭṭhīvisūkagāthāvaṇṇanā 1- [111] Diṭṭhīvisūkānīti kā uppatti? aññataro kira bārāṇasirājā rahogato cintesi "yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vivaṭṭaṃ, no"ti. So amacce pucchi "vivaṭṭaṃ jānāthā"ti. Te "jānāma mahārājā"ti āhaṃsu. Rājā kiṃ tanti. Tato "antavā loko"tiādinā nayena sassatucchedaṃ kathesuṃ. Rājā "ime na jānanti, sabbepime diṭṭhigatikā"ti sayameva tesaṃ vilomatañca ayuttatañca disvā "vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabban"ti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhānaṃ majjhe byākaraṇagāthañca. Tassattho:- diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni, evaṃ diṭṭhiyā 2- visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. 2- Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2-2 Sī. visūkānīti diṭṭhi eva vā visūkānīti @diṭṭhivisūkāni.

--------------------------------------------------------------------------------------------- page220.

Anaññaneyyoti aññehi idaṃ saccanti na netabbo. Etena sayambhutaṃ dasseti, patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā 1- diṭṭhīvisūkāni upātivatto, ādimaggena niyāmaṃ patto, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyoti. Sesaṃ vuttanayeneva veditabbanti. Diṭṭhīvisūkagāthāvaṇṇanā niṭṭhitā. ------------- Nillolupagāthāvaṇṇanā 2- [112] Nillolupoti kā uppatti? bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ "appeva nāma me rājā dhanamanuppādeyyā"ti. Taṃ rañño gandheneva bhottukamyataṃ janesi, mukhe kheḷaṃ uppādeti. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phusitāni ahesuṃ. Sūdo "idāni me dassati, idāni me dassatī"ti cintesi. Rājāpi "sakkārāraho sūdo"ti cintesi, "rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya `lolo ayaṃ rājā rasagaruko'ti "na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdo "idāni dassati, idāni dassatī"ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo "natthi maññe imassa rañño jivhāviññāṇan"ti. Dutiyadivase asādurasaṃ upanāmesi. Rājā bhuñjanto "niggahāraho 3- vata bho ajja sūdo"ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo "rājā neva sundaraṃ nāsundaraṃ jānātī"ti cintetvā sabbaṃ paribbhayaṃ attanāva gahetvā kiñcideva pacitvā rañño deti. Rājā "aho vata lobho, 4- ahaṃ nāma vīsati nagarasahassāni @Footnote: 1 Sī. vipassanāYu. 2 cha.Ma. ayaṃ pāṭho na dissati. 3 Sī. tajjananiggahāraho. 4 Sī. @dhanalobho.

--------------------------------------------------------------------------------------------- page221.

Bhuñjanto imassa lobhena bhattamattampi na labhāmī"ti nibbijjitvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva imaṃ gāthaṃ abhāsi. Tattha nillolupoti aloluPo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunaṃ luppati, tena "lolupo"ti vuccati. Tasmā esa taṃ paṭikkhipanto "nillolupo"ti āha. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so "nikkuho"ti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato 1- nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gihikāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca "kasāvā"ti veditabbā. Yathāha:- "tattha katame tayo kasāvā, rāgakasāvo dosakasāvo mohakasāvo, ime tayo kasāvā tattha katame aparepi tayo kasāvā, kāyakasāvo vacīkasāvo manokasāvo"ti. 2- Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho. Tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloke bhavitvāti sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā @Footnote: 1 Ma. vimhayādīnaṃ pajahanato. 2 abhi. vi. 35/924/450.

--------------------------------------------------------------------------------------------- page222.

Tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampettha sambandho kātabbo. Nillolupagāthāvaṇṇanā niṭṭhitā. ------------- Pāpasahāyagāthāvaṇṇanā [113] Pāpaṃ sahāyanti kā uppatti? bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññādīni bahiddhā nīharante disvā "kiṃ bhaṇe idan"ti amacce pucchi. Amaccā "idāni mahārāja navadhaññādīni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī"ti āhaṃsu. Rājā kiṃ bhaṇe itthāgārabalakāyādīnaṃ vattaṃ paripuṇṇanti āha. Āma mahārāja paripuṇṇanti. Tena hi bhaṇe dānasālaṃ kāretha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassantūti. Tato naṃ aññataro diṭṭhigatiko amacco "mahārāja natthi dinnan"ti ārabbha yāva "bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī"ti vatvā nivāresi. Rājā dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Sopi tatiyampi naṃ "mahārāja dattupaññattaṃ yadidaṃ dānan"tiādīni vatvā nivāresi. So "are ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī"ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpasahāyaṃ garahanto imaṃ udānagāthamāha. Tassāyaṃ saṅkhepattho:- yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ

--------------------------------------------------------------------------------------------- page223.

Visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana parassa vaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ sahāyaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti. Pāpasahāyagāthāvaṇṇanā niṭṭhitā. ------------- Bahussutagāthāvaṇṇanā 1- [114] Bahussutanti kā uppatti? pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannātiādi sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso:- paccekabuddhe nisīdāpetvā rājā āha "ke tumhe"ti. Te āhaṃsu "mayaṃ mahārāja bahussutā nāmā"ti. Rājā "ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa nesaṃ santike vicitranayadhammadesanaṃ sossāmī"ti attamano dakkhiṇodakaṃ datvā parivisitvā bhattakiccapariyosāne saṃghattherassa santike nisīditvā "dhammakathaṃ bhante kathethā"ti āha. So "sukhito hotu mahārāja, rāgakkhayo hotū"ti vatvā uṭṭhito. Rājā "ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve tassa vicitradhammadesanaṃ sossāmī"ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi, te sabbepi "dosakkhayo hotu, mohakkhayo, gatikkhayo, bhavakkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū"ti evaṃ ekekapadaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu. Tato rājā "ime `bahussutā mayan'ti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vuttan"ti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha "rāgakkhayo @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page224.

Hotū"ti upaparikkhanto "rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī"ti ñatvā attamano ahosi "nippariyāyabahussutā ime samaṇā. Yathāpi hi purisena mahāpaṭhaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti. Api ca kho pana sakalapaṭhavī ākāsā eva niddiṭṭhā honti. Evaṃ imehi ekekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī"ti. Tato so "kudāssu nāmāhampi evaṃ bahussuto bhavissāmī"ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi. Tatthāyaṃ saṅkhepattho:- bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo 1- pariyattibahussuto ca maggaphalavijjābhiññāpaṭivedhako 2- paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tividho paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yassa maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādīsu 3- kaṅkhāṭṭhāniyesu vīneyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti. Bahussutagāthāvaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. niccalo. 2 Sī. maggaphalavijjābhiññānaṃ paṭividdhattā. 3 Ma.mū. 12/18/11, @saṃ. ni. 16/20/26.

--------------------------------------------------------------------------------------------- page225.

Vibhūsaṭṭhānagāthāvaṇṇanā 1- [115] Khiḍḍaṃ ratinti kā uppatti? bārāṇasiyaṃ kira vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalaṃ sarīraṃ disvā yaṃ na icchati, taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karontassa bhattavelā majjhanhikā sampattā. Vippakatavibhūsitova dussapaṭṭena sīsaṃ veṭhetvā bhuñjitvā divāseyyaṃ upagañchi. Punapi uṭṭhahitvā tatheva karoto sūriyo oggato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassa etadahosi "aho re ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena "sukhan"ti vuccanti. Yathāha "atthi rūpaṃ sukhaṃ sukhānupatitan"ti. 2- Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvāti alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhanasīlo apihāluko nittaṇho. Vibhūsaṭṭhānā virato saccavādīti tattha vibhūsā duvidhā agārikavibhūsā ca anagārikavibhūsā ca. Sāṭakaveṭhanamālāgandhādivibhūsā agārikavibhūsā nāma. Pattamaṇḍanādivibhūsā anagārikavibhūsā. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo. Vibhūsaṭṭhānagāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 saṃ. kha. 17/60/57-8.

--------------------------------------------------------------------------------------------- page226.

Puttadāragāthāvaṇṇanā 1- [116] Puttañca dāranti kā uppatti? bārāṇasiyaṃ kira rañño putto daharakāleyeva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasiriṃ anubhavanto ekadivasaṃ cintesi "ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kiṃ me ekabhattatthāya iminā pāpena, handa sukhamuppādemī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅguvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti. Puttadāragāthāvaṇṇanā niṭṭhitā. ------------ Saṅgagāthāvaṇṇanā [117] Saṅgo esoti kā uppatti? bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhāni nāṭakāni passati. Tividhā nāma nāṭakā pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato, tā nāṭakitthiyo "rājānaṃ ramāpessāmā"ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā "anacchariyametaṃ daharānan"ti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. So tatthapi tatheva asantuṭṭho hutvā mahallakanāṭakapāsādaṃ gato, tāpi tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page227.

Atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evampi vicaritvā katthaci asantuṭṭho cintesi "imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ. Svāhaṃ katthaci asantuṭṭho lobhaṃ vaḍḍhemi. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tassattho:- saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhamma- pariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ iva ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamevettha bhiyyoti ettha ca yvāyaṃ "yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti 1- vutto, so yamidaṃ "ko ca bhikkhave kāmānaṃ ādīnavo, idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāyā"ti evamādinā 1- nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ "appassādo dukkhamevettha bhiyyo"ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañcakāmaguṇā. Iti ñatvā matimāti evaṃ jānitvā buddhimā paṇḍito puriso sabbametaṃ pahāya eko care khaggavisāṇakappoti. Saṅgagāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. mū. 12/165-6/128-9.

--------------------------------------------------------------------------------------------- page228.

Sandālagāthāvaṇṇanā 1- [118] Sandālayitvānāti kā uppatti? bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena davaḍāho uṭṭhāsi, so aggi sukkhāni ceva haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. "yathāyaṃ davaḍāho, evameva ekādasavidho aggi sabbe satte dahanto anivattamāno gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyyan"ti. Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantare paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te "maccho jālaṃ bhetvā gato"ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi "kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyyan"ti. So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthamabhāsi. Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārī vāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhakāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti. Sandālagāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page229.

Okkhittacakkhugāthāvaṇṇanā 1- [119] Okkhittacakkhūti kā uppatti? bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanaṃ anuyutto hoti. Ayaṃ pana viseso:- so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā atīva abhinanditvā nāṭakadassanaparivattanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanatthaṃ āgataṃ aññataraṃ kuṭumbikabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegaṃ āpajjitvā puna "are ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī"ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi. Tattha okkhittacakkhūti heṭṭhākhittacakkhu, sattagīvaṭṭhikāni paṭipāṭiyā ṭhapetvā parivajjanagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evaṃ hi okkhittacakkhutā na samaṇasāruppā hoti. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanivattacārikavirato. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena ca gopitindriyo. Rakkhitamānasānoti mānasaṃ eva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvassavavirahito. Apariḍayhamānoti kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti. Okkhittacakkhugāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page230.

Pāricchattakagāthāvaṇṇanā 1- [120] Ohārayitvāti kā uppatti? bārāṇasiyaṃ kira aññopi cātumāsikabrahmadatto nāma rājā cātumāse cātumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhimamāse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkatasākhāviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato "raññā aggapupphaṃ gahitan"ti aññataropi amacco hatthikkhandhe ṭhito ekameva pupphaṃ aggahesi. Etenevupāyena sabbo balakāyo aggahesi. Pupphehi 2- anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Rājā sāyanhasamaye uyyānā nikkhamanto taṃ disvā "kiṃ kato ayaṃ rukkho, mamāgamanavelāya maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto"ti cintento tasseva avidūre apupphitarukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi "ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto, ayaṃ panañño alobhanīyattā tatheva ṭhito. Idañcāpi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena sañchanno hutvā pabbajeyyan"ti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā nikkhamitvā kāsāyavatthanivattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā viññātunti na vitthāritanti. Pāricchattakagāthāvaṇṇanā niṭṭhitā. Tatiyavaggo niṭṭhito. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Sī. pupphaṃ.

--------------------------------------------------------------------------------------------- page231.

Rasagedhagāthāvaṇṇanā 1- [121] Rasesūti kā uppatti? aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi, so tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakaṃ kīḷanto ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati. Na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā "aho mayā pāpaṃ kataṃ, yvāyaṃ rasataṇhābhibhūto sabbajanaṃ vissaritvā ekakova bhuñjiṃ, handa naṃ rasataṇhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi. Tattha rasesūti ambilamadhuratittakakaṭukaloṇakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti "idaṃ sāyissāmi idaṃ sāyissāmī"ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito. Kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇasīlo aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassānibbattāpanena anaññaposīti vuttaṃ hoti atha vā atthabhañjanakaṭṭhena kilesā "aññe"ti vuccanti, tesaṃ aposanena anaññaposī"ti ayamettha attho. Sapadānacārīti avokkammacārī, anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candopamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti. Rasagedhagāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page232.

Āvaraṇagāthāvaṇṇanā 1- [122] Pahāya pañcāvaraṇānīti kā uppatti? bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ patvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi. Tattha pañcāvaraṇānīti pañca nīvaraṇāni eva, tāni uragasutte 2- atthato vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā "āvaraṇāni cetaso"ti vuttāni. Tāni upacārena vā appanāya vā pahāya vijahitvāti attho. Upakkileseti upagamma cittaṃ vibādhente akusaladhamme, vatthopamādīsu 3- vutte abhijjhādayo vā. Byapanujjāti panuditvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito, sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti 4- vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti. Āvaraṇagāthāvaṇṇanā niṭṭhitā. ------------ Vipiṭṭhigāthāvaṇṇanā 5- [123] Vipiṭṭhikatvānāti kā uppatti? bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. Sopi jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 khu. iti. 25/1-17/335-8. @3 Ma.mū. 12/70-80/48-53. 4 Ma. taṇhaṃ rāganti. 5 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page233.

Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā vijahitvāti attho. Sukhañca dukkhanti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamādhiṃ eva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho. Ayaṃ pana yojanā:- vipiṭṭhikatvāna sukhañca dukkhañca pubbeva, paṭhamajjhānūpacāreyeva dukkhaṃ, tatiyajjhānūpacāreyeva sukhanti adhippāyo. Puna ādito vuttaṃ cakāraṃ parato netvā "somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā"ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha "paṭhamaṃ jhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī"tiādikaṃ 1- sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ 2- vuttaṃ. Yathā pubbe vāti 3- tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā evamettha 4- catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ vuttanayamevāti. Vipiṭṭhigāthāvaṇṇanā niṭṭhitā. ------------ Āraddhavīriyagāthāvaṇṇanā 5- [124] Āraddhavīriyoti kā uppatti? aññataro kira paccantarājā sahassayodhabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ "kiñcāpi ahaṃ khuddako rajjena, paññavatā pana sakkā sakalajambudīpaṃ gahetun"ti @Footnote: 1 saṃ. mahā. 19/510/188-9. 2 abhi. A. 1/229. 3 Sī. yato pubbevāti. @4 Sī. ettheva. 5 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page234.

Cintetvā sāmantarañño dūtaṃ pāhesi "sattāhabbhantare me rajjaṃ vā detu yuddhaṃ vā"ti. Tato so attano amacce sannipātāpetvā āha "mayā tumhe anāpucchāyeva sāhasaṃ kammaṃ kataṃ, amukassa rañño evaṃ pesitaṃ, kiṃ kātabban"ti. Te āhaṃsu "sakkā mahārāja so dūto nivattetun"ti. Na sakkā, gato bhavissatīti. Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ, handa mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmāti. Evaṃ etesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā "kiṃ me imehi, atthi bhaṇe mayhaṃ yodhā"ti āha. Atha "ahaṃ mahārāja yodho, ahaṃ mahārāja yodho"ti yodhasahassaṃ uṭṭhahi. Rājā "ete upaparikkhissāmī"ti mahantaṃ citakaṃ sajjāpetvā āha "mayā bhaṇe idaṃ sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, svāhaṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccattan"ti. Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu "mayaṃ mahārāja pavisissāmā"ti. Tato rājā itare pañcasate āha "tumhe dāni tātā kiṃ karissathā"ti. Te āhaṃsu "nāyaṃ mahārāja purisakāro, itthicariyā esā, api ca mahārājena paṭirañño dūto pesito, te mayaṃ tena raññā saddhiṃ yujjhitvā marissāmā"ti. Tato rājā "pariccattaṃ tumhehi mama jīvitan"ti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi. Sopi paṭirājā taṃ pavattiṃ sutvā "are so khuddakarājā mama dāsassāpi nappahotī"ti dussitvā 1- sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha "tātā tumhe na bahukā, sabbe sampiṇḍitvā asicammaṃ gahetvā sīghaṃ imassa rañño purato ujukaṃ eva gacchathā"ti. Te tathā akaṃsu. Athassa sā senā dvidhā bhinditvā antaramadāsi. @Footnote: 1 Sī., i. vatvā.

--------------------------------------------------------------------------------------------- page235.

Te taṃ rājānaṃ jīvaggāhaṃ gahetvā attano rañño "taṃ māressāmī"ti āgacchantassa adaṃsu. Paṭirājā taṃ abhayaṃ yāci. Rājā tassa abhayaṃ datvā sapathaṃ kārāpetvā attano vasena katvā tena saha aññaṃ rājānaṃ abbhuggantvā tassa rajjasīmāya ṭhatvā pesesi "rajjaṃ vā me detu yuddhaṃ vā"ti. So "ahaṃ ekayuddhampi na sahāmī"ti rajjaṃ niyyādesi. Etenupāyena sabbe rājāno gahetvā ante bārāṇasirājānampi aggahesi. So ekasatarājaparivuto sakalajambudīparajjaṃ anusāsanto cintesi "ahaṃ pubbe khuddako ahosiṃ, somhi idāni attano ñāṇasampattiyā sakalajambudīpamaṇḍalassa issaro rājā jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, yannūnāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyyan"ti. Tato bārāṇasirañño rajjaṃ datvā puttadārañca sakajanapadeyeva ṭhapetvā sabbaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi. Tattha āraddhaṃ vīriyaṃ assāti āraddhavīriyo. Tena attano mahāvīriyataṃ dasseti. Paramattho vuccati nibbānaṃ, paramatthassa patti paramatthapatti, tassā paramatthapattiyā. Etena vīriyārambhena pattabbaṃ phalaṃ dasseti. Alīnacittoti etena vīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānacaṅkamādīsu kāyassa anavasīdanaṃ dasseti. Daḷhanikkamoti etena "kāmaṃ taco ca nhāru cā"ti 1- evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto "kāyena ceva paramatthasaccaṃ sacchikarotīti 2- vuccati. Atha vā etena maggasampayuttaṃ vīriyaṃ dasseti. Tampi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti "daḷhanikkamo"ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ca @Footnote: 1 Ma.Ma. 13/184/159, aṅ. duka. 20/5/50-1, khu. mahā. 29/918/584-5. 2 sutta. A. @1/121.

--------------------------------------------------------------------------------------------- page236.

Ñāṇabalena ca upapanno. Atha vā thāmabhūtena 1- balena upapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yogapadhānabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti. Āraddhavīriyagāthāvaṇṇanā niṭṭhitā. ------------ Paṭisallānagāthāvaṇṇanā 2- [125] Paṭisallānanti kā uppatti? imissā gāthāya āvaraṇagāthāya panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ, ekamantasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca "jhānan"ti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca "jhānan"ti vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno ajahamāno anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te 3- dhamme ārabbha pavattanena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti navalokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha "dhammānaṃ niccaṃ anudhammacārī"ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena "dhammesū"ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya @Footnote: 1 i., Ma. thirabhūtena. 2 cha.Ma. ayaṃ pāṭho na dissati. 3 i., Ma. te te.

--------------------------------------------------------------------------------------------- page237.

Aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyacittaviveka- sikhāpattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā. Paṭisallānagāthāvaṇṇanā niṭṭhitā. ------------ Taṇhakkhayagāthāvaṇṇanā 1- [126] Taṇhakkhayanti kā uppatti? aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvajjitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvā paṭibaddhacitto hutvā amaccaṃ āṇāpesi "jānāhi tāva bhaṇe `ayaṃ itthī sasāmikā vā asāmikā vā'ti." so ñatvā "sasāmikā devā"ti ārocesi. Atha rājā cintesi "imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃ eva ekaṃ abhiramāpenti, so dānāhaṃ etāpi atussitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī"ti taṇhāya ādīnavaṃ "handa naṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya vā taṇhāya appavattiṃ. Appamattoti sātaccakārī sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page238.

Niyatabhāvappatto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evameva tehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena sampattaniyāmato niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato "saṅkhātadhammo"ti vuccati. Yathāha "ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā"ti. 1- Sesaṃ vuttanayamevāti. Taṇhakkhayagāthāvaṇṇanā niṭṭhitā. ------------ Sīhādigāthāvaṇṇanā 2- [127] Sīhovāti kā uppatti? aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti, so pageva paṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato "mukhaṃ dhovissāmī"ti. Tasmiṃ ca padese sīhī sīhapotakaṃ janetvā gocarāya gatā, rājapuriso taṃ disvā "sīhapotako devā"ti ārocesi. Rājā "sīho kira kassaci na bhāyatī"ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi, sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Atha yāvatatiyaṃ ākoṭāpesi. So tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā "yāvassa mātā nāgacchati, tāva gacchāmā"ti vatvā gacchanto cintesi "tadahujātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chaḍḍetvā na santaseyyaṃ na bhāyeyyan"ti. So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ asaṅgaṃyeva gacchamānaṃ disvā tasmiṃ nimittaṃ aggahesi "kudāssu nāmāhampi taṇhādiṭṭhimohajālaṃ phāletvā evaṃ asajjamāno gaccheyyan"ti. Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇiyā tīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena @Footnote: 1 khu.su. 25/1045/532, khu. cūḷa. 30/93/26 (syā). 2 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page239.

Anupalittāni disvā tasmiṃ 1- nimittaṃ aggahesi "kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evaṃ loke jāto lokena anupalitto tiṭṭheyyan"ti. So punappunaṃ "yathā sīho vāto padumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabban"ti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha sīhoti cattāro sīhā tiṇasīho paṇḍusīho kāḷasīho kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati, so idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso nāma attasinehena hoti, attasineho ca nāma taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhādivirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccadukkhādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttadiṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhissa, samādhi vipassanāyāti evaṃ dvīsu 2- dhammesu siddhesu tayo khandhā siddhāva honti. Tattha sīlakkhandhena sūro 3- hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ taṇhāvijjānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti. Sīhādigāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. tampi. 2 i., Ma. tīsu. 3 Sī. surato.

--------------------------------------------------------------------------------------------- page240.

Dāṭhabalīgāthāvaṇṇanā 1- [128] Sīho yathāti kā uppatti? aññataro kira bārāṇasirājā paccantaṃ kupitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā ujuṃ aṭavimaggaṃ gahetvā mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapurisā rañño ārocesuṃ. Rājā "sīho kira na santasatī"ti bheripaṇavādisaddaṃ kārāpesi, sīho tatheva nipajji. Dutiyampi kārāpesi, sīho tatheva nipajji. Tatiyampi kārāpesi, tadā "sīho mama paṭisattu atthī"ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvā hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. Rājā taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā paṭhaviṃ patitvā ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇi. Tattha paccekabuddhe pucchi "api bhante saddamassutthā"ti. Āma mahārājāti. Kassa saddaṃ bhanteti. Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassāti. Na bhāyittha bhanteti. Na mayaṃ mahārāja kassaci saddassa bhāyāmāti. Sakkā pana bhante mayhampi edisaṃ kātunti. Sakkā mahārāja sace pabbajissasīti. Pabbajāmi bhanteti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page241.

"kiṃ pasayha abhibhuyya cārī"ti, tato migānanti sāmivacanaṃ upayogatthe katvā "mige pasayha abhibhuyya cārī"ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti. Dāṭhabalīgāthāvaṇṇanā niṭṭhitā. ------------ Appamaññāgāthāvaṇṇanā 1- [129] Mettaṃ upekkhanti kā uppatti? aññataro kira rājā mettādijhānalābhī ahosi. So "jhānasukhantarāyo rajjan"ti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha "sabbe sattā sukhitā bhavantū"tiādinā nayena hitasukhūpanayanakāmatā mettā. "aho vata imamhā dukkhā mucceyyun"tiādinā nayena ahitadukkhā- panayanakāmatā karuṇā. "modanti vata bhonto sattā, modanti sādhu suṭṭhū"tiādinā nayena hitasukhāvippayogakāmatā muditā. "paññāyissanti sakena kammenā"ti sukhadukkhaajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ "mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle"ti. Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena, bhāvayamāno. 2- Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamāno eva "kāle āsevamāno"ti vuccati, āsevituṃ vā phāsukakāle. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 Ma. āsevamāno.

--------------------------------------------------------------------------------------------- page242.

Hi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhibhūto paṭigho vūpasammati. Tena vuttaṃ "sabbena lokena avirujjhamāno"ti. Ayamettha saṅkhepo, vitthāro pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttā. Sesaṃ vuttasadisamevāti. Appamaññāgāthāvaṇṇanā niṭṭhitā. ---------- Jīvitasaṅkhayagāthāvaṇṇanā [130] Rāgañca dosañcāti kā uppatti? rājagahaṃ kira nissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā "mārisā mārisā buddho loke uppanno"ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ sutvā attano jīvitakkhayaṃ disvā himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā silātale nisīditvā imaṃ udānagāthaṃ abhāsi. Tattha rāgadosamohā uragasutte vuttāva. Saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo. Tasmiṃ ca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti. Jīvitasaṅkhayagāthāvaṇṇanā niṭṭhitā. @Footnote: 1 abhi. A. 1/247.

--------------------------------------------------------------------------------------------- page243.

[131] Bhajantīti kā uppatti? bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati, tassa kharo ābādho uppajji, dukkhā vedanā pavattanti. Vīsatisahassitthiyo taṃ parivāretvā hatthapādasambāhanādīni karonti. Amaccā "na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā"ti cintetvā aññatarassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājā ābādhā vuṭṭhahitvā pucchi "itthannāmo ca itthannāmo ca kuhin"ti. Tato taṃ pavattiṃ sutvāva sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā "rājā vuṭṭhito"ti sutvā tattha kiñci alabhamānā paramena pārijuññena pīḷitā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā "kuhiṃ tātā tumhe gatā"ti vuttā āhaṃsu "devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā"ti. Rājā sīsaṃ cāletvā cintesi "yannūnāhaṃ tameva ābādhaṃ dassessaṃ, kiṃ punapi evaṃ kareyyuṃ, no"ti. So pubbe rogena 1- phuṭṭho viya bāḷhaṃ vedanaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvattiyaṃ sabbaṃ pubbasadisaṃ akāsi, tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā rājā "aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū"ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi. Tattha bhajantīti sarīrena allīyantā payirupāsanti. Sevantīti añjalikammādīhi kiṃ kārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya ca sevanāya ca nāññaṃ kāraṇamatthi. Attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti "ito kiñci lacchāmā"ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ:- @Footnote: 1 Sī. sābhāvikarogena.

--------------------------------------------------------------------------------------------- page244.

"upakāro ca yo mitto yo mitto sukhadukkhako atthakkhāyī ca yo mitto yo mitto anukampako"ti 1- evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attaṭṭhapaññāti attani ṭhitā etesaṃ paññā. Attānameva oloketi, na aññanti attho. "attatthapaññā"tipi pāṭho, tassa attano atthameva oloketi, na paratthanti attho. "diṭṭhatthapaññā"ti ayampi kira porāṇapāṭho, tassa 2- sampati diṭṭheyeva atthe etesaṃ paññā, na āyatinti attho. Diṭṭhadhammikatthaṃyeva oloketi, na samparāyikatthanti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā. Khaggavisāṇakappoti khaggena rukkhādayo chindanto viya sakasiṅgena pabbatādayo cuṇṇavicuṇṇaṃ kurumāno vicaratīti khaggavisāṇo. Visasadisā āṇāti visāṇā. Khaggaṃ viyāti khaggaṃ. Khaggaṃ visāṇaṃ yassa migassa soyaṃ migo khaggavisāṇo, tassa khaggavisāṇassa kappo khaggavisāṇakapPo. Khaggavisāṇasadiso paccekabuddho eko adutiyo asahāyo careyya vihareyya vatteyya yapeyya yāpeyyāti attho. [132] Visuddhasīlāti visesena suddhasīlā, catupārisuddhiyā suddhasīlā. Suvisuddhapaññāti suṭṭhu visuddhapaññā, rāgādivirahitattā parisuddhamaggaphala- paṭisambhidādipaññā. Samāhitāti saṃ suṭṭhu āhitā, santike ṭhapitacittā. Jāgariyānuyuttāti jāgaraṇaṃ jāgaro, niddātikkamoti attho. Jāgarassa bhāvo jāgariyaṃ, jāgariye anuyuttā jāgariyānuyuttā. Vipassakāti "aniccaṃ dukkhaṃ anattā"ti visesena passanasīlā, vipassanaṃ paṭṭhapetvā viharantīti attho. Dhammavisesadassīti dasakusaladhammānaṃ catusaccadhammassa navalokuttaradhammassa vā visesena passanasīlā. Maggaṅgabojjhaṅgagateti sammādiṭṭhādīhi maggaṅgehi satisambojjhaṅgādīhi bojjhaṅgehi gate sampayutte ariyadhamme. Vijaññāti visesena jaññā, jānantāti attho. @Footnote: 1 dī. pā. 11/265/163. 2 Sī., i. tattha.

--------------------------------------------------------------------------------------------- page245.

[133] Suññatāppaṇihitañcānimittanti anattānupassanāvasena suññatavimokkhañca dukkhānupassanāvasena appaṇihitavimokkhañca aniccānupassanāvasena animittavimokkhañca. Āsevayitvāti vaḍḍhetvā. Ye katasambhārā dhīrā janā jinasāsanamhi sāvakattaṃ sāvakabhāvaṃ na vajanti na pāpuṇanti, te dhīrā katasambhārā sayambhū sayameva bhūtā paccekajinā paccekabuddhā bhavanti. [134] Kiṃ bhūtā? mahantadhammā pūritamahāsambhārā bahudhammakāyā AnekadhammasabhāvasarīRā. Punapi kiṃ bhūtā? cittissarā cittagatikā jhānasampannāti Attho. Sabbadukkhoghatiṇṇā sakalasaṃsāraoghaṃ tiṇṇā atikkantā udaggacittā kodhamānādikilesavirahitattā somanassacittā santamanāti 1- attho. Paramatthadassī pañcakkhandhadvādasāyatanadvattiṃsākārasaccapaṭiccasamuppādādivasena paramatthaṃ uttamatthaṃ dassanasīlā. Acalābhītaṭṭhena sīhopamā sīhasadisāti attho. Khaggavisāṇakappā khaggavisāṇamigasiṅgasadisā gaṇasaṅgaṇikābhāvenāti attho. [135] Santindriyāti cakkhundriyādīnaṃ sakasakārammaṇe appavattanato 2- santasabhāvaindriyā. Santamanāti santacittā, nikkilesabhāvena santasabhāvacitta- saṅkappāti attho. Samādhīti suṭṭhu ekaggacittā. Paccantasattesu patippacārāti paccantajanapadesu sattesu dayākaruṇādīhi paticaraṇasīlā. Dīpā parattha idha vijjalantāti sakalalokānuggahakaraṇena paraloke ca idha loke ca vijjalantā dīpā padīpasadisāti attho. Paccekabuddhā satataṃ hitāmeti ime paccekabuddhā satataṃ sabbakālaṃ sakalalokahitāya paṭipannāti attho. [136] Pahīnasabbāvaraṇā janindāti te paccekabuddhā janānaṃ indā uttamā kāmacchandanīvaraṇādīnaṃ sabbesaṃ pañcāvaraṇānaṃ pahīnattā pahīnasabbāvaraṇā. Ghanakañcanābhāti rattasuvaṇṇajambonadasuvaṇṇapabhā sadisaābhāvantāti attho. Nissaṃsayaṃ lokasudakkhiṇeyyāti ekantena lokassa sudakkhiṇāya aggadānassa paṭiggahetuṃ arahā yuttā, nikkilesattā sundaradānapaṭiggahaṇārahāti 3- attho. @Footnote: 1 Sī. i. santuṭṭhacittāti, Ma. santuṭṭhamanāti. 2 Sī., i. @sakalārammaṇappavattanato. 3 Sī. sattānaṃ dānapaṭiggahaṇārahāti.

--------------------------------------------------------------------------------------------- page246.

Paccekabuddhā satatappitāmeti ime paccekañāṇādhigamā buddhā satataṃ niccakālaṃ appitā suhitā paripuṇṇā, sattāhaṃ nirāhārāpi nirodhasamāpattiphalasamāpattivasena paripuṇṇāti attho. [137] Patiekā 1- visuṃ sammāsambuddhato visadisā aññe asādhāraṇabuddhā paccekabuddhā. Atha vā:- "upasaggā nipātā ca paccayā ca ime tayo nekenekatthavisayā iti neruttikā bravun"ti vuttattā patisaddassa ekaupasaggattā pati padhāno hutvā sāmibhūto anekesaṃ dāyakānaṃ appamattakampi āhāraṃ paṭiggahetvā saggamokkhassa pāpuṇanato. Tathā hi annabhārassa bhattabhāgaṃ paṭiggahetvā passantasseva bhuñjitvā devatāhi sādhukāraṃ dāpetvā tadaheva taṃ duggataṃ seṭṭhiṭṭhānaṃ pāpetvā koṭisaṅkhadhanuppādanena ca, khadiraṅgārajātake mārena nimmitakhadiraṅgārakūpopariuṭṭhitapadumakaṇṇikaṃ 2- madditvā bodhisattena dinnaṃ piṇḍapātaṃ paṭiggahetvā tassa passantasseva ākāsagamanena so manussuppādanena ca, padumavatīaggamahesīputtānaṃ mahājanakarañño deviyā ārādhanena gandhamādanato ākāsena āgamma dānapaṭiggahaṇena mahājanakabodhisattassa ca deviyā ca somanassuppādanena ca, tathā abuddhuppāde chātakabhaye sakalajambudīpe uppanne bārāṇasiseṭṭhino chātakabhayaṃ paṭicca pūretvā rakkhite saṭṭhisahassakoṭṭhāgāre vīhayo khepetvā bhūmiyaṃ nikhātadhaññāni ca cāṭisahassesu pūritadhaññāni ca khepetvā sakalapāsādabhittīsu mattikāhi madditvā limpitadhaññāni ca khepetvā tadā nāḷimattamevāvasiṭṭhaṃ "idaṃ bhuñjitvā ajja marissāmā"ti cittaṃ uppādetvā sayantassa gandhamādanato eko paccekabuddho āgantvā gehadvāre aṭṭhāsi. Seṭṭhi taṃ disvā pasādaṃ uppādetvā jīvitaṃ pariccajamāno paccekabuddhassa patte okiri. Paccekabuddho vasanaṭṭhānaṃ gantvā attano ānubhāvena passantasseva seṭṭhissa pañcapaccekabuddhasatehi saha paribhuñji. @Footnote: 1 Sī. pati pāṭiyekkaṃ. 2 Sī....padumakiñjakkhaṃ.

--------------------------------------------------------------------------------------------- page247.

Tadā bhattapacitaukkhaliṃ pidahitvā ṭhapesuṃ. Niddamokkantassa seṭṭhino chātatte uppanne so vuṭṭhahitvā bhariyaṃ āha "bhatte ācāmakabhattamattaṃ 1- olokehī"ti. Susikkhitā sā "sabbaṃ dinnaṃ nanū"ti avatvā ukkhaliyā pidhānaṃ vivari. Sā ukkhali taṅkhaṇeva sumanapupphamakulasadisassa sugandhasālibhattassa pūritā ahosi. Sā ca seṭṭhi ca santuṭṭhā sayañca sakalagehavāsino ca sakalanagaravāsino ca bhuñjiṃsu. Dabbiyā gahitagahitaṭṭhānaṃ puna pūritaṃ. Sakalasaṭṭhisahassakoṭṭhāgāresu sugandhasāliyo pūresuṃ. Sakalajambudīpavāsino seṭṭhissa gehatoyeva dhaññabījāni gahetvā sukhitā jātā. Evamādīsu anekasattanikāyesu sukhotaraṇaparipālanasaggamokkhapāpanesu 2- pati sāmibhūto buddhoti paccekabuddho. Paccekabuddhānaṃ subhāsitānīti paccekabuddhehi ovādānusāsanīvasena suṭṭhu bhāsitāni kathitāni vacanāni. Caranti lokamhi sadevakamhīti devalokasahite sattaloke caranti pavattantīti attho. Sutvā tathā ye na karonti bālāti tathārūpaṃ paccekabuddhānaṃ subhāsitavacanaṃ ye bālā janā na karonti na manasi karonti, te bālā dukkhesu saṃsāradukkhesu punappunaṃ uppattivasena caranti pavattanti, dhāvantīti attho. [138] Paccekabuddhānaṃ subhāsitānīti suṭṭhu bhāsitāni caturāpāyato muccanatthāya bhāsitāni vacanāni. Kiṃ bhūtāni? avassavantaṃ paggharantaṃ khuddaṃ madhuṃ yathā madhuravacanānīti attho. Ye paṭipattiyuttā paṇḍitajanāpi paṭipattīsu vuttānusārena pavattantā tathārūpaṃ madhuravacanaṃ sutvā vacanakarā bhavanti, te paṇḍitajanā saccadasā catusaccadassino sapaññā paññāsahitā bhavantīti attho. 3- [139] Paccekabuddhehi jinehi bhāsitāti kilese jinanti jiniṃsūti jinā, tehi jinehi paccekabuddhehi vuttā bhāsitā kathitā kathā uḷārā ojavantā pākaṭā santi pavattanti. Tā, kathā sakyasīhena sakyarājavaṃsasīhena gotamena tathāgatena abhinikkhamitvā buddhabhūtena naruttamena narānaṃ uttamena @Footnote: 1 Sī. jhāmakabhattamattaṃ. 2 Sī., i....pāpuṇanesu. @3 Sī. te tathārūpaṃ madhuravacanaṃ sutvāyeva paṇḍitāva janā samathavipassanāsaṅkhātāsu @paṭipattīsu yuttā paṭipannā, te paṇḍitajanā sapaññā sundarapaññā saccadassino @bhavantīti sambandho.

--------------------------------------------------------------------------------------------- page248.

Seṭṭhena pakāsitā pākaṭīkatā desitāti sambandho. Kimatthanti āha "dhammavijānanatthan"ti. Navalokuttaradhammaṃ visesena jānāpanatthanti attho. [140] Lokānukampāya imāni tesanti lokānukampatāya lokassa anukampaṃ paṭicca imāni vacanāni imā gāthāyo tesaṃ paccekabuddhānaṃ vikubbitāni visesena kubbitāni bhāsitānīti attho. Saṃvegasaṅgamativaḍḍhanatthanti paṇḍitānaṃ saṃvegavaḍḍhanatthañca asaṅgavaḍḍhanatthaṃ ekībhāvavaḍḍhanatthañca mativaḍḍhanatthaṃ paññāvaḍḍhanatthañca sayambhusīhena anācariyakena hutvā sayameva bhūtena jātena paṭividdhena sīhena abhītena gotamena sammāsambuddhena imāni vacanāni pakāsitāni, imā gāthāyo pakāsitā vivaritā uttānīkatāti attho. Itīti parisamāpanatthe nipāto. Iti visuddhajanavilāsiniyā apadānaṭṭhakathāya paccekabuddhāpadānavaṇṇanā samattā. ----------------


             The Pali Atthakatha in Roman Book 49 page 151-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=3800&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=3800&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=147              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=197              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=197              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]