ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                  2. Mahāmoggallānattherāpadānavaṇṇanā
     anomadassī bhagavātyādikaṃ āyasmato moggallānattherassa apādānaṃ.
Ayañca thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto anomadassissa bhagavato kāletiādi sāriputtattherassa
dhammasenāpatino vatthumhi vuttameva. Thero hi pabbajitadivasato paṭṭhāya sattame
divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe
okkamante satthārā "moggallāna mā tuccho tava vāyāmo"tiādinā 1- saṃvejito
thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva
vipassanāpaṭipāṭiyā uparimaggattayaṃ adhigantvā aggaphalakkhaṇe sāvakañāṇassa matthakaṃ
pāpuṇi.
     [375] Evaṃ dutiyasāvakabhāvaṃ patvā āyasmā mahāmoggallānatthero
attano pubbakammaṃ saritvā somanassavasena pubbacariyaṃ apadānaṃ pakāsento
anomadassī bhagavātiādimāha. Tattha na omaṃ alāmakaṃ dassanaṃ passanaṃ assāti
anomadasSī. Tassa hi dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitasarīrattā sakalaṃ divasaṃ
sakalaṃ māsaṃ sakalaṃ saṃvaccharaṃ saṃvaccharasatasahassampi passantānaṃ devamanussānaṃ
atittikaraṃ dassananti, anomaṃ alāmakaṃ nibbānaṃ dassanasīloti vā "anomadassī"ti
laddhanāmo bhāgyavantatādīhi kāraṇehi bhagavā. Lokajeṭṭhoti sakalasattalokassa
jeṭṭho padhāno. Āsabhasadisattā āsabho, narānaṃ āsabho narāsabho. So
lokajeṭṭho narāsabho anomadassī bhagavā devasaṅghapurakkhato devasamūhehi parivārito.
Himavantamhi vihāsīti sambandho.
     [376] Yadā dutiyasāvakabhāvāya dutiyavāre patthanaṃ akāsi, tadā nāmena
varuṇo nāma ahaṃ nāgarājā hutvā nibbatto ahosinti attho. Tena vuttaṃ
"varuṇo nāma nāmena, nāgarājā ahaṃ tadā"ti. Kāmarūpīti yadicchitakāmanimmānasīlo.
Vikubbāmīti vividhaṃ iddhivikubbanaṃ karomi. Mahodadhinivāsahanti mañjerikā nāgā,
@Footnote: 1 aṅ. sattaka. 23/8/70.
Bhūmigatā nāgā, pabbataṭṭhā nāgā, gaṅgāvaheyyā nāgā, sāmuddikā nāgāti
imesaṃ nāgānaṃ antare sāmuddikanāgo ahaṃ mahodadhimhi samudde nivāsiṃ, vāsaṃ
kappesinti attho.
     [377] Saṅgaṇiyaṃ gaṇaṃ hitvāti niccaparivārabhūtaṃ sakaparivāraṃ nāgasamūhaṃ
hitvā vinā hutvā. Tūriyaṃ paṭṭhapesahanti ahaṃ tūriyaṃ paṭṭhapesiṃ, vajjāpesinti
attho. Sambuddhaṃ parivāretvāti anomadassisambuddhaṃ samantato sevamānā accharā
nāgamāṇavikā vādesuṃ dibbavādehi gītā vākyādīhi vādesuṃ  laddhānurūpato
vajjesuṃ tadāti attho.
     [378] Vajjamānesu tūresūti 1- manussanāgatūriyesu pañcaṅgikesu vajjamānesu.
Devā tūrāni 2- vajjayunti cātumahārājikā devā dibbatūriyāni vajjiṃsu vādesunti
attho. Ubhinnaṃ saddaṃ sutvānāti ubhinnaṃ devamanussānaṃ bherisaddaṃ sutvā.
Tilokagarusamānopi buddho sampabujjhatha jānāti suṇātīti attho.
     [379] Nimantetvāna sambuddhanti sasāvakasaṃghaṃ sambuddhaṃ svātanāya
nimantetvā parivāretvā. Sakabhavananti attano nāgabhavanaṃ upāgamiṃ. Gantvā ca
āsanaṃ paññāpetvānāti rattiṭṭhānadivāṭṭhānakuṭimaṇḍapasayananisīdanaṭṭhānāni
paññāpetvā sajjetvāti attho. Kālamārocayiṃ ahanti evaṃ katapubbavidhāno
ahaṃ "kālo bhante niṭṭhitaṃ bhattan"ti kālaṃ ārocayiṃ viññāpesiṃ.
     [380] Khīṇāsavasahassehīti tadā so bhagavā arahantasahassehi parivuto
lokanāyako sabbā disā obhāsento me bhavanaṃ upāgami sampattoti attho.
     [381] Attano bhavanaṃ paviṭṭhaṃ bhagavantaṃ bhojanākāraṃ 3- dassento
upaviṭṭhaṃ mahāvīrantiādimāha. Taṃ suviññeyyameva.
     [386] Okkākakulasambhavoti okkākarañño paramparāgatarājakule
uppanno sakalajambudīpe pākaṭarājakule uppanno vā gottena gottavasena
gotamo nāma satthā manussaloke bhavissati.
@Footnote: 1 pāḷi. vijjamānesu tūriyesu.  2 pāḷi. devatūriyāni.  3 Sī., i. bhojāpanākāraṃ.
     [388] So pacchā pabbajitvānāti so nāgarājā pacchā pacchimabhave
kusalamūlena puññasambhārena codito uyyojito sāsane pabbajitvā gotamassa
bhagavato dutiyo aggasāvako hessatīti byākaraṇamakāsi.
     [389] Āraddhavīriyoti ṭhānanisajjādīsu iriyāpathesu vīriyavā. Pahitattoti
nibbāne pesitacitto. Iddhiyā pāramiṃ gatoti "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti 1- adhiṭṭhāniddhivikubbaniddhi-
kammavipākajiddhiādīsu pāramiṃ pariyosānaṃ gato patto. Sabbāsaveti ā samantato
savanato pavattanato "āsavā"ti laddhanāme kāmabhavadiṭṭhiavijjādhamme sabbe
pariññāya samantato aññāya jānitvā pajahitvā anāsavo nikkileso.
Nibbāyissatīti kilesakhandhaparinibbānena nibbāyissatīti sambandho.
     [390] Evaṃ thero attano puññavasena laddhabyākaraṇaṃ vatvā puna
pāpacariyaṃ pakāsento pāpamittopanissāyātiādimāha. Tattha pāpamitte pāpake
lāmake mitte upanissāya nissaye katvā tehi saṃsaggo hutvāti attho.
     Tatrāyamanupubbīkathā:- ekasmiṃ samaye titthiyā sannipatitvā mantesuṃ
"jānāthāvuso kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā
nibbatto"ti. "na jānāma, tumhe pana na jānāthā"ti. Āma jānāma:-
moggallānaṃ nāma ekaṃ bhikkhuṃ nissāya uppanno. So hi devalokaṃ gantvā
devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi "idaṃ nāma katvā
evarūpaṃ sampattiṃ labhantī"ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā
manussānaṃ kathesi "idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī"ti. Manussā
tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti. Sace taṃ māretuṃ sakkhissāma,
so lābhasakkāro amhākaṃ nibbattissati, attheso upāyoti sabbe ekacchandā
hutvā "yaṃ kiñci katvā taṃ māressāmā"ti attano upaṭṭhāke samādapetvā
kahāpaṇasahassaṃ labhitvā purisaghātake core pakkosāpetvā "mahāmoggallānatthero
@Footnote: 1 aṅ. ekaka. 20/190/23.
Nāma samaṇassa gotamassa sāvako kāḷasilāyaṃ vasati, tumhe tattha gantvā taṃ
mārethā"ti tesaṃ taṃ sahassaṃ adaṃsu. Corā dhanalābhena 1- sampaṭicchitvā "theraṃ
māressāmā"ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ
ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Corā taṃ divasaṃ theraṃ adisvā
punekadivasaṃ tassa vasanaṭṭhānaṃ parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā
ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu.
Pacchimamāse pana sampatte thero attano katakammassa ākaḍḍhanabhāvaṃ ñatvā na
apagacchi. Corā taṃ paharantā taṇḍulakamattāni aṭṭhīni karontā bhindiṃsu. Atha naṃ
"mato"ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.
     Thero "satthāraṃ passitvā vanditvāva parinibbāyissāmī"ti attabhāvaṃ
jhānaveṭhanena veṭhetvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā
"bhante parinibbāyissāmī"ti āha. "parinibbāyissasi moggallānā"ti. Āma
bhanteti. "kattha gantvā parinibbāyissasīti. Kāḷasilāpadesaṃ bhanteti. Tena hi
moggallāna mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa na dāni
dassanaṃ atthīti. So "evaṃ karissāmi bhante"ti satthāraṃ vanditvā ākāsaṃ
uppatitvā sāriputtatthero viya parinibbānadivase nānappakārā iddhiyo katvā
dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāpadesaṃ gantvā parinibbāyi. "theraṃ
kira corā māresun"ti ayaṃ kathā sakalajambudīpe patthari.
     Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesu coresu
surāpāne suraṃ pivantesu 2- maddesu eko ekassa piṭṭhiṃ paharitvā
pātesi. So taṃ santajjento "ambho dubbinīta tvaṃ kasmā me piṭṭhiṃ
paharitvā pātesi, kiṃ pana are duṭṭhacora 3- tayā mahāmoggallānatthero paṭhamaṃ
pahato"ti āha. Kiṃ pana tvaṃ mayā paṭhamaṃ pahatabhāvaṃ na jānāsīti. Evaṃ etesaṃ
"mayā pahato, mayā pahato"ti vadantānaṃ sutvā te carapurisā sabbe te
core gahetvā rañño ārocesuṃ. Rājā te core pakkosāpetvā pucchi
@Footnote: 1 Sī., i. dhanalobhena.  2 Ma. surāpaṇe suraṃ pivitvā.  3 Sī. duṭṭhatara.
"tumhehi thero mārito"ti. Āma devāti. Kehi tumhe uyyojitāti. Naggasamaṇehi
devāti. Rājā pañcasate naggasamaṇe gāhāpetvā pañcasatehi corehi saddhiṃ
rājaṅgaṇe nābhipamāṇesu āvāṭesu nikhanāpetvā palālehi paṭicchādetvā
aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ jānitvā ayanaṅgalehi kasāpetvā
sabbe khaṇḍākhaṇḍaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
"mahāmoggallānatthero attano ananurūpamaraṇaṃ patto"ti. Satthā āgantvā
"kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāma
bhante"ti vutte "moggallānassa bhikkhave imasseva attabhāvassa ananurūpaṃ
maraṇaṃ, pubbe pana tena katakammassa anurūpamevā"ti vatvā "kiṃ panassa bhante
pubbakamman"ti puṭṭho taṃ vitthāretvā kathesi.
     Atīte bhikkhave bārāṇasiyaṃ eko kulaputto sayameva koṭṭanapacanādīni
karonto mātāpitaro paṭijaggi. Athassa mātāpitaro "tāta tvaṃ ekakova gehe ca
araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā"ti vatvā
"amma tātā yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī"ti tena
paṭikkhittāpi punappunaṃ yācitvā kumārikaṃ ānesuṃ. Sā katipāhameva te
upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī "na sakkā tava mātāpitūhi
saddhiṃ ekaṭṭhāne vasitun"ti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante
tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇake ca gahetvā tattha tattha
ākiritvā tenāgantvā "kiṃ idan"ti puṭṭhā "imesaṃ mahallakaandhānaṃ etaṃ
kammaṃ, sabbaṃ gehaṃ kiliṭṭhā karontā vicaranti, na sakkā etehi saddhiṃ
ekaṭṭhāne vasitun"ti evaṃ tāya punappunaṃ kathiyamānāya evarūpopi pūritapāramī
satto mātāpitūhi saddhiṃ bhijji, so "hotu, jānissāmi nesaṃ kattabbakamman"ti
te bhojetvā "amma tātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ
paccāsiṃsanti, tattha gamissāmā"ti te yānakaṃ āropetvā ādāya gacchanto
aṭavimajjhaṃ pattakāle "tāta rasmiyo gaṇhatha, goṇā daṇḍasaññāya gamissanti,
imasmiṃ ṭhāne corā vasanti, ahaṃ otaritvā carāmī"ti pitu hatthe rasmiyo
Datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi.
Mātāpitaro saddaṃ sutvā "corā uṭṭhitā"ti saññāya "tāta corā uṭṭhitā,
mahallakā mayaṃ, tvaṃ attānameva rakkhāhī"ti āhaṃsu. So mātāpitaro viravantepi
corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.
     Satthā idaṃ tassa pubbakammaṃ kathetvā "bhikkhave moggallāno ettakaṃ
kammaṃ katvā anekavassasatasahassāni niraye paccitvā tāva pakkāvasesena
attabhāvasate evameva koṭṭetvā sañcuṇṇo maraṇaṃ patto, evaṃ moggallānena
attano kammānurūpameva maraṇaṃ laddhaṃ. Pañcahi corasatehi saddhiṃ pañcatitthiyasatānipi
mama puttaṃ appaduṭṭhaṃ dussetvā anurūpameva maraṇaṃ labhiṃsu, appaduṭṭhesu hi
padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā"ti anusandhiṃ ghaṭetvā
dhammaṃ desento imā gāthā abhāsi:-
           "yo daṇḍena adaṇḍesu        appaduṭṭhesu dussati
           dasannamaññataraṃ ṭhānaṃ           khippameva nigacchati.
           Vedanaṃ pharusaṃ jāniṃ            sarīrassava bhedanaṃ 1-
           garukaṃ vāpi ābādhaṃ           cittakkhepaṃ va pāpuṇe.
           Rājato vā upasaggaṃ          abbhakkhānaṃ va dāruṇaṃ
           parikkhayaṃ va ñātīnaṃ            bhogānaṃ va pabhaṅgunaṃ. 2-
           Athavassa āgārāni           aggi ḍahati pāvako
           kāyassa bhedā duppañño       nirayaṃ sopapajjatī"ti. 3-
     [393] Pavivekamanuyuttoti pakārena vivekaṃ ekībhāvaṃ anuyutto yojito
yuttappayutto. Samādhibhāvanāratoti paṭhamajjhānādibhāvanāya rato allīno ca.
Sabbāsave sakalakilese pariññāya jānitvā pajahitvā anāsavo nikkileso
viharāmīti sambandho.
@Footnote: 1 pāḷi. sarīrassa pabhedanaṃ.  2 Sī. pabhaṅguraṃ.  3 khu. dha. 25/137/41.
     [394] Idāni attano puññasambhāravasena pubbacaritassa phalaṃ dassento
dharaṇimpi sugambhīrantiādimāha.
     Tatrāyamanupubbī kathā:- pubbena coditoti sammāsambuddhena codito
uyyojito. Bhikkhusaṃghassa pekkhatoti mahato bhikkhusaṃghassa passantassa.
Migāramātupāsādaṃ, pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya
kāritaṃ sahassatthambhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiṃ
hi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā
bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā,
taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo
āyasmantaṃ mahāmoggallānattheraṃ āmantesi "passasi tvaṃ moggallāna nave
bhikkhū tiracchānakathamanuyutte"ti taṃ sutvā thero satthu ajjhāsayaṃ ñatvā
abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya "pāsādassa
patiṭṭhitokāsaṃ udakaṃ hotū"ti adhiṭṭhāya pāsādamatthake thupikaṃ pādaṅguṭṭhena
pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparenapi
passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā
bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desesi.
Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci
anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena 1-
dīpetabbo.
     Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho
anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke
devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā "vejayanto"ti
laddhanāmo pāsādo, taṃ sandhāyāha "vejayantapāsādan"ti, tampi ayaṃ thero
pādaṅguṭṭhena kampeti. Ekasmiṃ hi samaye bhagavantaṃ pubbārāme viharantaṃ sakko
devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjesi. So taṃ
@Footnote: 1 Ma. mū. 12/513/456.
Sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva
gato. Athāyasmā mahāmoggallāno evaṃ cintesi "ayaṃ sakko bhagavantaṃ
upasaṅkamitvā evarūpaṃ gambhīranibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho
vissajjito, kiṃ nu kho jānitvā gato, udāhu ajānitvā. Yannūnāhaṃ devalokaṃ
gantvā tamatthaṃ jāneyyan"ti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ
devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ
akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi.
Tena vuttaṃ:-
           "yo vejayantapāsādaṃ         pādaṅguṭṭhena kampayi
           iddhibalenupatthaddho           saṃvejesi ca devatā"ti. 1-
     Ayaṃ panattho:- cūḷataṇhāsaṅkhayavimuttisuttena 2- dīpetabbo. Kampitākāro
heṭṭhā vuttoyeva. "sakkaṃ so paripucchatī"ti 1- yathāvuttameva therassa taṇhāsaṅkhaya-
vimuttipucchaṃ sandhāya vuttaṃ. Tenāha "apāvuso jānāsi 3- taṇhakkhayavimuttiyo"ti.
Tassa sakko viyākāsi. Idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ
pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā
desitaniyāmeneva hi so tadā kathesi. Tenāha "pañhaṃ puṭṭho yathātathan"ti. 1- Tattha
sakkaṃ so paripucchatīti sakkaṃ devarājaṃ  mahāmoggallānatthero satthārā desitāya
taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ.
Apāvuso jānāsīti 4- āvuso api jānāsi, kiṃ jānāsi. Taṇhakkhayavimuttiyoti 1-
taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchati.
Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.
     Brahmānanti mahābrahmānaṃ. Sudhammāyābhito sabhanti 1- sudhammāya sabhāya.
Ayaṃ pana brahmaloke sudhammā sabhā, na tāvatiṃsabhavane. Sudhammāsabhāvirahito
devaloko nāma natthi. "ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure
@Footnote: 1 Ma. mū. 12/513/457.  2 Ma. mū. 12/390/348.
@3 pāḷi. api vāsava jānāsi, Ma. mū. 12/513/457.  4 Ma. mū. 12/513/457.
Ahū"ti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo
vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi
sā diṭṭhi na vigatāti. Passasi vītivattantaṃ brahmaloke pabhassaranti 1- brahmaloke
vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ
samāpajjitvā nisinnassa sasāvakassa bhagavato okāsaṃ passasīti attho. Ekasmiṃ
hi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa
"atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, so idha āgantuṃ
sakkuṇeyyā"ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno
matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto
mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā
satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu
nisīditvā obhāsaṃ vissajjesuṃ. Sakalabrahmaloko ekobhāso ahosi. Satthā
brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ  dhammaṃ desesi.
     Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu.
Taṃ sandhāya codento ajjāpi te āvuso sā diṭṭhīti gāthamāha. Ayaṃ panattho
bakabrahmasuttena 2- dīpetabbo. Vuttaṃ hetaṃ 3-:-
           "ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
        ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ
        diṭṭhigataṃ uppannaṃ hoti "natthi samaṇo vā brāhmaṇo vā,
        yo idha āgaccheyyā"ti. Atha kho bhagavā tassa brahmuno cetasā
        cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā
        bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya. Evameva jetavane
        antarahito tasmiṃ brahmaloke pāturahosi atha kho bhagavā tassa
        brahmuno upurivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
@Footnote: 1 Ma. mū. 12/513/457.  2 saṃ. sa. 15/175/171.  3 saṃ. sa. 15/176/174.
           Atha kho āyasmato mahāmoggallānassa etadahosi "kahaṃ nu kho
        bhagavā etarahi viharatī"ti. Addasā 1- kho āyasmā mahāmoggallāno
        bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa
        brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ,
        disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,
        pasāritaṃ vā bāhaṃ samiñjeyya. Evameva jetavane antarahito tasmiṃ
        brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ
        disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅke nisīdi tejodhātuṃ
        samāpajjitvā nīcataraṃ bhagavato.
           Atha kho āyasmato mahākassapassa etadahosi "kahaṃ nu kho bhagavā
        etarahi viharatī"ti. Addasā kho āyasmā mahākassapo bhagavantaṃ
        dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno
        uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna
        seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito
        tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ
        disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi
        tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
           Atha kho āyasmato mahākappinassa etadahosi "kahaṃ nu kho
        bhagavā etarahi viharatī"ti. Addasā kho āyasmā mahākappino bhagavantaṃ
        dibbana cakkhunā visuddhena atikkantamānusakena tassa brahmuno
        uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna
        seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito
        tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino
        pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi
        tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
@Footnote: 1 cha.Ma. addasa.
           Atha kho āyasmato anuruddhassa etadahosi "kahaṃ nu kho bhagavā
        etarahi viharatī"ti. Addasa kho āyasmā anuruddho bhagavantaṃ
        dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno
        uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna
        seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito
        tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ
        disaṃ  nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi
        tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
     Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi:-
           "ajjāpi te āvuso sā diṭṭhi  yā te diṭṭhi pure ahu
           passasi vītivattantaṃ            brahmaloke pabhassaran"ti.
           Na me mārisa sā diṭṭhi        yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ           brahmaloke pabhassaraṃ
           svāhaṃ ajja kathaṃ vajjaṃ         ahaṃ niccomhi sassato"ti.
           Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā
        puriso .pe. Evameva tasmiṃ brahmaloke antarahito jetavane
        pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ
        āmantesi "ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tenupasaṅkama,
        upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi "atthi nu
        kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā
        evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino
        anuruddho"ti. "evaṃ mārisā"ti kho so brahmapārisajjo tassa
        brahmuno paṭissutvā 1- yenāyasmā mahāmoggallāno tenupasaṅkami,
        upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca "atthi nu kho
@Footnote: 1 pāḷi. paṭissuṇitvā.
        Mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā
        evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino
        anuruddho"ti. Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ
        gāthāya ajjhabhāsi:-
           "tevijjā iddhipattā ca       cetopariyāyakovidā
           khīṇāsavā arahanto           bahū buddhassa sāvakā"ti.
           Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa
        bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami,
        upasaṅkamitvā taṃ brahmānaṃ etadavoca "āyasmā mārisa
        mahāmoggallāno evamāha:-
           `tevijjā iddhipattā ca       cetopariyāyakovidā
           khīṇāsavā arahanto           bahū buddhassa sāvakā'ti"
     idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa
brahmapārisajjassa bhāsitaṃ abhinandīti. 1-
     Idaṃ sandhāya vuttaṃ "ayaṃ panattho bakabrahmasuttena dīpetabbo"ti.
     Mahāneruno 2- kūṭanti 3- kūṭasīsena sakalameva sinerupabbatarājaṃ vadasi.
Vimokkhena apassayīti 3- jhānavimokkhena nissayena abhiññāyena passayīti
adhippāyo. Vananti 3- jambudīpaṃ. So hi vanabāhullatāya "vanan"ti vutto
tenāha "jambumaṇḍassa issaro"ti. Pubbavidehānanti 3- pubbavidehaṭṭhānañca
pubbavidehanti attho. Ye ca bhūmisayā narāti 3- bhūmisayā narā nāma
aparagoyānauttarakurukā ca manussā. Te hi gehābhāvato "bhūmisayā"ti vuttā.
Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopanandadamanena 4-
@Footnote: 1 saṃ.sa. 15/176/174-6.  2 pāḷi. mahāmeruno.  3 Ma.mū. 12/513/457.
@ 4 visuddhi. 2/235 (syā).
Dīpetabbo.:- ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ
sutvā "sve bhante pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā"ti
nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ
olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi.
Bhagavā "ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī"ti
āvajjento saraṇagamanassa upanissayaṃ disvā "ayaṃ micchādiṭṭhiko tīsu ratanesu
appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā"ti. Āvajjento
mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā
āyasmantaṃ ānandaṃ āmantesi "ānanda pañcannaṃ bhikkhusatānaṃ ārocehi
`tathāgato devacārikaṃ gacchatī'ti"taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu.
So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva
nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaannapānaṃ olokayamāno
nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa
vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.
     Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ hoti "ime hi nāma muṇḍasamaṇakā amhākaṃ uparibhavanena
devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na dāni ito paṭṭhāya
imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī"ti uṭṭhāya
sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi
parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena pariggahetvā adassanaṃ
gamesi.
     Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca "pubbe bhante imasmiṃ
padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi.
Vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi. Ko nu kho bhante
Hetu, ko paccayo, yaṃ etarahi neva sineruṃ passāmi .pe. Na vejayantassa
pāsādassa uparidhajaṃ passāmī"ti. Ayaṃ raṭṭhapāla nandopanando nāma nāgarājā
tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena
paṭicchādetvā andhakāraṃ katvā ṭhitoti. Damemi naṃ bhanteti. Na bhagavā naṃ
anujāni. Atha kho āyasmā bhaddiyo, āyasmā rāhuloti anukkamena sabbepi
bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni.
     Avasāne mahāmoggallānatthero "ahaṃ bhante damemi nan"ti āha.
"damehi moggallānā"ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ
nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā
tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā
dhūmāyi. Theropi "na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthīti dhūmāyi.
Nāgarājassa dhūmo theraṃ na bādhati, therassa pana dhūmo nāgarājaṃ bādhati. Tato
nāgarājā pajjali, theropi "na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī"ti
pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ
bādhati. Nāgarājā "ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati
cā"ti cintetvā "bho tuvaṃ kosī"ti paṭipucchi. Ahaṃ kho nanda moggallānoti.
Bhante attano bhikkhubhāvena tiṭṭhāhīti.
     Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā
vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami.
Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena
pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari, thero mukhena
pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā "moggallāna
manasi karohi, mahiddhiko nāgo"ti āha. Thero "mayhaṃ kho bhante cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,
Tiṭṭhatu bhante nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi
sahassampi dameyyan"tiādimāha.
     Nāgārājā cintesi "pavisanto tāva me na diṭṭho, nikkhamanakāle
dāni naṃ dāṭhantare pakkhipitvā khādissāmī"ti cintetvā "nikkhamatha bhante,
mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā"ti āha. Thero nikkhamitvā
bahi aṭṭhāsi. Nāgarājā "ayaṃ so"ti disvā "nāsavātaṃ vissajji, thero
catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. Avasesā bhikkhū
kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ
patvā evaṃ khippanisantino hutvā samāpajjituṃ na sakkhissantī"ti nesaṃ bhagavā
nāgarājadamanaṃ nānujāni.
     Nāgarājā "ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ
nāsakkhi, mahiddhiko so samaṇo"ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ
abhinimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi. Nāgarājā taṃ
attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā "bhante tumhākaṃ saraṇaṃ
gacchāmī"ti vadanto therassa pāde vandi. Thero "satthā nanda āgato, ehi
gamissāmā"ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ
agamāsi. Nāgarājā bhagavantaṃ vanditvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti
āha. Bhagavā "sukhī hohi nāgarājā"ti vatvā bhikkhusaṃghaparivuto anāthapiṇḍikassa
nivesanaṃ agamāsi.
     Anāthapiṇḍiko "kiṃ bhante atidivā āgatatthā"ti āha. Moggallānassa
ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana bhante jayo, kassa
parājayoti. Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko
"adhivāsetu me bhante bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ sattāhaṃ therassa
sakkāraṃ karissāmī"ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ
mahāsakkāraṃ akāsi. Tena vuttaṃ "nandopanandadamanena dīpetabbo"ti.
     Ekasmiṃ hi samaye pubbārāme visākhāya mahāupāsikāya
kāritasahassagabbhapaṭimaṇḍite pāsāde bhagavati viharante .pe. Saṃvejesi ca devatāti.
Tena vuttaṃ:-
               "dharaṇimpi sugambhīraṃ      bahalaṃ duppadhaṃsiyaṃ
               vāmaṅguṭṭhena khobheyyaṃ  iddhiyā pāramiṃ gato"ti.
     Tattha iddhiyā pāramiṃ gatoti vikubbaniddhiādiiddhiyā pariyosānaṃ gato
patto.
     [395] Asmimānanti ahamasmi paññāsīlasamādhisampannotiādi
asmimānaṃ na passāmi na dakkhāmīti attho. Tadeva dīpento māno mayhaṃ
na vijjatīti āha. Sāmaṇere upādāyāti sāmaṇere ādiṃ katvā sakale
bhikkhusaṃghe garucittaṃ gāravacittaṃ ādarabahumānaṃ ahaṃ karomīti attho.
     [396] Aparimeyye ito kappeti ito amhākaṃ uppannakappato
antarakappādīhi aparimeyye ekaasaṅkhyeyyassa upari satasahassakappamatthaketi
attho. Yaṃ kammaṃ abhinīharanti 1- aggasāvakabhāvassa padaṃ puññasampattiṃ pūresiṃ.
Tamahaṃ bhūmiṃ anuppattoti 2- ahaṃ taṃ sāvakabhūmiṃ anuppatto āsavakkhayasaṅkhātaṃ
nibbānaṃ patto asmi amhīti attho.
     [397] Atthapaṭisambhidādayo catasso paṭisambhidā sotāpattimaggādayo
aṭṭha vimokkhā iddhividhādayo cha abhiññāyo me mayā sacchikatā paccakkhaṃ
katā. Buddhassa bhagavato ovādānusāsanīsaṅkhātaṃ sāsanaṃ mayā kataṃ
sīlapaṭipattinipphādanavasena pariyosāpitanti attho.
     Itthanti iminā pakārena heṭṭhā vuttakkamena. Evaṃ so ekasseva
anomadassībuddhassa santike dvikkhattuṃ byākaraṇaṃ labhi. Kathaṃ? heṭṭhāvuttanayena
seṭṭhi hutvā tassa bhagavato santike laddhabyākaraṇo tato cuto sāmuddike
nāgabhavane nibbatto tasseva bhagavato santike dīghāyukabhāvena upahāraṃ
katvā nimantetvā bhojetvā mahāpūjaṃ ākāsi. Tadāpi bhagavā byākaraṇaṃ
@Footnote: 1 cha.Ma. kammamaṭinīharinti.   2 cha.Ma. tāhaṃ bhūmimanuppattoti.
Kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyacanaṃ garugāravādhivacanaṃ.
Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti
parisamāpanatthe nipāto.
                Mahāmoggallānattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 49 page 287-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7155              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7155              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=938              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]