ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page249.

1. Sāriputtattherāpadānavaṇṇanā tadanantaraṃ therāpadānasaṅgahagāthāyo saṃvaṇṇetuṃ "atha therāpadānaṃ suṇāthā"ti āha. Athaapadānasaddānamattho heṭṭhā vuttova. Ettha therasaddo panāyaṃ kālathirapaññattināmadheyyajeṭṭhādīsu anekesu atthesu vattati. Tathā hi "therovassikāni 1- pūtīni cuṇṇakajātānī"tiādīsu kāle, therovassikāni cirakālaṃ ovassikānīti attho. "theropi tāva mahā"iccādīsu 2- thire thirasīloti attho. "therako ayamāyasmā mahallako"tiādīsu paññattiyaṃ, lokapaññattimattoti attho. "cundatthero phussatthero"tiādīsu nāmadheyye, evaṃ katanāmoti attho. "thero cāyaṃ kumāro mama puttesū"tiādīsu jeṭṭhe, jeṭṭho kumāroti attho. Idha panāyaṃ kāle ca thire ca vattati. Tasmā ciraṃ kālaṃ ṭhitoti thero, thiratarasīlācāramaddavādi- guṇābhiyutto 3- vā theroti vuccati. Thero ca thero cāti therā, therānaṃ apadānaṃ kāraṇaṃ therāpadānaṃ, taṃ therāpadānaṃ suṇāthāti sambandho. Himavantassa avidūre, lambako nāma pabbatotiādi āyasmato sāriputtattherassa apadānaṃ, tassāyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ:- atīte kira ito kappato satasahassakappādhike ekaasaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbattitvā nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbattitvā nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷanasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi "imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā vimokkhamaggo gavesitabbo"ti sahāyaṃ upasaṅkamitvā "samma ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī"ti vatvā tena "na sakkhissāmī"ti @Footnote: 1 dī. mahā. 10/379/252, Ma. mū. 12/112/81 (terovassikāni). @2 i., Ma. thero pitāmahā vā padīpasātantakārādīsu. 3 Ma. thirakara....

--------------------------------------------------------------------------------------------- page250.

Vutte "hotu ahameva pabbajissāmī"ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajitassa anupabbajjaṃ pabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Te sabbepi pañcābhiññā aṭṭha ca samāpattiyo nibbattesuṃ. Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā 1- ekadivasaṃ saradatāpasassa ca antevāsikānañca saṅgahaṃ kattukāmo eko adutiyo pattacīvaramādāya ākāsena gantvā "buddhabhāvaṃ me jānātū"ti tāpasassa passantasseva ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā "sabbaññubuddhoyevāyan"ti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi. Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātapasādā attano ācariyassa satthu ca nisinnākāraṃ oloketvā "ācariya mayaṃ pubbe `tumhehi mahantataro koci natthī'ti maññāma, ayaṃ pana puriso tumhehi mahantataro maññe"ti āhaṃsu. Kiṃ vadetha tātā, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulaṃ mā karitthāti. Atha te tāpasā ācariyassa vacanaṃ sutvā "yāva mahāvatāyaṃ purisuttamo"ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu. Atha te ācariyo āha "tātā satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ @Footnote: 1 Sī. tārento.

--------------------------------------------------------------------------------------------- page251.

Dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā"ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsikā pakkosāpetvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā "dve aggasāvakā bhikkhusaṃghena saddhiṃ āgacchantū"ti cintesi. Tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā bhagavantaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tato saradatāpaso antevāsike āmantesi "tātā satthu bhikkhusaṃghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā"ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ 1- saṃghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha "bhante mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ abhiruhathā"ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā "tesaṃ mahapphalaṃ hotū"ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ satthu pupphacchattaṃ dhārento aṭṭhāsi. Itare vanamūlaphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā aggasāvakaṃ nisabhattheraṃ āmantesi "tāpasānaṃ pupphāsanānumodanaṃ karohī"ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi "tvampi imesaṃ dhammaṃ desehī"ti. Sopi tepiṭkaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. @Footnote: 1 Ma. aḍḍhagāvutādibhedaṃ.

--------------------------------------------------------------------------------------------- page252.

Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā te "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāradharā saṭṭhivassikatthero viya ahesuṃ. Saradatāpaso pana "aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa sāvako bhaveyyan"ti desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjituṃ nāsakkhi. Atha satthāraṃ vanditvā tathā paṇidhānaṃ akāsi. Satthā anantarāyena samijjhanabhāvaṃ disvā "ito kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissatī"ti byākaritvā dhammakathaṃ vatvā bhikkhusaṃghaparivāro ākāsaṃ pakkhandi. Saradatāpasopi sahāyassa sirivaḍḍhassa santikaṃ gantvā "samma mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamasammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tavampi tassa dutiyasāvakaṭṭhānaṃ patthehī"ti. Sirivaḍḍho taṃ upadesaṃ sutvā 1- attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā buddhappamukhaṃ bhikkhusaṃghaṃ mahārahehi vatthehi acchādetvā dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthā tassa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti. Tato paṭṭhāya tesaṃ ubhinnampi antarā kammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi @Footnote: 1 Ma. upadese ṭhatvā.

--------------------------------------------------------------------------------------------- page253.

Paṭisandhiṃ gaṇhi. Tasmā moggallāno moggaliyā brāhmaṇiyā puttoti moggallāno. Moggaligottena jātoti vā moggallāno. Atha vā mātukumārikakāle tassā mātāpitūhi vuttaṃ "mā uggali mā uggalī"ti vacanamupādāya 1- "muggalī"ti nāmaṃ, tassā muggaliyā puttoti moggallāno. Atha vā sotāpattimaggādimaggassa lābhe ādāne paṭivijjhane alaṃ samatthoti moggallānoti. Tāni kira dve kulāni yāva sattamā kulaparivaṭṭā ābaddhasahāyāneva. Tesaṃ davinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo paṭṭhapesuṃ. Nāmaggahaṇadivase rūpasārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu. Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākaṃ gatattā yoniso ummujjantā "sabbepime oraṃ vassasatāva maccumukhaṃ pavisantī"ti saṃvegaṃ paṭilabhitvā "amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekā pabbajjā laddhuṃ vaṭṭatī"ti nicchayaṃ katvā pañcamāṇavakasatehi saddhiṃ sañjayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañjayo lābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañjayassa samayaṃ parimajjitvā tattha sāraṃ adisvā tato nibbijjitvā tattha tattha paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā na sampādenti. Aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu "amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū"ti. Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ 2- patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ @Footnote: 1 Sī., i. mā uggili mā uggilīti. 2 Sī. paramābhisambodhiṃ.

--------------------------------------------------------------------------------------------- page254.

Gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā "na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabban"ti sañjātapasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi. Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā "ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena "kiṃ vādī panāyasmato satthā"ti puṭṭho "imassa sāsanassa gambhīrataṃ dassessāmī"ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento "ye dhammā hetuppabhavā"ti 1- gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimaggaphale 2- patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā uparivisese apavattante "bhavissati ettha kāraṇan"ti sallakkhetvā theraṃ āha "mā bhante upari dhammadesanaṃ vaḍḍhayittha, ettakameva alaṃ, kahaṃ amhākaṃ satthā vasatī"ti. Veḷuvaneti. "bhante tumhe purato gacchatha, ahaṃ mayhaṃ sahāyassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī"ti pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi. Kolitaparibbājako taṃ dūrato va āgacchantaṃ disvā "mukhavaṇṇo na aññadivasesu viya addhānena amataṃ adhigataṃ bhavissatī"ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa "āvuso amatamadhigatan"ti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha "kahaṃ no satthā"ti. Veḷuvaneti. Tena hi āvuso āyāma, satthāraṃ passissāmāti. Upatisso sabbakālampi ācariyapūjako va, tasmā sañjayassa @Footnote: 1 vi. mahā. 4/61/53, khu. apa. 32/286/36. 2 sotāpattimagge (mano. pū. 1/143).

--------------------------------------------------------------------------------------------- page255.

Satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto "na sakkomi cāṭi hutvā udakasiñcanaṃ hotun"ti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā "etaṃ me sāvakayugaṃ bhavissati, aggaṃ bhaddayugan"ti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? sāvakapāramīñāṇassa mahantatāya. Tesu āyasmā mahāmoggallāno pabbajitato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ 1- suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajjāya addhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante 2- desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnaṃ aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ. Evaṃ pattasāvakapāramīñāṇo āyasmā sāriputto "kena kammena ayaṃ sampatti laddhā"ti āvajjento taṃ ñatvā pītisomanassavasena udānaṃ udānento "himavantassa avidūre"tiādimāha. Tena vuttaṃ:- [141] "himavantassa avidūre lambako nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā"ti. Tattha himavantassāti himo assa atthīti himavā, tassa himavantassa avidūre samīpe, himālayapaṭibaddhavaneti attho. Lambako nāma pabbatoti @Footnote: 1 aṅ. sattaka. 23/61/71-2. 2 Ma.Ma. 13/4/179.

--------------------------------------------------------------------------------------------- page256.

Evaṃnāmako paṃsumissakapabbato. Assamo sukato mayhanti tasmiṃ lambake pabbate mayhaṃ mamatthāya kato assamo araññavāso āsamantato samoti assamo. Natthi paviṭṭhānaṃ samo parissamo etthāti vā assamo, so itthambhūto araññavāso suṭṭhu kato, rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādivasena sundarenākārena katoti. Attho. Paṇṇasālāti usīrapabbajādīhi paṇṇehi chāditā nivasanapaṇṇasālāti attho. [142] Uttānakūlā nadikā supatitthā manoramā susuddhapulinākiṇṇā avidūre mamassamaṃ. Tattha uttānakūlāti agambhīrā nadī. Supatitthāti sundarapatitthā. Manoramāti manallīnā manāpā. Susuddhapulinākiṇṇāti suṭṭhu dhavalamuttādala 1- sadisavālukākiṇṇā gahanībhūtāti attho. Sā itthambhūtā nadikā kunnadī mamassamaṃ mayhaṃ assamassa avidūre samīpe ahosīti attho. "assaman"ti ca sattamyatthe upayogavacananti veditabbaṃ. [143] Asakkharā apabbhārā sādu appaṭigandhikā sandatī nadikā tattha sobhayantā mamassamaṃ. Tattha asakkharāti "pulinākiṇṇā"ti vuttattā asakkharā sakkharavirahitā. Apabbhārāti pabbhāravirahitā, agambhīrakūlāti attho. Sādu appaṭigandhikāti sādurasodakā duggandharahitā mayhaṃ assamapadaṃ sobhayantī nadikā khuddakanadī sandati pavattatīti attho. [144] Kumbhīlā makarā cettha susumārā ca kacchapā sandati nadikā tattha sobhayantā mamassamaṃ. Tattha kumbhīlamacchā makaramacchā ca susumārā caṇḍamacchā ca kacchapamacchā ca ettha etissaṃ nadiyaṃ kīḷantā ahesunti sambandho. Mamassamaṃ sobhayantā nadikā khuddakanadī sandati pavattatīti sambandho. @Footnote: 1 Sī.... jāla...

--------------------------------------------------------------------------------------------- page257.

[145] Pāṭhīnā pāvusā macchā balajā muñjarohitā vaggaḷā 1- papatāyantā sobhayanti mamassamaṃ. Pāṭhīnamacchā ca pāvusā macchā ca balajamacchā muñjamacchā rohitamacchā ca vaggaḷamacchā ca ete sabbe macchajātikā ito cito ca papatāyantā nadiyā saddhiṃ pavattantā mama assamapadaṃ sobhayantīti attho. [146] Ubho kūlesu nadiyā pupphino phalino dumā ubhato abhilambantā sobhayanti mamassamaṃ. Tattha ubho kūlesūti tassā nadiyā ubhosu passesu dhuvapupphino dhuvaphalino rukkhā ubhato abhilambantā nadiyā ubho tīre heṭṭhā onamantā mama assamaṃ sobhayantīti attho. [147] Ambā sālā ca tilakā pāṭalī sinduvārakā dibbagandhā sampavanti pupphitā mama assame. Tattha ambāti madhupiṇḍiambā ca sālarukkhā ca tilakarukkhā ca pāṭalirukkhā ca sinduvārakarukkhā ca ete rukkhā niccakālaṃ pupphitā pupphantā. Dibbā gandhā iva mama assame sugandhā sampavanti samantato pavāyantīti attho. [148] Campakā saḷalā nīpā nāgapunnāgaketakā dibbagandhā sampavanti pupphitā mama assame. Tattha campakarukkhā ca saḷalarukkhā ca suvaṇṇavaṭṭalasadisapupphā nīparukkhā ca nāgarukkhā ca punnāgarukkhā ca sugandhayantā ketakarukkhā ca ete sabbe rukkhā dibbā gandhāriva mama assame pupphitā phullitā sampavanti sugandhaṃ suṭṭhu pavāyantīti attho. [149] Adhimuttā asokā ca bhaginīmālā ca pupphitā aṅkolā bimbijālā ca pupphitā mama assame. @Footnote: 1 Sī. vaggulā.

--------------------------------------------------------------------------------------------- page258.

Tattha pupphitā adhimuttakarukkhā ca pupphitā asokarukkhā ca pupphitā bhaginīmālā ca pupphitā aṅkolā ca pupphitā bimbijālā ca ete rukkhā mama assame phullitā sobhayantīti sambandho. [150] Ketakā kandali 1- ceva godhukā tiṇasūlikā dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. Tattha ketakāti sugandhaketakagacchā ca. Kandalirukkhā ca godhukarukkhā ca tiṇasūlikagacchā ca ete sabbe rukkhajātikā dibbagandhaṃ pavāyamānā mama assamaṃ sakalaṃ sobhayantīti attho. [151] Kaṇikārā kaṇṇikā ca asanā ajjunā bahū dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. Ete kaṇikārādayo rukkhā mama assamaṃ sakalaṃ sobhayantā dibbagandhaṃ sampavāyantīti sambandho. [152] Punnāgā giripunnāgā koviḷārā ca pupphitā dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. Punnāgādayo rukkhā dibbagandhaṃ pavāyamānā mama assamaṃ sobhayantīti attho. [153] Uddālakā ca kuṭajā kadambā vakulā 2- bahū dibbagandhaṃ sampavantā sobhayanti mamassamaṃ. Uddālakādayo rukkhā dibbagandhaṃ vāyamānā mama assamaṃ sobhayantīti sambandho. [154] Āḷakā isimuggā ca kadalimātuluṅgiyo gandhodakena saṃvaḍḍhā phalāni dhārayanti te. Tattha ete āḷakādayo gacchā candanādisugandhagandhodakena vaḍḍhitvā suvaṇṇaphalāni dhārentā mama assamaṃ sobhayantīti attho. @Footnote: 1 Sī., i. kadalī. 2 Sī., Ma. bakulā.

--------------------------------------------------------------------------------------------- page259.

[155] Aññe pupphanti padumā aññe jāyanti kesarī aññe opupphā padumā pupphitā taḷāke tadā. Tattha aññe pupphanti padumāti mama assamassa avidūre taḷāke aññe ekacce padumā pupphanti, ekacce kesarī padumā jāyanti nibbattanti, ekacce padumā opupphā vigalitapattakesarāti attho. [156] Gabbhaṃ gaṇhanti padumā niddhāvanti muḷāliyo siṅghāṭipattamākiṇṇā sobhanti taḷāke tadā. Tattha gabbhaṃ gaṇhanti padumāti tadā tāpasena hutvā mama vasanasamaye ekacce padumā taḷākabbhantare makulapupphādayo gaṇhanti. Muḷāliyo padumamūlā niddhāvanti ito kaddamabbhantarato hatthidāṭhā viya gacchantīti attho. Pattapupphamākiṇṇā gahanībhūtā siṅghāṭiyo sobhayantīti attho. [157] Nayitā ambagandhī ca uttalī bandhujīvakā dibbagandhā sampavanti pupphitā taḷāke tadā. Tadā mama vasanasamaye taḷākassa samīpe nayitā ca gacchā ambagandhī ca gacchā uttalī nāma gacchā ca bandhujīvakā ca ete sabbe gacchā pupphitā pupphadhāritā sugandhavāhakā taḷākaṃ sobhayantīti attho. [158] Pāṭhīnā pāvusā macchā balajā muñjarohitā saṅkulā 1- maggurā 2- ceva vasanti taḷāke tadā. Tadā mama vasanasamaye nibbhītā pāṭhīnādayo macchā taḷāke vasantīti sambandho. [159] Kumbhīlā suṃsumārā 3- ca tantigāhā ca rakkhasā oguhā ajagarā ca vasanti taḷāke tadā. Tadā mama vasanasamaye mama assamasamīpe taḷāke ete kumbhīlādayo macchā nibbhītā nirupaddavā vasantīti sambandho. @Footnote: 1 cha.Ma. saṃgulā. 2 Sī., i. makaRā. 3 cha.Ma. susumāRā.

--------------------------------------------------------------------------------------------- page260.

[160] Pārevatā ravihaṃsā cakkavākā nadīcarā kokilā sukasāḷikā upajīvanti taṃ saraṃ. Tattha mama assamasamīpe saraṃ nissāya pārevatā pakkhī ca ravihaṃsā pakkhī ca nadīcarā cakkavākapakkhī ca kokilā pakkhī ca sukapakkhī ca sāḷikāpakkhī ca taṃ saraṃ upanissāya jīvantīti sambandho. [161] Kukutthakā kuḷīrakā vane pokkharasātakā dindibhā suvapotā ca upajīvanti taṃ saraṃ. Tattha kukutthakāti evaṃ nāmikā pakkhī ca. Kuḷīrakāti evaṃ nāmikā pakkhī ca. Vane pokkharasātakā pakkhī ca dindibhā pakkhī ca suvapotā pakkhī ca ete sabbe pakkhino taṃ mama assamasamīpe saraṃ nissāya jīvantīti sambandho. [162] Haṃsā koñcā mayurā ca kokilā tambacūḷakā pammakā 1- jīvaṃjīvā ca upajīvanti taṃ saraṃ. Sabbe ete haṃsādayo pakkhino taṃ saraṃ upanissāya jīvanti jīvitaṃ pālentīti attho. [163] Kosikā poṭṭhasīsā ca kurarā senakā bahū mahākāḷā ca sakuṇā upajīvanti taṃ saraṃ. Tattha kosikā ca pakkhī poṭṭhasīsā ca pakkhī kurarā ca pakkhī senakā ca pakkhī mahākāḷā ca pakkhī thale bahū pakkhino taṃ saraṃ tassa sarassa samīpe jīvanti jīvikaṃ kappentīti attho. [164] Pasadā ca varāhā ca camarā gaṇḍakā bahū rohiccā sukapotā ca upajīvanti taṃ saraṃ. Tattha pasadādayo ete migā taṃ saraṃ tasmiṃ sarasamīpe, bhummatthe upayogavacanaṃ, jīvitaṃ paripālentā viharantīti attho. @Footnote: 1 Sī. pampakā, Ma. campakā.

--------------------------------------------------------------------------------------------- page261.

[165] Sīhabyagghā ca dīpī ca acchakokataracchakā tidhā pabhinnamātaṅgā upajīvanti taṃ saraṃ ete sīhādayo catuppadā sarasamīpe upaddavarahitā jīvantīti sambandho. [166] Kinnarā vānarā ceva athopi vanakammikā cetā ca luddakā ceva upajīvanti taṃ saraṃ. Ettha ete evaṃnāmikā kinnarādayo sattā tasmiṃ sarasamīpe vasantīti attho. [167] Tindukāni piyālāni madhuke kāsumāriyo 1- dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. Tattha ete tindukādayo rukkhā dhuvaṃ hemantagimhavassānasaṅkhāte kālattaye mama assamato avidūre ṭhāne madhuraphalāni dhārentīti sambandho. [168] Kosambā saḷalā nimbā sāduphalasamāyutā dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. Tattha ete kosambādayo rukkhā sāraphalā madhuraphalā uttamaphalā samāyutā saṃ suṭṭhu āyutā samaṅgībhūtā niccaṃ phaladhārino mama assamasamīpe sobhantīti attho. [169] Harītakā āmalakā ambajambuvibhītakā kolā bhallātakā billā phalāni dhārayanti te. Te harītakādayo rukkhā mama assamasamīpe jātā niccaṃ phalāni dhārayantīti sambandho. [170] Āluvā ca kaḷambā ca biḷālītakkaḷāni ca jīvakā sutakā ceva bahukā mama assame. Ete āluvādayo mūlaphalā khuddā madhurasā mama assamasamīpe bahū santīti sambandho. @Footnote: 1 Sī., i. madhukekā sumārayo, Ma. madhukā kāsumārayo.

--------------------------------------------------------------------------------------------- page262.

[171] Assamassāvidūramhi taḷākāsuṃ 1- sunimmitā acchodakā sītajalā supatitthā manoramā. Tattha assamassāvidūramhi assamassa samīpe sunimmitā suṭṭhu ārohanaorohanakkhamaṃ katvā nimmitā acchodakā vippasannodakā sītajalā sītodakā supatitthā sundaratitthā manoramā somanassakarā taḷākā āsuṃ ahesunti attho. [172] Padumuppalasañchannā puṇḍarīkasamāyutā mandālakehi sañchannā dibbagandho pavāyati. Tattha padumehi ca uppalehi ca sañchannā paripuṇṇā puṇḍarīkehi samāyutā samaṅgībhūtā mandālakehi ca sañchannā gahanībhūtā taḷākā dibbagandhāni upavāyanti samantato vāyantīti attho. [173] Evaṃ sabbaṅgasampanne pupphite phalite vane sukate assame ramme viharāmi ahaṃ tadā. Tattha evaṃ sabbaṅgasampanneti sabbehi nadikādiavayavehi 2- sampanne paripuṇṇe pupphaphalarukkhehi gahanībhūte vane sukate ramaṇīye assame araññāvāse tadā tāpasabhūtakāle ahaṃ viharāmīti attho. Ettāvatā assamasampattiṃ dassetvā idāni attano sīlādiguṇasampattiṃ dassento:- [174] "sīlavā vattasampanno jhāyī jhānarato sadā pañcābhiññābalappatto suruci nāma tāpaso"ti āha. Tattha sīlavāti jhānasampayuttacatupārisuddhisīlasadisehi pañcahi sīlehi sampuṇṇoti attho. Vattasampannoti "ito paṭṭhāya gharāvāsaṃ pañca kāmaguṇe @Footnote: 1 Sī. taḷākāpi. 2 Sī., i. natikādiavayavehi.

--------------------------------------------------------------------------------------------- page263.

Vā na sevissāmī"ti vattasamādānena sampanno. Jhāyīti lakkhaṇūpanijjhāna- ārammaṇūpanijjhānehi jhāyī jhāyanasīlo. Jhānaratoti etesu jhānesu rato sallīno sadā sampuṇṇo. Pañcābhiññābalappattoti iddhividhadibbasotaparacittavijānana- pubbenivāsānussatidibbacakkhusaṅkhātāhi pañcahi abhiññāhi visesapaññāhi balasampanno, paripuṇṇoti attho. Nāmena suruci nāma tāpaso hutvā viharāmīti sambandho. Ettakena attano guṇasampattiṃ dassetvā parisasampattiṃ dassento:- [175] "catuvīsasahassāni sissā mayhaṃ upaṭṭhahuṃ sabbe maṃ brāhmaṇā ete jātimanto yasassino"ti- ādimāha. Tattha ete sabbe catuvīsatisahassabrāhmaṇā mayhaṃ sissā jātimanto jātisampannā yasassino parivārasampannā maṃ upaṭṭhahunti sambandho. [176] Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe padakā veyyākaraṇā sadhamme pāramiṃ gatā. Tattha lakkhaṇeti lakkhaṇasatthe. Sabbalokiyānaṃ itthipurisānaṃ "imehi lakkhaṇehi samannāgatā dukkhitā bhavanti, imehi sukhitā bhavantī"ti. Lakkhaṇaṃ jānāti. 1- Tappakāsako gantho lakkhaṇaṃ, tasmiṃ lakkhaṇe ca. Itihāseti "itiha āsa itiha āsā"ti vuttavacanapaṭidīpake ganthe. Lakkhaṇe ca itihāse ca pāramiṃ pariyosānaṃ gatāti sambandho. Rukkhapabbatādīnaṃ nāmappakāsakaganthaṃ "nighaṇḍū"ti vuccati keṭubheti kiriyākappavikappānaṃ kavīnaṃ upakārako gantho. Nighaṇḍuyā saha vattatīti sanighaṇḍu, keṭubhena saha vattatīti sakeṭubhaṃ, tasmiṃ sanighaṇḍusakeṭubhe vedattaye pāramiṃ gatāti sambandho. Padakāti nāmapadasamāsataddhitākhyātakitakādipadesu chekā. Veyyākaraṇāni candapāṇinīyakalāpādibyākaraṇe chekā. Sadhamme pāramiṃ gatāti attano dhamme brāhmaṇadhamme vedattaye pāramiṃ pariyosānaṃ gatā pattāti attho. @Footnote: 1 Sī. jānanā.

--------------------------------------------------------------------------------------------- page264.

[177] Uppātesu nimittesu lakkhaṇesu ca kovidā paṭhabyā bhūmantalikkhe mama sissā susikkhitā. Tattha ukkāpātabhūmikampādikesu uppātesu ca subhanimittāsubhanimittesu ca itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇesu ca kovidā chekā. Paṭhaviyā ca bhūmiyā ca sakalaloke ca antalikkhe ākāse cāti sabbattha mama sissā susikkhitā. [178] Appicchā nipakā ete appāhārā alolupā ākiñcaññaṃ patthayantā parivārenti maṃ sadā. Tattha appicchāti appakenāpi yāpentā. Nipakāti nepakkasaṅkhātāya paññāya samannāgatā. Appāhārāti ekāhārā ekabhattikāti attho. Alolupāti lolupataṇhāya appavattanakā. Lābhālābhenāti lābhena ca santuṭṭhā somanassā ete mama sissā sadā niccakālaṃ maṃ parivārenti upaṭṭhahantīti attho. [179] Jhāyī jhānaratā dhīrā santacittā samāhitā ākiñcaññaṃ patthayantā parivārenti maṃ sadā. Tattha jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi samannāgatā. Jhāyanasīlā vā. Jhānaratāti tesu ca jhānesu ratā allīnā. Dhīrāti dhitisampannā. Santacittāti vūpasantamanā. Samāhitāti ekaggacittā. Ākiñcaññanti nippalibodhabhāvaṃ. Patthayantāti icchantā. Itthambhūtā me sissā sadā maṃ parivārentīti sambandho. [180] Abhiññāpāramippattā pettike gocare ratā antalikkhacarā dhīrā parivārenti maṃ sadā. Tattha abhiññāpāramippattāti pañcasu abhiññāsu pāramiṃ pariyosānaṃ pattā pūritāti attho. Pettike gocare ratāti buddhānuññātāya aviññattiyā laddhe āhāre ratāti attho. Antalikkhacarāti antalikkhena

--------------------------------------------------------------------------------------------- page265.

Ākāsena gacchantā āgacchantā cāti attho. Dhīrāti thirabhūtā 1- sīhabyagghādiparissaye acchambhitasabhāvāti attho. Evaṃbhūtā mama tāpasā sadā maṃ parivārentīti attho. [181] Saṃvutā chasu dvāresu anejā rakkhitindriyā asaṃsaṭṭhā ca te dhīrā mama sissā durāsadā. Tattha cakkhādīsu chasu dvāresu rūpādīsu chasu ārammaṇesu saṃvutā pihitā paṭicchannā, rakkhitagopitadvārāti attho. Anejā nittaṇhā rakkhitindriyā gopitacakkhādiindriyā asaṃsaṭṭhā ñātīhi gahaṭṭhehi amissībhūtāti attho. Durāsadāti duṭṭhu āsadā, āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā ayoggāti attho. [182] Pallaṅkena nisajjāya ṭhānacaṅkamanena ca vītināmenti te rattiṃ mama sissā durāsadā. Tattha mama sissā pallaṅkena ūrubaddhāsanena seyyaṃ vihāya nisajjāya ca ṭhānena ca caṅkamena ca sakalaṃ rattiṃ visesena atināmenti atikkāmentīti sambandho. [183] Rajanīye na rajjanti dussanīye na dussare mohanīye na muyhanti mama sissā durāsadā. Te itthambhūtā mama sissā tāpasā rajanīye rajjitabbe vatthusmiṃ na rajjanti rajjaṃ na uppādenti. Dussanīye dussitabbe dosaṃ uppādetuṃ yutte vatthumhi na dussare dosaṃ na karonti. Mohanīye mohituṃ yutte vatthumhi na muyhanti mohaṃ na karonti. Paññāsampayuttā bhavantīti attho. [184] Iddhiṃ vīmaṃsamānā te vattanti niccakālikaṃ paṭhaviṃ te pakampenti sārambhena durāsadā. Te mama sissā "ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī"tiādikaṃ 2- iddhivikubbanaṃ niccakālikaṃ vīmaṃsamānā vattantīti sambandho. Te @Footnote: 1 Sī. vīrabhūtā. 2 khu. paṭi. 31/102/115.

--------------------------------------------------------------------------------------------- page266.

Mama sissā ākāsepi udakepi paṭhaviṃ nimminitvā iriyāpathaṃ pakampentīti attho. Sārambhena yugaggāhena kalahakaraṇena na āsādetabbāti attho. [185] Kīḷamānā ca te sissā kīḷanti jhānakīḷitaṃ jambuto phalamānenti mama sissā durāsadā. Te mama sissā kīḷamānā paṭhamajjhānādikīḷaṃ kīḷanti laḷanti ramantīti attho. Jambuto phalamānentīti himavantamhi satayojanubbedhajamburukkhato ghaṭappamāṇaṃ jambuphalaṃ iddhiyā gantvā ānentīti attho. [186] Aññe gacchanti goyānaṃ aññe pubbavidehakaṃ aññe ca uttarakuruṃ esanāya durāsadā. Tesaṃ mama sissānaṃ antare aññe ekacce goyānaṃ aparagoyānaṃ dīpaṃ gacchanti, ekacce pubbavidehakaṃ dīpaṃ gacchanti, ekacce uttarakuruṃ dīpaṃ gacchanti, te durāsadā etesu ṭhānesu esanāya gavesanāya paccayapariyesanāya gacchantīti sambandho. [187] Purato pesenti khāriṃ pacchato ca vajanti te catuvīsasahassehi chāditaṃ hoti ambaraṃ. Te mama sissā ākāsena gacchamānā khāriṃ tāpasaparikkhārabharitaṃ kājaṃ purato pesenti paṭhamaṃ abhimukhañca taṃ pesetvā sayaṃ tassa pacchato gacchantīti attho. Evaṃ gacchamānehi catuvīsasahassehi tāpasehi ambaraṃ ākāsatalaṃ chāditaṃ paṭicchannaṃ hotīti sambandho. [188] Aggipākī anaggī ca dantodukkhalikāpi ca asmena koṭṭitā keci pavattaphalabhojanā. Tattha keci ekacce mama sissā aggipākī phalāphalapaṇṇādayo pacitvā khādanti, ekacce anaggī aggīhi apacitvā āmakameva khādanti, ekacce dantikā dantehiyeva tacaṃ uppāṭetvā khādanti. Ekacce udukkhalikā udukkhalehi koṭṭetvā khādanti. Ekacce asmena koṭṭitā pāsāṇena koṭṭetvā khādanti. Ekacce sayaṃpatitaphalāhārāti sambandho.

--------------------------------------------------------------------------------------------- page267.

[189] Udakorohaṇā keci sāyaṃ pāto sucīratā toyābhisecanakarā mama sissā durāsadā. Durāsadā mama sissā keci sucīratā suddhikāmā sāyaṃ pāto ca udakorohaṇā udakapavesakāti attho. Keci toyābhisecanakarā udakena attani abhisiñcanakarāti attho. [190] Parūḷhakacchanakhalomā paṅkadantā rajassirā gandhitā sīlagandhena mama sissā durāsadā. Tattha te durāsadā mama sissā kacchesu ubhayakacchesu ca hatthapādesu ca parūḷhā sañjātā, dīghanakhalomāti attho. Khurakammarahitattā amaṇḍitā apasādhitāti adhippāyo. Paṅkadantāti iṭṭhakacuṇṇakhīrapāsāṇacuṇṇādīhi dhavalamakatattā malaggahitadantāti attho. Rajassirāti telamakkhanādirahitattā dhūlīhi makkhitasīsāti attho. Gandhitā sīlagandhenāti jhānasamādhisamāpattīhi sampayuttasīlena samaṅgībhūtattā lokiyasīlagandhena sabbattha sugandhībhūtāti attho. Mama sissā durāsadāti imehi vuttappakāraguṇehi samannāgatattā āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā mama sissāti sambandho. [191] Pātova sannipatitvā jaṭilā uggatāpanā lābhālābhaṃ pakittetvā gacchanti ambare tadā. Tattha pātova sannipatitvāti sattamyatthe topaccayo, 1- pātarāsakāleyeva mama santike rāsibhūtāti attho. Uggatāpanā pākaṭatapā patthaṭatapā jaṭilā jāṭādhārino tāpasā. Lābhālābhaṃ pakittetvā khuddake ca mahante ca lābhe pākaṭe katvā tadā tasmiṃ kāle ambare ākāsatale gacchantīti sambandho. [192] Puna tesaṃyeva guṇe pakāsento etesaṃ pakkamantānantiādimāha. Tattha ākāse vā thale vā pakkamantānaṃ gacchantānaṃ etesaṃ tāpasānaṃ vākacīrajanito mahāsaddo pavattatīti attho. Muditā honti @Footnote: 1 Ma. sattamyatthe paccattavacanaṃ.

--------------------------------------------------------------------------------------------- page268.

Devatāti evaṃ mahāsaddaṃ pavattetvā gacchantānaṃ ajinacammasaddena santuṭṭhā "sādhu sādhu ayyā"ti somanassajātā devatā muditā santuṭṭhā hontīti sambandho. [193] Disodisanti te isayo antalikkhacarā ākāsacārino dakkhiṇādisānudisaṃ pakkamanti gacchantīti sambandho. Sake balenupatthaddhāti attano sarīrabalena vā jhānabalena vā samannāgatā yadicchakaṃ yattha yattha gantukāmā, tattha tattheva gacchantīti sambandho. [194] Puna tesamevānubhāvaṃ pakāsento paṭhavīkampakā etetiādimāha. Tadā ete sabbattha icchācārā paṭhavīkampakā medanīsañcalanajātikā nabhacārino ākāsacārino. Uggatejāti uggatatejā patthaṭatejā duppasahā pasayha abhibhavitvā pavattituṃ asakkuṇeyyāti duppasahā. Sāgarova akhobhiyāti aññehi akhobhiyo anāluḷito sāgaro iva samuddo viya aññehi akhobhiyā kampetuṃ asakkuṇeyyā hontīti sambandho. [195] Ṭhānacaṅkamino kecīti tesaṃ mama sissānaṃ antare ekacce isayo ṭhāniriyāpathacaṅkamaniriyāpathasampannā ekacce isayo nesajjikā nisajjiriyāpathasampannā ekacce isayo pavattabhojanā sayaṃpatitapaṇṇāhārā evarūpehi guṇehi yuttattā durāsadāti sambandho. [196] Te sabbe thomento mettāvihārinotiādimāha. Tattha "aparimāṇesu cakkavāḷesu aparimāṇā sattā sukhī hontū"tiādinā sinehalakkhaṇāya mettāya pharitvā viharanti, attabhāvaṃ pavattentīti mettāvihārino ete mama sissāti attho. Sabbe te isayo sabbapāṇinaṃ sabbesaṃ sattānaṃ hitesī hitagavesakā. Anattukkaṃsakā attānaṃ na ukkaṃsakā amānino kassaci kañci puggalaṃ na vambhenti nīcaṃ katvā na maññantīti attho. [197] Te mama sissā sīlasamādhisamāpattiguṇayuttattā sīharājā iva achambhītā nibbhayā gajarājā iva hatthirājā viya thāmavā sarīrabalajhānabalasampannā

--------------------------------------------------------------------------------------------- page269.

Byaggharājā iva durāsadā ghaṭṭetumasakkuṇeyyā mama santike āgacchantīti sambandho. [198] Tato attano ānubhāvassa dassanalesena pakāsento vijjādharātiādimāha. Tattha mantasajjhāyādivijjādharā ca rukkhapabbatādīsu vasantā bhummadevatā ca bhūmaṭṭhathalaṭṭhā nāgā ca gandhabbadevā ca caṇḍā rakkhasā ca kumbhaṇḍā devā ca dānavā devā ca icchiticchitanimmānasamatthā garuḷā ca taṃ saraṃ upajīvantīti sambandho, tasmiṃ sare sarassa samīpe vasantīti attho. [199] Punapi tesaṃyeva attano sissatāpasānaṃ guṇe vaṇṇento te jaṭā khāribharitātiādimāha. Taṃ sabbaṃ uttānatthameva. Khāribhāranti udañcanakamaṇḍaluādikaṃ tāpasaparikkhāraṃ. [207] Punapi attano guṇe pakāsento uppāte supine cāpītiādimāha. Tattha brāhmaṇasippesu nipphattiṃ gatattā nakkhattapāṭhe ca chekattā "imassa rājakumārassa uppannanakkhattaṃ subhaṃ asubhan"ti uppātalakkhaṇe ca supine ca pavattiṃ pucchitena "idaṃ supinaṃ subhaṃ, idaṃ asubhan"ti supinanipphattikathane ca sabbesaṃ itthipurisānaṃ hatthapādalakkhaṇakathane ca suṭṭhu sikkhito sakalajambudīpe pavattamānaṃ mantapadaṃ lakkhaṇamantakoṭṭhāsaṃ sabbaṃ ahaṃ tadā mama tāpasakāle dhāremīti sambandho. [208] Attano byākaraṇaṃ buddhaguṇapubbaṅgamaṃ pakāsento anomadassītiādimāha. Tattha na omakanti anomaṃ. Maṃsacakkhudibbacakkhusamantacakkhudhammacakkhubuddhacakkhūhi sabbasattānaṃ passanaṃ dassanaṃ nāma, anomaṃ dassanaṃ yassa bhagavato so bhagavā anomadasSī. Bhāgyavantatādīhi kāraṇehi bhagavā lokassa jeṭṭhaseṭṭhattā lokajeṭṭho usabho nisabho āsabhoti tayo gavajeṭṭhakā. Tattha gavasatajeṭṭhako usabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako āsabho, narānaṃ āsabho narāsabho, paṭividdhasabbadhammo sambuddho vivekakāmo ekībhāvaṃ icchanto himavantaṃ himālayapabbataṃ upāgamīti sambandho.

--------------------------------------------------------------------------------------------- page270.

[209] Ajjhogāhetvā himavantanti himavantasamīpaṃ ogāhetvā pavisitvāti attho. Sesaṃ uttānatthameva. [210-1] Jalitaṃ jalamānaṃ indīvarapupphaṃ iva hutāsanaṃ homassa āsanaṃ ādittaṃ ābhāyutaṃ aggikkhandhaṃ iva gagane ākāse jotamānaṃ vijju iva suṭṭhu phullaṃ sālarājaṃ iva nisinnaṃ lokanāyakaṃ addasanti sambandho. [213] Devānaṃ devo devadevo, taṃ devadevaṃ disvāna tassa lakkhaṇaṃ dvattiṃsamahāpurisalakkhaṇasañjānanakāraṇaṃ. "buddho nu kho na vā buddho"ti upadhārayiṃ vicāresiṃ. Cakkhumaṃ pañcahi cakkhūhi cakkhumantaṃ jinaṃ kena kāraṇena passāmīti sambandho. [214] Caraṇuttame uttamapādatale sahassārāni cakkalakkhaṇāni dissanti, ahaṃ tassa bhagavato tāni lakkhaṇāni disvā tathāgate niṭṭhaṃ gacchiṃ sanniṭṭhānaṃ agamāsiṃ, nissandeho āsinti attho. Sesaṃ uttānatthameva. [218] Sayambhū sayameva bhūtā. Amitodaya amitānaṃ aparimāṇānaṃ guṇānaṃ udaya uṭṭhānaṭṭhāna, idaṃ padadvayaṃ ālapanameva. Imaṃ lokaṃ imaṃ sattalokaṃ saṃ suṭṭhu uddharasi saṃsārato uddharitvā nibbānathalaṃ pāpesīti attho. Te sabbe sattā tava dassanaṃ āgamma āgantvā kaṅkhāsotaṃ vicikicchāmahoghaṃ taranti atikkamantīti sambandho. [219] Bhagavantaṃ thomento tāpaso tuvaṃ satthātiādimāha. Tattha bhante sabbaññu tuvaṃ sadevakassa lokassa satthā ācariyo uttamaṭṭhena tvameva ketu ucco, sakalaloke pakāsanaṭṭhena tvameva dhajo, lokattaye uggatattā tvameva yūpo ussāpitathambhasadiso, pāṇinaṃ sabbasattānaṃ tvameva parāyano uttamagamanīyaṭṭhānaṃ 1- tvameva patiṭṭhā patiṭṭhaṭṭhānaṃ lokassa mohandhakāravidhamanato tvameva dīpo telapadīpo viya dvipaduttamo dvipadānaṃ devabrahmamanussānaṃ uttamo seṭṭhoti sambandho. @Footnote: 1 Sī. uttamapatiṭṭhānaṃ.

--------------------------------------------------------------------------------------------- page271.

[220] Puna bhagavantaṃyeva thomento sakkā samudde udakantiādimāha. Tattha caturāsītiyojanasahassagambhīre samudde udakaṃ āḷhakena pametuṃ minituṃ sakkā bhaveyya, bhante sabbaññu tava ñāṇaṃ "ettakaṃ pamāṇan"ti pametave minituṃ na tveva sakkāti attho. [221] Tulamaṇḍale tulapañjare ṭhapetvā paṭhaviṃ medaniṃ dhāretuṃ sakkā, bhante sabbaññu tava ñāṇaṃ dhāretuṃ na tu eva sakkāti sambandho. [222] Bhante sabbaññu ākāso 1- sakalantalikkhaṃ rajjuyā vā aṅgulena vā minituṃ sakkā bhaveyya, tava pana ñāṇaṃ ñāṇākāsaṃ na tu eva pametave minituṃ sakkāti attho. [223] Mahāsamudde udakanti caturāsītiyojanasahassagambhīre sāgare akhilaṃ udakañca, catunahutādhikadviyojanasatasahassabahalaṃ akhilaṃ paṭhaviñca jahe jaheyya atikkameyya samaṃ kareyya buddhassa ñāṇaṃ upādāya gahetvā tuleyya samaṃ kareyya. Upamāto upamāvasena na yujjare na yojeyyuṃ. 2- Ñāṇameva adhikanti attho. [224] Cakkhuma pañcahi cakkhūhi cakkhumanta, ālapanametaṃ. Saha devehi pavattassa lokassa, bhummatthe sāmivacanaṃ. Sadevake lokasmiṃ antare yesaṃ yattakānaṃ sattānaṃ cittaṃ pavattati. Ete tattakā sacittakā sattā tava ñāṇamhi antojālagatā ñāṇajālasmiṃ anto paviṭṭhāti sambandho, ñāṇajālena sabbasatte passasīti attho. [225] Bhante sabbaññu sabbadhammajānanaka tvaṃ yena ñāṇena catumaggasampayuttena sakalaṃ uttamaṃ bodhiṃ nibbānaṃ patto adhigato asi bhavasi, tena ñāṇena paratitthiye aññatitthiye maddasī abhibhavasīti sambandho. [226] Tena tāpasena thomitākāraṃ pakāsentā dhammasaṅgāhakā therā imā gāthā thavitvānāti āhaṃsu. Tattha imā gāthāti ettakāhi gāthāhi @Footnote: 1 Sī., i. ākāsaṃ. 2 Sī., i. na yojeyYu.

--------------------------------------------------------------------------------------------- page272.

Thavitvāna thomanaṃ katvāna nāmena suruci nāma tāpaso sesaṭṭhakathāsu 1- pana "saradamāṇavo"ti āgato. So aṭṭhakathānayato pāṭhoyeva pamāṇaṃ, atha vā sundarā ruci ajjhāsayo nibbānālayo assāti suruci. Sarati gacchati indriyadamanāya pavattatīti sarado, iti dvayampi tasseva nāmaṃ. So surucitāpaso ajinacammaṃ pattharitvāna paṭhaviyaṃ nisīdi, accāsannādayo cha nisajjadose vajjetvā sarado nisīdīti attho. [227] Tattha nisinno tāpaso tassa bhagavato ñāṇameva thomento cullāsītisahassānītiādimāha. Tattha cullāsītisahassānīti caturāsītisahassāni girirājā merupabbatarājā mahaṇṇave sāgare ajjhogāḷho adhiogāḷho paviṭṭho tāvadeva tattakāni caturāsītisahassāni accuggato atiuggato idāni pavuccatīti sambandho. [228] Tāva accuggato tathā atiuggato neru, so mahāneru āyato uccato ca vitthārato ca evaṃ mahanto nerurājā koṭisatasahassiyo saṅkhāṇubhedena cuṇṇito cuṇṇavicuṇṇaṃ kato asi. [229] Bhante sabbaññu tava ñāṇaṃ lakkhe ṭhapiyamānamhi ñāṇe sataṃ vā sahassaṃ vā satasahassaṃ vā ekekaṃ binduṃ katvā ṭhapite tadeva mahānerussa cuṇṇaṃ khayaṃ gaccheyya, tava ñāṇaṃ pametave pamāṇaṃ kātuṃ eva na sakkāti sambandho. [230] Sukhumacchikena sukhumacchiddena jālena yo sakalamahāsamudde udakaṃ parikkhipe samantato parikkhaṃ kareyya, evaṃ parikkhite ye keci pāṇā udake jātā sabbe te antojālagatā siyuṃ bhaveyyunti attho. [231] Tamupameyyaṃ dassento tatheva hītiādimāha. Tattha yathā udajā pāṇā antojālagatā honti, tatheva mahāvīra mahābodhiadhigamāya vīriyakara. Ye keci puthu anekā titthiyā micchā titthakarā diṭṭhigahaṇapakkhandā diṭṭhisaṅkhātagahaṇaṃ @Footnote: 1 mano. pū. 1/135.

--------------------------------------------------------------------------------------------- page273.

Paviṭṭhā parāmāsena sabhāvato parato āmasanalakkhaṇāya diṭṭhiyā mohitā pihitā santi. [232] Tava suddhena nikkilesena ñāṇena anāvaraṇadassinā sabbadhammānaṃ āvaraṇarahitadassanasīlena ete sabbe titthiyā antojālagatā ñāṇajālassanto pavesitā vā tathevāti sambandho. Ñāṇaṃ te nātivattareti tava ñāṇaṃ te titthiyā nātikkamantīti attho. [233] Evaṃ vuttathomanāvasāne bhagavato attano byākaraṇārabbhaṃ dassetuṃ bhagavā tamhi samayetiādimāha. Tattha yasmiṃ samaye tāpaso bhagavantaṃ thomesi, tasmiṃ thomanāya pariyosānakāle saṅkhyātikkantaparivāratāya mahāyaso anomadassī bhagavā kilesamārādīnaṃ jitattā jino. Samādhimhā appitasamādhito vuṭṭhahitvā sakalajambudīpaṃ dibbacakkhunā olokesīti sambandho. [234-5] Tassa anomadassissa bhagavato munino monasaṅkhātena ñāṇena samannāgatassa nisabho nāma sāvako santacittehi vūpasantakilesamānasehi tādīhi iṭṭhāniṭṭhesu akampiyasabhāvattā tādibhi khīṇāsavehi suddhehi parisuddhakāyakammādiyuttehi chaḷabhiññehi tādīhi aṭṭhahi lokadhammehi akampanasabhāvehi satasahassehi parivuto buddhassa cittaṃ aññāya jānitvā lokanāyakaṃ upesi, tāvadeva samīpaṃ agamāsīti sambandho. [236] Te tathā āgatā samānā tattha bhagavato samīpe. Antalikkhe ākāse ṭhitā bhagavantaṃ padakkhiṇaṃ akaṃsu. Te sabbe pañjalikā namassamānā ākāsato buddhassa santike otaruṃ orohiṃsūti sambandho. [237] Puna byākaraṇadānassa pubbabhāgakāraṇaṃ pakāsento sitaṃ pātukarītiādimāha. Taṃ sabbaṃ uttānatthameva. [241] Yo maṃ pupphenāti yo tāpaso mayi cittaṃ pasādetvā anekapupphena maṃ pūjesi, ñāṇañca me anu punappunaṃ thavi thomesi, tamahanti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi, mama bhāsato bhāsantassa vacanaṃ suṇotha savanavisayaṃ karotha manasi karotha.

--------------------------------------------------------------------------------------------- page274.

[250] Pacchime bhavasampatteti byākaraṇaṃ dadamāno bhagavā āha. Tattha pacchime pariyosānabhūte bhave sampatte sati. Manussattaṃ manussajātiṃ gamissati, manussaloke uppajjissatīti attho. Rūpasāradhanasāravayasārakulasārabhogasāra 1- puññasārādīhi sārehi sāravantatāya sārī nāma brāhmaṇī kucchinā dhārayissati. [253] Byākaraṇamūlamārabhi aparimeyye ito kappeti. Ettha dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramī pūritā, tathāpi gāthābandhasukhatthaṃ antarakappāni upādāya evaṃ vuttanti daṭṭhabbaṃ. [254] "sāriputtoti nāmena, hessati aggasāvako"ti byākaraṇamadāsi, byākaraṇaṃ datvā taṃ thomento so bhagavā ayaṃ bhāgīrathītiādimāha. Gaṅgā yamunā sarabhū mahī aciravatīti imāsaṃ pañcannaṃ gaṅgānaṃ antare ayaṃ bhāgīrathī nāma paṭhamamahāgaṅgā himavantā pabhāvitā himavantato āgatā anotattadahato pabhavā 2- mahodadhiṃ mahāudakakkhandhaṃ appayanti pāpuṇanti mahāsamuddaṃ mahāsāgaraṃ appeti upagacchati yathā, tathā eva ayaṃ sāriputto sake tīsu visārado attano kule pavattamānesu tīsu vedesu visārado apakkhalitañāṇo patthaṭañāṇo. Paññāya pāramiṃ gantvā attano sāvakañāṇassa pariyosānaṃ gantvā, pāṇine sabbasatte tappayissati santappessati suhitabhāvaṃ karissatīti attho. [257] Himavantamupādāyāti himālayapabbataṃ ādiṃ katvā mahodadhiṃ mahāsamuddaṃ udakabhāraṃ 3- sāgaraṃ pariyosānaṃ katvā etthantare etesaṃ dvinnaṃ pabbatasāgarānaṃ majjhe yaṃ pulinaṃ yattakā vālukarāsi atthi, gaṇanāto gaṇanavasena asaṅkhiyaṃ saṅkhyātikkantaṃ. [258] Tampi sakkā asesenāti taṃ pulinampi nisesena saṅkhātuṃ sakkā sakkuṇeyya bhaveyya, sā gaṇanā yathā hotīti sambandho. Tathā sāriputtassa paññāya anto pariyosānaṃ na tveva bhavissatīti attho. @Footnote: 1 Sī...kesasāra... 2 Sī. pabhūtā. 3 Ma. udakadhāraṃ.

--------------------------------------------------------------------------------------------- page275.

[259] Lakkhe .pe. Bhavissatīti lakkhe ñāṇalakkhe ñāṇassa ekasmiṃ kāle 1- ṭhapiyamānamhi ṭhapite sati gaṅgāya vālukā khīye parikkhayaṃ gaccheyyāti attho. [260] Mahāsamuddeti caturāsītiyojanasahassagambhīre catumahāsāgare ūmiyo gāvutādibhedā taraṅgarāsayo gaṇanāto asaṅkhiyā saṅkhyāvirahitā yathā honti, tatheva sāriputtassa paññāya anto pariyosānaṃ na hessati na bhavissatīti sambandho. [261] So evaṃ paññā sāriputto gotamagottattā gotamaṃ sakyakule jeṭṭhakaṃ sakyapuṅgavaṃ sambuddhaṃ ārādhayitvā vattapaṭipattisīlācārādīhi cittārādhanaṃ katvā paññāya sāvakañāṇassa pāramiṃ pariyosānaṃ gantvā tassa bhagavato aggasāvako hessatīti sambandho. [262] So evaṃ aggasāvakaṭṭhānaṃ patto sakyaputtena bhagavatā iṭṭhāniṭṭhesu akampiyasabhāvena pavattitaṃ pākaṭaṃ kataṃ dhammacakkaṃ saddhammaṃ anuvattessati avinassamānaṃ dhāressati. Dhammavuṭṭhiyo dhammadesanāsaṅkhātā vuṭṭhiyo vassento desento pakāsento vivaranto vibhajanto uttānīkaronto pavattissatīti attho. [263] Gotamo sakyapuṅgavo bhagavā etaṃ sabbaṃ abhiññāya visesena ñāṇena jānitvā bhikkhusaṃghe ariyapuggalamajjhe nisīditvā aggaṭṭhāne sakalapaññādiguṇagaṇābhirame uccaṭṭhāne ṭhapessatīti sambandho. [264] Evaṃ so laddhabyākaraṇo somanassappatto pītisomanassavasena udānaṃ udānento aho me sukataṃ kammantiādimāha. Tattha ahoti vimhayatthe nipāto. Anomadassissa bhagavato satthuno garuno sukataṃ suṭṭhu kataṃ saddahitvā kataṃ kammaṃ puññakoṭṭhāsaṃ aho vimhayaṃ acinteyyānubhāvanti attho. Yassa bhagavato @Footnote: 1 Sī., i. bhāge.

--------------------------------------------------------------------------------------------- page276.

Ahaṃ kāraṃ puññasambhāraṃ katvā sabbattha sakalaguṇagaṇe pāramiṃ pariyosānaṃ gato paramaṃ koṭiṃ sampatto, so bhagavā aho vimhayoti sambandho. [265] Aparimeyyeti saṅkhyātikkantakālasmiṃ kataṃ kusalakammaṃ me mayhaṃ idha imasmiṃ pacchimattabhāve phalaṃ vipākaṃ dassesi. Sumutto suṭṭhu vimutto chekena dhanuggahena khitto saravego iva ahaṃ tena puññaphalena kilese jhāpayiṃ jhāpesinti attho. [266] Attano eva vīriyaṃ 1- pakāsento asaṅkhatantiādimāha. Tattha asaṅkhatanti na saṅkhataṃ, paccayehi samāgamma na katanti attho. Taṃ asaṅkhataṃ nibbānaṃ kilesakālussiyābhāvena acalaṃ katasambhārānaṃ patiṭṭhaṭṭhena padaṃ gavesanto pariyesanto sabbe titthiye sakale titthakare diṭṭhuppādake puggale vicinaṃ upaparikkhanto esāhaṃ eso ahaṃ bhave kāmabhavādike bhave saṃsariṃ paribbhaminti sambandho. [267-8] Attano adhippāyaṃ pakāsento yathāpi byādhito posotiādimāha. Tattha byādhito byādhinā pīḷito poso puriso osadhaṃ pariyeseyya yathā, tathā ahaṃ asaṅkhataṃ amataṃ padaṃ nibbānaṃ gavesanto abbokiṇṇaṃ 2- avicchinnaṃ nirantaraṃ pañcasataṃ jātipañcasatesu attabhāvesu isipabbajjaṃ pabbajinti sambandho. [271] Kutitthe sañcariṃ ahanti lāmake titthe gamanamagge ahaṃ sañcariṃ. [272] Sāratthiko poso sāragavesī puriso. Kadaliṃ chetvāna phālayeti kadalikkhandhaṃ chetvā dvedhā phāleyya. Na tattha sāraṃ vindeyyāti phāletvā ca pana tattha kadalikkhandhe sāraṃ na vindeyya na labheyya, so puriso sārena rittako tucchoti sambandho. [273] Yathā kadalikkhandho sārena ritto tuccho, tatheva tathā eva loke titthiyā nānādiṭṭhigatikā bahujjanā asaṅkhatena nibbānena rittā tucchāti sambandho. Seti nipātamattaṃ. @Footnote: 1 Sī. kiriyaṃ. 2 Sī. abbocchinnaṃ.

--------------------------------------------------------------------------------------------- page277.

[274] Pacchimabhave pariyosānajātiyaṃ brahmabandhu brāhmaṇakule jāto ahaṃ ahosinti attho. Mahābhogaṃ chaḍḍetvānāti 1- mahantaṃ bhogakkhandhaṃ kheḷapiṇḍaṃ iva chaḍḍetvā anagāriyaṃ kasivāṇijjādikammavirahitaṃ tāpasapabbajjaṃ pabbajiṃ paṭipajjinti attho. Paṭhamabhāṇavāravaṇṇanā samattā. [275-7] Ajjhāyako .pe. Muniṃ mone samāhitanti monaṃ vuccati ñāṇaṃ, tena monena samannāgato muni, tasmiṃ mone sammā āhitaṃ ṭhapitaṃ samāhitaṃ cittanti attho. Āgusaṅkhātaṃ pāpaṃ na karotīti nāgo, assajitthero, taṃ mahānāgaṃ suṭṭhu phullaṃ vikasitapadumaṃ yathā virocamānanti attho. [278-81] Disvā me .pe. Pucchituṃ amataṃ padanti uttānatthameva. [282] Vīthintareti vīthiantare anuppattaṃ sampattaṃ upagataṃ taṃ theraṃ upagantvāna samīpaṃ gantvā ahaṃ pucchinti sambandho. [284] Kīdisante mahāvīrāti sakaladhitipurisasāsane arahantānamantare paṭhamaṃ dhammacakkappavattane arahattappattamahāvīra, anujātaparivārabahulatāya mahāyasa te tava buddhassa kīdisaṃ sāsanaṃ dhammaṃ dhammadesanāsaṅkhātaṃ sāsananti sambandho. Bho bhadramukha me mayhaṃ sādhu bhaddakaṃ sāsanaṃ kathayassu kathehīti attho. [285] Tato kathitākāraṃ dassento so me puṭṭhotiādimāha. Tattha soti assajitthero, me mayā puṭṭho "sāsanaṃ kīdisan"ti kathito sabbaṃ kathaṃ kathesi. Sabbaṃ sāsanaṃ atthagambhīratāya gambhīraṃ desanādhammapaṭivedhagambhīratāya gambhīraṃ paramatthasaccavibhāvitādivasena nipuṇaṃ padaṃ nibbānaṃ taṇhāsallassa hantāraṃ vināsakaraṃ sabbassa saṃsāradukkhassa apanudanaṃ khepanakaraṃ dhammanti sambandho. [286] Tena kathitākāraṃ dassento ye dhammātiādimāha. Hetuppabhavā hetuto kāraṇato uppannā jātā bhūtā sañjātā nibbattā abhinibbattā @Footnote: 1 pāḷi. chaḍḍayitvānāti.

--------------------------------------------------------------------------------------------- page278.

Ye dhammā ye sappaccayā sabhāvadhammā 1- santi saṃvijjanti upalabhantīti sambandho. Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho. [287] Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento sohantiādimāha. Taṃ uttānameva. [289] Eseva dhammo yadi tāvadevāti sacepi ito uttariṃ natthi, ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho. Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ. [290] Yvāhaṃ dhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho. So me attho anuppattoti so pariyesitabbo attho mayā anuppatto sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho. [291] Ahaṃ assajinā therena tosito katasomanasso acalaṃ niccalaṃ nibbānapadaṃ patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto assamapadaṃ agamāsinti attho. [292] Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto idaṃ upari vuccamānavacanaṃ abravi kathesīti attho. [293] Bho sahāya pasannamukhanettosi pasannehi sobhanehi daddallamānehi mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto @Footnote: 1 Sī., i. sappaccayā saṅkhāradhammā.

--------------------------------------------------------------------------------------------- page279.

Tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato adhigacchīti pucchāmīti attho. [294] Subhānurūpo āyāsīti subhassa pasannavaṇṇassa anurūpo hutvā āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā brāhmaṇa dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi. [295] Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva. [299] Apariyositasaṅkappoti "anāgate ekassa buddhassa aggasāvako bhaveyyana"ti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama lokajeṭṭha tava dassanaṃ āgamma patvā mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa pāpuṇanena paripuṇṇoti adhippāyo. [300] Paṭhaviyaṃ patiṭṭhāyāti paṭhaviyaṃ nibbattā samaye hemantakāle pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ sabbe devamanusse tosenti somanassayutte karonti yathā. [301] Tathevāhaṃ mahāvīrāti mahāvīriyavanta sakyakulapasutamahāparivāra te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho. [302] Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ. Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti, aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena

--------------------------------------------------------------------------------------------- page280.

Vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ pāpemīti attho. [303] "yāvatā buddhakhettamhī"tiādīsu cakkhuma pañcahi cakkhūhi cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati, tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva. [308] Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū uttamatthaṃ nibbānaṃ āsiṃsakā 1- gavesakā taṃ paññavantaṃ parivārenti sadā sabbakālaṃ sevanti bhajanti payirupāsantīti attho. [310] Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāya vaḍḍhanāya ratā allīnā. [314] Uḷurājāva tārakarājā iva ca sobhasi. [315] Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā vaḍḍhitā cāti dharaṇīruhā rukkhā. Paṭhaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuḍḍhiṃ viruḷhiṃ āpajjanti. Vepullataṃ vipullabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā kamena phalaṃ dassayanti phaladhārino honti. [317-9] Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha sindhuvādi 2- nāma gaṅgā ca, sarassatī nāma gaṅgā ca, nandiyagaṅgā ca candabhāgāgaṅgā ca, gaṅgā nāma gaṅgā ca, yamunā nāma gaṅgā ca, sarabhū nāma gaṅgā ca, mahī nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ @Footnote: 1 cha.Ma. āsīsakā. 2 Sī. sindhuvāra.

--------------------------------------------------------------------------------------------- page281.

Sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva ime catubbaṇṇā khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti jhāyare pākaṭā bhaveyyuṃ. [320-4] Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo ākāsadhātuyā ākāsagabbhe gacchaṃ gacchanto sabbe tārakasamūhe ābhāya maddamāno loke atirocati daddallati yathā. Tatheva tathā eva tvaṃ .pe.. [325-7] Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū saṅkhātikkantā toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā, tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati sañjāyati. Kesarīti padumaṃ. [329-30] Rammake māseti kattikamāse "komudiyā cātumāsiniyā"ti vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti tatheva tvaṃ sakyaputta pupphito vikasito asi. Pupphito te vimuttiyāti te tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito. Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ nātivattanti nātikkamantīti attho. [333-4] Yathāpi selo himavāti himavā nāma selamayapabbato. Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ

--------------------------------------------------------------------------------------------- page282.

Sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ mahāvīra sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā, tatheva tvaṃ mahāvīra sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ sambandhanayā suviññeyyāva. [342] Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā, anusayoti thāmagatakileso. "ayaṃ rāgacarito ayaṃ dosacarito ayaṃ mohacarito"tiādinā āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe viditvānāti "mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho ayaṃ puggalo abhabbo"ti viditvā paccakkhaṃ katvā bhante sabbaññu tvaṃ cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ ekaninnādaṃ karosi. [343-4] Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamāno dveḷhakajāto vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho tvaṃ muni ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho. [345] Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitāhonti, tathā vasudhā paṭhavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā

--------------------------------------------------------------------------------------------- page283.

Ṭhitehi pūritā bhaveyya. Te sabbeva paṭhaviṃ pūretvā ṭhitā manussā pañjalikā sirasi añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ. [346] Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ. Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena guṇamahantataṃ dīpeti. [347] Sakena thāmena attano balena heṭṭhā upamāupameyyavasena jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe devamanussā kappakoṭīpi 1- kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho. [348] Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha. Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho. [350] Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ. Vattemi pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ buddhasāsanaṃ pālemīti attho. [352-3] Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha. Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito abhibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno giriṃ uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena bhavasaṃsāruppattibhārena bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho. @Footnote: 1 Sī. kappakoṭiṃ.

--------------------------------------------------------------------------------------------- page284.

[354] Oropito ca me bhāroti idāni pabbajitakālato paṭṭhāya so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho. [355] Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha. Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo natthīti dīpeti. Tenāha "ahaṃ aggomhi paññāya, sadiso me na vijjatī"ti. [356] Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ suviññeyyameva. [360] Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato vimuccanato "vimokkhan"ti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī sīghaṃ pāpuṇātīti attho. [362] Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ pakāsento uddhatavisovātiādimāha. 1- Tattha uddhataviso uppāṭitaghoraviso sappo iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova chaḍḍitagottamadādimānadappova gaṇaṃ saṃghassa santikaṃ garugāravena ādarabahumānena upemi upagacchāmi. [363] Idāni attano paññāya mahattataṃ pakāsento yadi rūpinītiādimāha. Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama paññā vasupatīnaṃ paṭhavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo. Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho. @Footnote: 1 pāḷi. uddhaṭadāḍhova.

--------------------------------------------------------------------------------------------- page285.

[364] Pavattitaṃ dhammacakkanti ettha cakkasaddo panāyaṃ "catucakkayānan"tiādīsu vāhane vattati. "pavattite ca pana bhagavatā dhammacakke"tiādīsu 1- desanāyaṃ. "cakkaṃ vattaya sabbapāṇinan"tiādīsu 2- dānamayapuññakiriyāyaṃ. "cakkaṃ vatteti ahorattan"tiādīsu iriyāpathe. "icchāhatassa posassa, cakkaṃ bhamati matthake"tiādīsu 3- khuracakke. "rājā cakkavattī cakkānubhāvena vattanako"tiādīsu 4- ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya phalanti sambandho. [365] Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho. [366] Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo. Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho. [367] Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva. @Footnote: 1 vi. mahā. 4/17/15, saṃ. mahā. 19/1081/369. 2 khu. jā. 27/149/181. @3 khu. jā. 27/103/137. 4 dī.Sī. 9/258/88, khu. iti. 25/22/246.

--------------------------------------------------------------------------------------------- page286.

[368-9] Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi. [370] Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha. Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi sīsuparibhāge karomīti sambandho. [371] Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha. Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama pubbe katakammaṃ saritvāna ñatvā bhikkhusaṃghamajjhe nisinno aggaṭṭhāne aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho. Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge 1- vuttoyeva. Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti attho. Itthaṃ sudanti ettha itthanti nidassanatthe nipāto. Iminā pakārenāti attho. Tena sakalasāriputtāpadānaṃ nidasseti sudanti padapūraṇe nipāto. Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātunāmavasena katanāmadheyyo thero. Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi. Iti-saddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho. Sāriputtattherāpadānavaṇṇanā niṭṭhitā. 2- @Footnote: 1 khu. paṭi. 31/28/92, abhi. vi. 35/718/359. 2 cha.Ma. samattā, evamuparipi.


             The Pali Atthakatha in Roman Book 49 page 249-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=6204&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=6204&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=438              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]