ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                      6. Upālittherāpadānavaṇṇanā
     nagare haṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tatta tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule
nibbatto, ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ
ṭhānantaraṃ patthesi.
     So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde
kappakagehe nibbatto, upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ
channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya
nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ
pāḷiyaṃ 2- āgatameva. So pabbajitvā upasampanno hutvā satthu santike
kammaṭṭhānaṃ gahetvā "mayhaṃ bhante araññavāsaṃ anujānāthā"ti āha. Bhikkhu
araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa
vipassanādhurañca ganthadhurañca paripūressatī"ti. So satthu vacanaṃ sampaṭicchitvā
@Footnote: 1 Sī., i. janānaṃ.  2 vi. cūḷa. 7/330 ādi/112.
Vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Satthāpi naṃ sayameva
sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchavatthuṃ ajjukavatthuṃ
kumārakassapavatthunti imāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchaye
sādhukāraṃ datvā tayo vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ bhikkhūnaṃ 1-
aggaṭṭhāne ṭhapesi.
     [441] Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā
somanassappatto taṃ pubbacaritāpadānaṃ pakāsento nagare haṃsavatiyātiādimāha.
Tattha haṃsavatiyāti haṃsāvaṭṭaākārena vati pākāraparikkhepo yasmiṃ nagare, taṃ
nagaraṃ haṃsavatī. Atha vā anekasaṅkhā haṃsā taḷākapokkharaṇīsarapallalādīsu nivasantā
ito cito ca vidhāvamānā vasanti etthāti haṃsavatī, tassā haṃsavatiyā. Sujāto
nāma brāhmaṇoti suṭṭhu jātoti sujāto, "akkhitto anupakuṭṭho"ti vacanato
agarahito hutvā jātoti attho. Asītikoṭinicayoti asītikoṭidhanarāsiko
pahūtadhanadhaññavā asaṅkhyeyyadhanadhaññavā brāhmaṇo sujāto nāma ahosinti
sambandho.
     [442] Punapi tasseva mahantabhāvaṃ dassento ajjhāyakotiādimāha.
Tattha ajjhāyakoti paresaṃ vedattayādiṃ vācetā. Mantadharoti mantā vuccati
paññā, athabbanavedabyākaraṇādijānanapaññavāti attho. Tiṇṇaṃ vedāna pāragūti
iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ pariyosānaṃ pattoti attho.
Lakkhaṇeti lakkhaṇasatthe, buddhapaccekabuddhacakkavattipurisānaṃ hatthapādādīsu
dissamānalakkhaṇapakāsanakaganthe cāti attho. Itihāseti "itiha āsa itiha
āsā"ti porāṇakathāppakāsake ganthe. Sadhammeti sakadhamme brāhmaṇadhamme
pāramiṃ gato pariyosānaṃ koṭiṃ gato pattoti attho.
     [443] Paribbājāti ye nigaṇṭhasāvakā, te sabbe nānādiṭṭhikā
tadā mahiyā paṭhavītale carantīti sambandho.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.
     [445] Yāva yattakaṃ kālaṃ jino nuppajjati, tāva tattakaṃ kālaṃ
buddhoti vacanaṃ natthīti attho.
     [446] Accayena ahorattanti aho ca ratti ca ahorattaṃ, bahūnaṃ
saṃvaccharānaṃ atikkamenāti attho. Sesaṃ suviññeyyameva.
     [454] Mantāniputtoti mantānīnāmāya kappakadhītuyā putto,
māsapuṇṇatāya divasapuṇṇatāya puṇṇoti laddhanāmoti attho. Tassa satthussa
sāvako hessati bhavissatīti sambandho.
     [455] Evaṃ kittayi so buddhoti 1- so padumuttaro bhagavā evaṃ
iminā pakārena sunandaṃ sundarākārena somanassadāyakaṃ kittayi byākaraṇamadāsīti
attho. Sabbaṃ janaṃ sakalajanasamūhaṃ sādhukaṃ hāsayanto somanassaṃ karonto sakaṃ
balaṃ attano balaṃ dassayanto pākaṭaṃ karontoti sambandho.
     [456] Tato anantaraṃ attano ānubhāvaṃ aññāpadesena dassento
katañjalītiādimāha. Tadā tasmiṃ buddhuppādato purimakāle sunandaṃ tāpasaṃ
katañjalipuṭā sabbe janā namassantīti sambandho. Buddhe kāraṃ karitvānāti
evaṃ so sabbajanapūjitopi samāno "pūjitomhī"ti mānaṃ akatvā buddhasāsane
adhikaṃ kiccaṃ katvā attano gatiṃ jātiṃ sodhesi parisuddhamakāsīti attho.
     [457] Sutvāna munino vacanti tassa sammāsambuddhassa vācaṃ,
gāthābandhasukhatthaṃ ākārassa rassaṃ katvā "vacan"ti vuttaṃ. "anāgatamhi
addhāne gotamo nāma nāmena satthā loke bhavissatī"ti imaṃ munino vacanaṃ
sutvā yathā yena pakārena gotamaṃ bhagavantaṃ passāmi, tathā tena pakārena
kāraṃ adhikakiccaṃ puññasambhāraṃ kassāmi 2- karissāmīti me mayhaṃ saṅkappo
cetanāmanasikāro ahu ahosīti sambandho.
     [458] Evāhaṃ cintayitvānāti "ahaṃ kāraṃ karissāmī"ti evaṃ
cintetvā. Kiriyaṃ cintayiṃ mamāti "mayā kīdisaṃ puññaṃ kattabbaṃ nu kho"ti kiriyaṃ
@Footnote: 1 pāḷi. evaṃ kittayi sambuddho.  2 pāḷi. karissāmi.
Kattabbakiccaṃ cintayinti attho. Kyāhaṃ kammaṃ ācarāmīti ahaṃ kīdisaṃ puññakammaṃ
ācarāmi pūremi nu khoti attho. Puññakkhette anuttareti uttaravirahite
sakalapuññassa bhājanabhūte ratanattayeti attho.
     [459] Ayañca pāṭhiko bhikkhūti ayaṃ bhikkhu sarabhaññavasena
ganthapāṭhapaṭhanato vācanato "pāṭhiko"ti laddhanāmo bhikkhu. Buddhasāsane sabbesaṃ
pāṭhīnaṃ pāṭhakavācakānaṃ antare vinaye ca agganikkhitto aggo iti ṭhapito,
taṃ ṭhānaṃ tena bhikkhunā 1- pattaṭṭhānantaraṃ ahaṃ patthaye patthemīti attho. 1-
     [460] Tato paraṃ attano puññakaraṇūpāyaṃ dassento idaṃ me amitaṃ
bhogantiādimāha. Me mayhaṃ amitaṃ pamāṇavirahitaṃ bhogarāsiṃ akkhobhaṃ khobhetuṃ
asakkuṇeyyaṃ sāgarūpamaṃ sāgarasadisaṃ tena bhogena tādisena dhanena buddhassa
ārāmaṃ māpayeti sambandho. Sesaṃ uttānatthameva.
     [474] Bhikkhusaṃghe nisīditvā sambuddho tena suṭṭhu māpitaṃ kāritaṃ
saṃghārāmaṃ paṭiggahetvā tassārāmassānisaṃsadīpakaṃ idaṃ vacanaṃ abravi kathesīti
sambandho.
     [475] Kathaṃ? yo soti yo saṃghārāmadāyako tāpaso sumāpitaṃ
Kuṭileṇamaṇḍapapāsādahammiyapākārādinā suṭṭhu sajjitaṃ saṃghārāmaṃ buddhassa 2-
pādāsi pakārena somanassasampayuttacittena adāsi. Tamahaṃ kittayissāmīti taṃ
tāpasaṃ ahaṃ pākaṭaṃ karissāmi, uttāniṃ karissāmīti attho. Suṇātha mama
bhāsatoti bhāsantassa mayhaṃ vacanaṃ suṇātha, ohitasotā avikkhittacittā manasi
karothāti attho.
     [476] Tena dinnārāmassa phalaṃ dassento hatthī assā rathā
pattītiādimāha. Taṃ suviññeyyameva.
     [477] Saṃghārāmassidaṃ phalanti idaṃ āyatiṃ anubhavitabbasampattisaṅkhātaṃ
iṭṭhaphalaṃ saṃghārāmadānassa phalaṃ vipākanti attho.
@Footnote: 1-1 Sī. patiṭṭhitaṃ ṭhānantaraṃ ahaṃ patthayiṃ patthesinti attho.  2 Sī., i., Ma.
@saṃghassa
     [478] Chaḷāsītisahassānīti chasahassāni asītisahassāni samalaṅkatā
suṭṭhu alaṅkatā sajjitā nāriyo itthiyo vicittavatthābharaṇāti vicittehi
anekarūpehi vatthehi ābharaṇehi ca samannāgatā. Āmuttamaṇikuṇḍalāti
olambitamuttāhāramaṇikañcitakaṇṇāti attho.
     [479] Tāsaṃ itthīnaṃ rūpasobhātisayaṃ vaṇṇento āḷārapamhātiādimāha.
Tattha āḷārāni mahantāni akkhīni maṇiguḷasadisāni yāsaṃ itthīnaṃ tā
āḷārapamhā bhamarānamiva mandalocanāti attho. Hasulā hāsapakati, līlāvilāsāti
attho. Susaññāti sundarasaññitabbasarīrāvayavā. Tanumajjhimāti khuddakaudarapadesā.
Sesaṃ uttānameva.
     [484] Tassa dhammesu dāyādoti tassa gotamassa bhagavato
dhammesu dāyādo dhammakoṭṭhāsabhāgī. Orasoti urasi jāto, sithiladhanitādi-
dasavidhabyañjanabuddhisampannaṃ kaṇṭhatāluoṭṭhādipañcaṭṭhāne ghaṭṭetvā desitadhammaṃ
sutvā sotāpattimaggādimaggapaṭipāṭiyā sabbakilese khepetvā arahatte
ṭhitabhāvena urasi jātaputtoti attho. Dhammanimmitoti dhammena samena
adaṇḍena asatthena nimmito pākaṭo bhavissasīti attho. Upāli nāma
nāmenāti kiñcāpi so mātu nāmena mantāniputtanāmo, anuruddhādīhi pana
saha gantvā pabbajitattā khattiyānaṃ upasamīpe allīno yutto kāyacittehi
samaṅgībhūtoti upālīti nāmena satthu sāvako hessati bhavissatīti attho.
     [485] Vinaye pāramiṃ patvāti vinayapiṭake koṭiṃ pariyosānaṃ patvā
pāpuṇitvā. Ṭhānāṭṭhāne ca kovidoti kāraṇākāraṇe ca dakkho chekoti
attho. Jinasāsanaṃ dhārentoti jinena vuttānusāsaniṃ jinassa piṭakattayaṃ
vācanasavanacintanadhāraṇādivasena dhārento, sallakkhentoti attho.
Viharissatināsavoti nikkileso catūhi iriyāpathehi aparipatantaṃ attabhāvaṃ harissati
pavattessatīti attho.
     [487] Aparimeyyupādāyāti anekasatasahasse ādiṃ katvā. Patthemi
tava sāsananti "gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyyan"ti
tuyhaṃ sāsanaṃ patthemi icchāmīti attho. So me atthoti so etadaggaṭ-
ṭhānantarasaṅkhāto attho me mayā anuppattoti attho. Sabbasaṃyojanakkhayoti
sabbesaṃ saṃyojanānaṃ khayo mayā anuppattoti sambandho, nibbānaṃ adhigatanti
attho.
     [488] Rājadaṇḍena tajjito pīḷito sūlāvuto sūle āvuto
āvuṇito poso puriso sūle sātaṃ madhurasukhaṃ avindanto nānubhavanto
parimuttiṃva parimocanameva icchati yathāti sambandho.
     [489-90] Mahāvīra vīrānamantare vīruttama ahaṃ bhavadaṇḍena
jātidaṇḍena tajjito pīḷito kammasūlāvuto kusalākusalakammasūlasmiṃ āvuto
santo saṃvijjamāno pipāsāvedanāya pipāsāturabhāvena aṭṭito abhibhūto
dukkhāpito bhave sātaṃ saṃsāre sukhaṃ na vindāmi na labhāmi. Rāgaggidosaggi-
mohaggisaṅkhātehi, narakaggikappuṭṭhānaggidukkhaggisaṅkhātehi vā tīhi aggīhi
ḍayhanto parimuttiṃ parimuccanupāyaṃ gavesāmi pariyesāmi tathevāti sambandho. Yathā
rājadaṇḍaṃ ito gato patto parimuttiṃ gavesati, tathā ahaṃ bhavadaṇḍappatto
parimuttiṃ gavesāmīti sambandho.
     [491-2] Puna saṃsārato mocanaṃ upamopameyyavasena dassento yathā
visādotiādimāha. Tattha visena sappavisena ā samantato daṃsīyittha daṭṭho
hotīti visādo, sappadaṭṭhoti attho. Atha vā visaṃ halāhalavisaṃ adati gilatīti
visādo, visakhādakoti attho. Yo puriso visādo, tena tādisena visena
paripīḷito, tassa visassa vighātāya vināsāya upāyanaṃ upāyabhūtaṃ agadaṃ osadhaṃ
gaveseyya pariyeseyya, taṃ gavesamāno visaghātakaṃ visanāsakaṃ agadaṃ osadhaṃ
passeyya dakkheyya. So taṃ attano diṭṭhaṃ osadhaṃ pivitvā visamhā visato
parimutatiyā parimocanakāraṇā sukhī assa bhaveyya yathāti sambandho.
     [493] Tathevāhanti yathā yena pakārena so naro visahato, savisena
sappena daṭṭho visakhādako vā osadhaṃ pivitvā sukhī bhaveyya, tatheva tena
pakārena ahaṃ avijjāya mohena saṃ suṭṭhu pīḷito. Saddhammāgadamesahanti
ahaṃ saddhammasaṅkhātaṃ osadhaṃ esaṃ pariyesantoti attho.
     [494-5] Dhammāgadaṃ gavesantoti saṃsāradukkhavisassa vināsāya
dhammosadhaṃ gavesanto. Addakkhiṃ sakyasāsananti sakyavaṃsapabhavassa gotamassa sāsanaṃ
addakkhinti attho. Aggaṃ sabbosadhānaṃ tanti 1- sabbesaṃ osadhānaṃ antare
taṃ sakyasāsanasaṅkhātaṃ dhammosadhaṃ aggaṃ uttamanti attho. Sabbasallavinodananti
rāgasallādīnaṃ sabbesaṃ sallānaṃ vinodanaṃ vūpasamakaraṃ dhammosadhaṃ 2- dhammasaṅkhātaṃ
osadhaṃ pivitvā sabbaṃ visaṃ sakalasaṃsāradukkhavisaṃ samūhaniṃ nāsesinti sambandho.
Ajarāmaranti taṃ dukkhavisaṃ samūhanitvā ajaraṃ jarāvirahitaṃ amaraṃ maraṇavirahitaṃ
sītibhāvaṃ rāgapariḷāhādivirahitattā sītalabhūtaṃ nibbānaṃ ahaṃ phassayiṃ
paccakkhamakāsinti sambandho.
     [496] Puna kilesatassa upamaṃ dassento yathā bhūtaṭṭitotiādimāha.
Tattha yathā yena pakārena bhūtaṭṭito bhūtena yakkhena aṭṭito pīḷito poso
puriso bhūtaggāhena yakkhaggāhena pīḷito dukkhito bhūtasmā yakkhaggāhato
parimuttiyā mocanatthāya bhūtavejjaṃ gaveseyya.
     [497] Taṃ gavesamāno ca bhūtavijjāya suṭṭhu kovidaṃ chekaṃ bhūtavejjaṃ
passeyya, so bhūtavejjo tassa yakkhaggahitassa purisassa āvesabhūtaṃ vihane
vināseyya, samūlañca mūlena saha āyatiṃ anāsevakaṃ katvā vināsaye
viddhaṃseyyāti sambandho.
     [498] Mahāvīra vīruttama tamaggāhena kilesandhakāraggāhena pīḷito
ahaṃ tatheva tena pakāreneva tamato kilesandhakārato parimuttiyā mocanatthāya
ñāṇālokaṃ paññāālokaṃ gavesāmīti sambandho.
@Footnote: 1 pāḷi. aggasabbosathānantaṃ.  2 pāḷi. dhammosathaṃ.
     [499] Atha tadanantaraṃ kilesatamasodhanaṃ kilesandhakāranāsakaṃ sakyamuniṃ
addasanti attho. So sakyamuni me mayhaṃ tamaṃ andhakāraṃ kilesatimiraṃ
bhūtavejjova bhūtakaṃ yakkhaggahitaṃ iva vinodesi dūrī akāsīti sambandho.
     [500] So ahaṃ evaṃ vimutto saṃsārasotaṃ saṃsārapavāhaṃ saṃ suṭṭhu
chindiṃ chedesiṃ, taṇhāsotaṃ taṇhāmahoghaṃ nivārayiṃ niravasesaṃ appavattiṃ
akāsinti attho. Bhavaṃ ugghāṭayiṃ sabbanti kāmabhavādikaṃ sabbaṃ navabhavaṃ
ugghāṭayiṃ vināsesinti attho. Mūlato vināsento bhūtavejjo iva mūlato
ugghāṭayinti sambandho,
     [501] Tato nibbānapariyesanāya upamaṃ dassento yathātiādimāha.
Tattha garuṃ bhāriyaṃ nāgaṃ gilatīti garuḷo. Garuṃ vā nāgaṃ lāti ādadātīti
garuḷo, garuḷarājā. Attano bhakkhaṃ sakagocaraṃ pannagaṃ pakārena parahatthaṃ na
gacchatīti pannagoti laddhanāmaṃ nāgaṃ gahaṇatthāya opatati avapatati samantā
samantato yojanasataṃ satayojanappamāṇaṃ mahāsaraṃ mahāsamuddaṃ attano
pakkhavātehi vikkhobheti āloḷeti yathāti sambandho.
     [502] So supaṇṇo vihaṅgamo vehāsagamanasīlo pannagaṃ nāgaṃ
gahetvā adhosīsaṃ olambetvā viheṭhayaṃ tattha tattha vividhena heṭhanena
heṭhento ādāya daḷhaṃ gahetvā yena kāmaṃ yattha gantukāmo, tattha
pakkamati gacchatīti sambandho.
     [503] Bhante mahāvīra yathā garuḷo balī balavā pannagaṃ gahetvā
pakkamati, tathā eva ahaṃ asaṅkhataṃ paccayehi akataṃ nibbānaṃ gavesanto
paṭipattipūraṇavasena pariyesanto dose sakaladiyaḍḍhakilesasahasse vikkhālayiṃ
visesena samucchedappahānena sodhesiṃ ahanti sambandho.
     [504] Yathā garuḷo pannagaṃ gahetvā bhuñjitvā viharati. Tathā ahaṃ
dhammavaraṃ uttamadhammaṃ diṭṭho passanto etaṃ santipadaṃ nibbānapadaṃ anuttaraṃ
uttaravirahitaṃ maggaphalehi ādāya gahetvā vaḷañjetvā viharāmīti sambandho.
     [505] Idāni nibbānassa dullabhabhāvaṃ dassento āsāvatī nāma
latātiādimāha. Tattha sabbesaṃ devānaṃ āsā icchā etissaṃ lātāyaṃ atthīti
āsāvatī nāma latā cittalatāvane anekavicittāhi latāhi gahanībhūte
vane uyyāne jātā nibbattāti attho. Tassā latāya vassasahassena
vassasahassaccayena ekaṃ phalaṃ nibbattate ekaṃ phalaṃ gaṇhāti.
     [506] Taṃ devāti taṃ āsāvatiṃ lataṃ tāva dūraphalaṃ 1- tattakaṃ cirakālaṃ
atikkamitvā phalaṃ gaṇhantaṃ saṃvijjamānaṃ devā tāvatiṃsadevatā payirupāsanti
bhajanti sā āsāvatī nāma latuttamā latānaṃ antare uttamalatā evaṃ devānaṃ
piyā ahosīti sambandho.
     [507] Satasahassupādāyāti satasahassasaṃvaccharaṃ ādiṃ katvā. Tāhaṃ
paricare munīti monaṃ vuccati ñāṇaṃ, bhante muni ñāṇavanta sabbaññu ahaṃ taṃ
bhagavantaṃ paricare payirupāsāmi. Sāyaṃ pātaṃ namassāmīti sāyanhasamayañca
pubbaṇhasamayañcāti dvikkhattuṃ namassāmi paṇāmaṃ karomi. Yathā devā tāvatiṃsā
devā viya āsāvatīlataṃ sāyaṃ pātañca payirupāsantīti sambandho.
     [508] Avañjhā pāricariyāti yasmā buddhadassanahetu nibbānappatti
ahosi, tasmā buddhapāricariyā vattapaṭipattikiriyā avañjhā atucchā namassanā
paṇāmakiriyā ca amoghā atucchā. Tathā hi dūrāgataṃ dūrato saṃsāraddhānato
āgatampi santaṃ saṃvijjamānaṃ khaṇoyaṃ ayaṃ buddhuppādakkhaṇo na virādhayi
nātikkami, maṃ atikkamitvā na gatoti attho.
     [509] Buddhadassanahetu nibbānappatto ahaṃ āyatiṃ uppajjanakabhave
mama paṭisandhiṃ vicinanto upaparikkhanto na passāmīti sambandho. Nirūpadhi
khandhūpadhikilesūpadhīhi virahito vippamutto sabbakilesehi vinābhūto upasanto
kilesapariḷāhābhāvena santamānaso carāmi ahanti sambandho.
     [510] Puna attano buddhadassanāya upamaṃ dassento yathāpi padumaṃ
nāmātiādimāha. Sūriyaraṃsena sūriyaraṃsisamphassena yathā padumaṃ nāma api
@Footnote: 1 pāḷi. tāvadūraphale.
Pupphati vikasati mahāvīra vīruttama ahaṃ tathā eva buddharaṃsena buddhena bhagavatā
desitadhammaraṃsippabhāvena pupphitoti attho.
     [511-12] Puna buddhadassanena nibbānadassanaṃ dīpento yathā
balākātiādimāha. Tattha balākayonimhi balākajātiyaṃ sadā sabbasmiṃ kāle
pumā puriso yathā na vijjati. Pume avijjamāne kathaṃ balākānaṃ gabbhaggahaṇaṃ
hotīti ce? meghesu gajjamānesu saddaṃ karontesu meghagajjanaṃ sutvā tā
balākiniyo sadā sabbakāle gabbhaṃ gaṇhanti aṇḍaṃ dhārentīti attho. Yāva
yattakaṃ kālaṃ megho na gajjati megho saddaṃ na karoti, tāva tattakaṃ kālaṃ
ciraṃ cirakālena gabbhaṃ aṇḍaṃ dhārenti. Yadā yasmiṃ kāle megho pavassati
pakārena gajjitvā vassati vuṭṭhidhāraṃ paggharati, tadā tasmiṃ kāle bhārato
gabbhadhāraṇato parimuccanti aṇḍaṃ pātentīti attho.
     [513] Tato paraṃ upameyyasampadaṃ dassento padumuttarabuddhassātiādimāha.
Padumuttarassa buddhassa dhammameghena vohāraparamatthadesanāsaṅkhātameghena
gajjato gajjantassa desentassa dhammameghassa saddena ghosānusārena ahaṃ
tadā dhammagabbhaṃ vivaṭṭūpanissayaṃ dānasīlādipuññasambhāragabbhaṃ agaṇhiṃ gahesiṃ
tathāti sambandho.
     [514] Satasahassupādāya kappasatasahassaṃ ādiṃ katvā puññagabbhaṃ
dānasīlādipuññasambhāraṃ ahaṃ dharemi pūremi. Yāva dhammamegho dhammadesanā na
gajjati buddhena na desīyati, tāva ahaṃ bhārato saṃsāragabbhabhārato
nappamuccāmi na mocemi na visuṃ bhavāmīti sambandho.
     [515] Bhante sakyamuni sakyavaṃsappabhava yadā yasmiṃ kāle
suddhodanamahārājassa tava pitu ramme ramaṇīye kapilavatthave kapilavatthunāmake nagare tuvaṃ
dhammameghena gajjati ghoseti, tadā tasmiṃ kāle ahaṃ bhārato saṃsāragabbhabhārato
parimucciṃ mutto ahosinti sambandho.
     [516] Tato paraṃ attanā adhigate maggaphale dassento
suññatantiādimāha. Tattha attaattaniyādīnaṃ abhāvato suññataṃ vimokkhañca
rāgadosamohasabbakilesanimittānaṃ abhāvato animittaṃ vimokkhañca taṇhāpaṇidhissa abhāvato
appaṇihitaṃ vimokkhañca ariyamaggaṃ adhigañchiṃ bhāvesinti sambandho. Caturo ca phale
sabbeti cattāri sāmaññaphalāni sabbāni sacchi akāsinti attho. Dhammevaṃ
vijaṭayiṃ ahanti 1- ahaṃ evaṃ sabbadhamme jaṭaṃ gahanaṃ vijaṭayiṃ viddhaṃsesinti attho.
                  Dutiyabhāṇavāravaṇṇanā niṭṭhitā. 2-
     [517] Tato paraṃ attanā adhigatavisesameva dassento aparimeyyupādāyāti-
ādimāha. Tattha na parimeyyoti aparimeyyo, saṃvaccharagaṇanavasena
pametuṃ saṅkhātuṃ asakkuṇeyyoti attho. Taṃ aparimeyyaṃ kappaṃ upādāya ādiṃ katvā
tava sāsanaṃ tuyhaṃ sāsanaṃ "anāgate gotamassa bhagavato sāsane vinayadharānaṃ
aggo bhaveyyan"ti evaṃ patthemi. Atītatthe vattamānavacanaṃ, patthesinti attho.
So me atthoti so patthanāsaṅkhāto attho me mayā anuppatto nipphāditoti
attho. Anuttaraṃ santipadaṃ nibbānaṃ anuppattaṃ adhigatanti sanbandho.
     [518] So ahaṃ adhigatattā 3- vinaye vinayapiṭake pāramiṃ patto
pariyosānappatto. Yathāpi pāṭhiko isīti yathā padumuttarassa bhagavato sāsane
vinayadharānaṃ aggo isi bhikkhu pāṭhiko pākaṭo ahosi, tathevāhanti attho.
Na me samasamo atthīti vinayadhāritāya me mayā samasamo samāno añño na
atthīti attho. Sāsanaṃ ovādānusāsanīsaṅkhātaṃ sāsanaṃ dhāremi pūremīti attho.
     [519] Punapi attano visesaṃ dassento vinaye khandhake cāpītiādimāha.
Tattha vinayeti ubhatovibhaṅge. Khandhaketi mahāvaggacūḷavagge. Tikacchede cāti
tikasaṃghādisesatikapācittiyādike ca. Pañcameti parivāre ca. Ettha etasmiṃ
sakale vinayapiṭake mayhaṃ vimati dveḷhakaṃ natthi na saṃvijjati. Akkhareti
@Footnote: 1 pāḷi. dhammaṃ vijaṭi taṃpihaṃ.  2 cha.Ma. samattā.  3 i., Ma. adhigatatto.
Vinayapiṭakapariyāpanne akārādike akkhare. Byañjaneti kakārādike byañjane
vā me vimati saṃsayo natthīti sambandho.
     [520] Niggahe paṭikamme cāti pāpabhikkhūnaṃ niggahe ca sāpattikānaṃ
bhikkhūnaṃ parivāsadānādike paṭikamme ca ṭhānāṭṭhāne 1- ca kāraṇe ca akāraṇe ca
kovido chekoti attho. Osāraṇe ca tajjanīyādikammassa paṭippassaddhivasena
osāraṇe pavesane ca. Vuṭṭhāpane ca āpattito vuṭṭhāpane nirāpattikaraṇe
ca chekoti sambandho. Sabbattha pāramiṃ gatoti sabbasmiṃ vinayakamme pariyosānaṃ
patto, dakkho chekoti attho.
     [521] Vinaye khandhake cāpīti vuttappakāre vinaye ca khandhake ca
padaṃ suttapadaṃ 2- nikkhipitvā paṭṭhapetvā. Ubhato viniveṭhetvāti vinayato
khandhakato cāti ubhayato nibbattetvā vijaṭetvā nayaṃ āharitvā. Rasatoti
kicacato. Osareyyaṃ osāraṇaṃ karomīti attho.
     [522] Niruttiyā ca kusaloti "rukkho paṭo kumbho mālā cittan"tiādīsu
vohāresu cheko. Atthānatthe ca kovidoti atthe vaḍḍhiyaṃ anatthe hāniyaṃ ca
kovido dakkhoti attho. Anaññātaṃ mayā natthīti vinayapiṭake sakale vā piṭakattaye
mayā anaññātaṃ aviditaṃ apākaṭaṃ kiñci natthīti attho. Ekaggo satthu sāsaneti
buddhasāsane ahameva eko vinayadharānaṃ aggo seṭṭho uttamoti attho.
     [523] Rūpadakkhe ahaṃ ajjāti ajja etarahi kāle sakyaputtassa
bhagavato sāsane pāvacane ahaṃ rūpadakkhe rūpadassane vinayavinicchayadassane sabbaṃ
kaṅkhaṃ sakalaṃ saṃsayaṃ vinodemi vināsemīti sambandho. Chindāmi sabbasaṃsayanti
"ahosiṃ nu kho ahamatītamaddhānan"tiādikaṃ 3- kālattayaṃ ārabbha uppannaṃ sabbaṃ
soḷasavidhaṃ kaṅkhaṃ chindāmi vūpasamemi sabbaso viddhaṃsemīti attho.
     [524] Padaṃ anupadañcāpīti padaṃ pubbapadañca anupadaṃ parapadañca
akkharaṃ ekekamakkharañca byañjanaṃ sithiladhanitādidasavidhaṃ byañjanavidhānañca.
@Footnote: 1 pāḷi. ṭhānāṭhāne.  2 Sī., i. yuttapadaṃ.
@3 Ma. mū. 12/18/11, saṃ.ni. 16/20/26, khu. mahā. 29/810/509 (syā.).
Nidāneti tena samayenātiādike nidāne ca. Pariyosāneti nigamane. Sabbattha
kovidoti sabbesu chasu ṭhānesu chekoti attho.
     [525] Tato paraṃ bhagavatoyeva guṇe pakāsento yathāpi rājā
balavātiādimāha. Tattha yathā balavā thāmabalasampanno senābalasampanno vā rājā
paraṃ paresaṃ paṭirājūnaṃ senaṃ niggaṇhitvā nissesato gahetvā palāpetvā vā
tape tapeyya santapeyya dukkhāpeyya. Vijinitvāna saṅgāmanti saṅgāmaṃ
parasenāya samāgamaṃ yuddhaṃ vijinitvā visesena jinitvā jayaṃ patvā. Nagaraṃ tattha
māpayeti tattha tasmiṃ vijitaṭṭhāne nagaraṃ pāsādahammiyādivibhūsitaṃ vasanaṭṭhānaṃ
māpaye kārāpeyyāti attho.
     [526] Pākāraṃ parikhañcāpīti tattha māpitanagare pākāraṃ sudhādhavalaiṭṭha-
kāmayapākārañca kārayeti sambandho. Parikhañcāpi kaddamaparikhaṃ udakaparikhaṃ
sukkhaparikhañca api kāraye. Esikaṃ dvārakoṭṭhakanti nagarasobhanatthaṃ ussāpita-
esikāthambhañca mahantaṃ koṭṭhakañca catubhūmakādidvārakoṭṭhakañca kāraye. Aṭṭālake
ca vividheti catubhūmakādibhede atiuccaaṭṭālake ca vividhe nānappakārake bahū
kāraye kārāpeyyāti sambandho.
     [527] Siṅghāṭakaṃ caccarañcāti 1- na kevalaṃ pākārādayo kāraye,
siṅghāṭakaṃ catumaggasandhiñca caccaraṃ antarāvīthiṃ ca kārayeti sambandho.
Suvibhattantarāpaṇanti suṭṭhu vibhattaṃ vibhāgato koṭṭhāsavantaṃ antarāpaṇaṃ
anekāpaṇasahassaṃ kārāpeyyāti attho. Kārayeyya 2- sabhaṃ tatthāti tasmiṃ māpitanagare
sabhaṃ dhammādhikaraṇasālaṃ kāraye. Atthānatthavinicchayaṃ vaḍḍhiñca avaḍḍhiñca 3-
vinicchayakaraṇatthaṃ vinicchayasālaṃ kārayeti sambandho.
     [528] Nigghātatthaṃ amittānanti paṭirājūnaṃ paṭibāhanatthaṃ.
Chiddāchiddañca jānitunti dosañca adosañca jānituṃ. Balakāyassa rakkhāyāti
hatthiassarathapattisaṅkhātassa balakāyassa senāsamūhassa ārakkhaṇatthāya so
@Footnote: 1 pāḷi. paccurañca.  2 pāḷi. kārāpeyYu.  3 Sī. vajjañ ca avajjañca.
Nagarasāmiko rājā senāpaccaṃ senāpatiṃ senānāyakaṃ mahāmattaṃ ṭhapeti ṭhānantare
patiṭṭhapetīti attho.
     [529] Ārakkhatthāya bhaṇḍassāti jātarūparajatamuttāmaṇiādirājabhaṇḍassa
ārakkhaṇatthāya samantato gopanatthāya me mayhaṃ bhaṇḍaṃ mā vinassīti
nidhānakusalaṃ rakkhaṇe kusalaṃ chekaṃ naraṃ purisaṃ bhaṇḍarakkhaṃ bhaṇḍarakkhantaṃ so
rājā bhaṇḍāgāre ṭhapetīti sambandho.
     [530] Mamatto hoti yo raññoti 1- yo paṇḍito rañño mamatto
māmako pakkhapāto hoti. Vuddhiṃ 2- yassa ca icchatīti assa rañño vuḍḍhiṃ ca
viruḷhiṃ yo icchati kāmeti, tassa itthambhūtassa rājā adhikaraṇaṃ vinicchayādhipaccaṃ
deti mittassa mittabhāvassapaṭipajjitunti sambandho.
     [531] Uppātesūti ukkāpātadisāḍāhādiuppātesu ca. Nimittesūti
mūsikacchinnādīsu "idaṃ nimittaṃ subhaṃ, idaṃ nimittaṃ asubhan"ti evaṃ
nimittajānanasatthesu ca. Lakkhaṇesu cāti itthipurisānaṃ hatthapādalakkhaṇajānanasatthesu
ca kovidaṃ chekaṃ ajjhāyakaṃ anekesaṃ sissānaṃ byākaraṇavācakaṃ mantadharaṃ
vedattayasaṅkhātamantadhārakaṃ paṇḍitaṃ so rājā porohicce purohitaṭṭhānantare
ṭhapetīti sambandho.
     [532] Etehaṅgehi sampannoti etehi vuttappakārehi aṅgehi
avayavehi sampanno samaṅgībhūto so rājā "khattiyo"ti pavucacati kathīyatīti
sambandho. Sadā rakkhanti rājānanti ete senāpaccādayo amaccā sadā
sabbakālaṃ taṃ rājānaṃ rakkhanti gopenti. Kimiva? cakkavākova dukkhitaṃ
dukkhappattaṃ sakañātiṃ rakkhanto cakkavāko pakkhī ivāti attho.
     [533] Tatheva tavaṃ mahāvīrāti vīruttama yathā so rājā
senāpaccādiaṅgasampanno nagaradvāraṃ thaketvā paṭivasati, tatheva tuvaṃ hatāmittova 3-
nihatapaccatthiko khattiyo iva sadevakassa lokassa saha devehi pavattamānassa
@Footnote: 1 pāḷi. samaggo hoti so rañño.  2 ka. vuḍḍhiṃ.  3 cha.Ma. hatāmitto.
Lokassa dhammarājā dhammena samena rājā dasapāramitādhammaparipūraṇena
rājabhūtattā "dhammarājā"ti pavuccati kathīyatīti sambandho.
     [534] Titthiye nīharitvānāti dhammarājabhāvena paṭipakkhabhūte
sakalatitthiye nīharitvā nissesena haritvā nibbisevanaṃ katvā sasenakaṃ
mārañcāpi senāya saha vasavattimārampi nīharitvā. Tamandhakāraṃ vidhamitvāti
tamasaṅkhātaṃ mohandhakāraṃ vidhamitvā viddhaṃsetvā. Dhammanagaraṃ sattatiṃsabodhipakkhiya-
dhammasaṅkhātaṃ, khandhāyatanadhātupaṭiccasamuppādabalabojjhaṅgagambhīranayasamantapaṭṭhāna-
dhammasaṅkhātaṃ vā nagaraṃ amāpayi nimmini patiṭṭhāpesīti attho.
     [535] Sīlaṃ pākārikaṃ 1- tatthāti tasmiṃ patiṭṭhāpite dhammanagare
catupārisuddhisīlaṃ pākāraṃ. Ñāṇaṃ te dvārakoṭṭhakanti te tuyhaṃ sabbaññutaññāṇa-
āsayānusayañāṇaanāgataṃsañāṇaatītaṃsañāṇādikameva ñāṇaṃ dvārakoṭṭhakanti
attho. Saddhā te esikā vīrāti bhante asithilaparakkama te tuyhaṃ dīpaṅkapādamūlato
pabhuti sabbaññutaññāṇakāraṇā saddahanasaddhā ussāpitaalaṅkāraalaṅkatathambhoti
attho. Dvārapālo ca saṃvaroti te tuyhaṃ chadvārikasaṃvaro rakkhāvaraṇagutti
dvārapālo dvārarakkhakoti attho.
     [536] Satipaṭṭhānamaṭṭālanti te tuyhaṃ catusatipaṭṭhānaaṭṭālamuṇḍacchadanaṃ 2-
paññā te caccaraṃ muneti bhante mune ñāṇavanta te tuyhaṃ
pāṭihāriyādianekavidhā paññā 3- caccaraṃ maggasamodhānaṃ nagaravīthīti attho.
Iddhipādañca siṅghāṭanti tuyhaṃ chandavīriyacittavīmaṃsasaṅkhātā cattāro iddhipādā
siṅghāṭaṃ catumaggasandhi. Dhammavīthi sumāpitanti 4- sattatiṃsabodhipakkhiyadhammasaṅkhātāya
vīthiyā suṭṭhu māpitaṃ sajjitaṃ, taṃ dhammanagaranti attho.
     [537] Suttantaṃ abhidhammañcāti tava tuyhaṃ ettha dhammanagare
suttantaṃ abhidhammaṃ vinayañca kevalaṃ sakalaṃ suttageyyādikaṃ navaṅgaṃ buddhavacanaṃ
dhammasabhā dhammādhikaraṇasālāti attho.
@Footnote: 1 cha.Ma. pākārakaṃ.  2 Sī., i....maṇḍalacchadanaṃ.  3 Sī. ñāṇaṃ.  4 pāḷi. sumāpitā.
     [538] Suññataṃ animittañcāti anattānupassanāvasena paṭiladdhaṃ
suññatavihārañca aniccānupassanāvasena paṭiladdhaṃ animittavihārañca.
Vihārañcappaṇihitanti dukkhānupassanāvasena paṭiladdhaṃ appaṇihitavihārañca.
Āneñjañcāti 1- acalaṃ aphanditaṃ catusāmaññaphalasaṅkhātaṃ āneñjavihārañca.
Nirodho cāti sabbadukkhanirodhaṃ nibbānañca. Esā dhammakuṭī tavāti
esā sabbanavalokuttaradhammasaṅkhātā tava tuyhaṃ dhammakuṭi vasanagehanti attho.
     [539] Paññāya aggo nikkhittoti paññāvasena paññavantānaṃ
aggo. Iti bhagavatā nikkhitto ṭhapito thero paṭibhāne ca paññāya
kattabbe kicce, yuttamuttapaṭibhāne vā kovido cheko nāmena sāriputtoti
pākaṭo tava tuyhaṃ dhammasenāpati tayā desitassa piṭakattayadhammasamūhassa
dhāraṇato pati padhāno hutvā senākiccaṃ karotīti attho.
     [540] Cutūpapātakusaloti bhante muni cutūpapāte cutiyā upapattiyā
ca kusalo cheko. Iddhiyā pāramiṃ gatoti "ekopi hutvā bahudhā hoti,
bahudhāpi hutvā eko hotī"tiādinā 2- vuttāya iddhippabhedāya pāramiṃ
pariyosānaṃ gato patto nāmena kolito nāma moggallānatthero porohicco
tava tuyhaṃ purohitoti sambandho.
     [541] Porāṇakavaṃsadharoti bhante mune ñāṇavante porāṇassa
vaṃsassa dhārako, paramparajānanako vā uggatejo pāṭakatejo durāsado
āsādetuṃ ghaṭṭetuṃ dukkho asakkuṇeyyoti attho. Dhutavādiguṇenaggoti 3-
tecīvarikaṅgādīni terasa dhutaṅgāni vadati ovadatīti dhutavādīguṇena dhutaṅgaṇena
aggo seṭṭho mahākassapatthero tava 4- tuyhaṃ akkhadasso vohārakaraṇe
padhānoti attho.
     [542] Bahussuto dhammadharoti bhante mune bahūnaṃ caturāsītidhammakkhandhasahassānaṃ
sutattā bhagavatā bhikkhusaṃghato ca uggahitattā bahussuto anekesaṃ
@Footnote: 1 pāḷi. anejo ca.  2 dī. Sī. 9/238/78, khu. paṭi. 31/102/115.
@3 pāḷi. dhutavādiguṇe aggo...  4 pāḷi. tvaṃ.
Chasatasahassasaṅkhyānaṃ āgamadhammānaṃ satipaṭṭhānādīnañca paramatthadhammānaṃ dhāraṇato
dhammadharo ānando. Sabbapāṭhī ca sāsaneti buddhasāsane sabbesaṃ pāṭhīnaṃ
paṭhantānaṃ sajjhāyantānaṃ bhikkhūnaṃ aggo seṭṭhoti sabbapāṭhī nāmena
ānando nāma thero. Dhammārakkho tavāti 1- tava tuyhaṃ dhammassa
piṭakattayadhammabhaṇḍassa ārakkho rakkhako pālako, dhammabhaṇḍāgārikoti attho.
     [543] Ete sabbe atikkammāti bhagavā bhagyavā sammāsambuddho
ete sāriputtādayo mahānubhāvepi there atikkamma vajjetvā mamaṃyeva pamesi 2-
pamāṇaṃ akāsi manasi akāsīti attho. Vinicchayaṃ me pādāsīti vinayaññūhi
paṇḍitehi desitaṃ pakāsitaṃ vinaye vinicchayaṃ dosavicāraṇaṃ me mayhaṃ bhagavā
pādāsi pakārena adāsi, mayhameva bhāraṃ akāsīti sambandho,
     [544] Yo koci vinaye pañhanti yo koci bhikkhu buddhasāvako
vinayanissitaṃ pañhaṃ maṃ pucchati, tattha tasmiṃ pucchitapañhe me mayhaṃ cintanā
vimati kaṅkhā natthi. Tañhevatthaṃ 3- taṃ eva pucchitaṃ atthaṃ ahaṃ kathemīti sambandho.
     [545] Yāvatā buddhakhettamhīti yāvatā yattake ṭhāne buddhassa
āṇākhette taṃ mahāmuniṃ sammāsambuddhaṃ ṭhapetvā vinaye vinayapiṭake
vinayavinicchayakaraṇe vā mādiso mayā sadiso natthi, ahameva aggo, bhiyyo
mamādhiko kuto bhavissatīti sambandho.
     [546] Bhikkhusaṃghe nisīditvā bhikkhusaṃghamajjhe nisinno gotamo bhagavā
evaṃ gajjati sīhanādaṃ karoti. Kathaṃ? vinaye ubhatovibhaṅge, khandhakesu
mahāvaggacūḷavaggesu, ca-saddena parivāre upālissa upālinā samo sadiso
natthīti evaṃ gajjati.
     [547] Yāvatāti yattakaṃ buddhabhaṇitaṃ buddhena desitaṃ navaṅgaṃ
suttageyyādisatthusāsanaṃ satthunā pakāsitaṃ sabbaṃ vinayogadhaṃ 4- taṃ vinaye
antopaviṭṭhaṃ vinayamūlakaṃ iccevaṃ passino passantassa.
@Footnote: 1 pāḷi. dhammarakkho tavaṃ.  2 pāḷi. maheSī.  3 pāḷi. taññevatthaṃ.  4 pāḷi.
@vinayekathitaṃ.
     [548] Mama kammaṃ saritvānāti gotamo sakyapuṅgavo sakyavaṃsappadhāno
mama kammaṃ mayhaṃ pubbapatthanākammaṃ atītaṃsañāṇena saritvāna paccakkhato ñatvā
bhikkhusaṃghamajjhe gato "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ
yadidaṃ upālī"ti 1- maṃ etadagge ṭhāne ṭhapesīti sambandho.
     [549] Satasahassupādāyāti satasahassakappe ādiṃ katvā yaṃ imaṃ
ṭhānaṃ apatthayiṃ patthesiṃ, so me attho mayā anuppatto adhigato
paṭiladdho vinaye pāramiṃ gato koṭiṃ pattoti attho.
     [550] Sakyānaṃ sakyavaṃsarājūnaṃ nandijanano somanassakārako ahaṃ pure
pubbe kappako āsiṃ ahosiṃ, taṃ jātiṃ taṃ kulaṃ taṃ yoniṃ vijahitvā visesena
jahitvā chaḍḍetvā mahesino sammāsambuddhassa putto jāto sakyaputtoti
saṅkhyaṃ gato sāsanadhāraṇatoti attho.
     [551] Tato paraṃ attano dāsakule nibbattanāpadānaṃ dassento
ito dutiyake kappetiādimāha. Tattha ito bhaddakappato heṭṭhā dutiye
kappe nāmena añjaso nāma khattiyo eko rājā anantatejo
saṅkhyātikkantatejo amitayaso pamāṇātikkantaparivāro mahaddhano
anekakoṭisatasahassadhanavā bhūmipālo paṭhavīpālako rakkhako ahosīti sambandho.
     [552] Tassa raññoti tassa tādisassa rājino putto ahaṃ candano
nāma khattiyo khattiyakumāro ahosinti sambandho. So ahaṃ jātimadena
ca yasamadena ca bhogamadena ca upatthaddho 2- thambhito unnatoti attho.
     [553] Nāgasatasahassānīti satasahassahatthino mātaṅgā mātaṅgakule
jātā tidhā pabhinnā akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi pabhinnā
madagaḷitā 3- sabbālaṅkārabhūsitā sabbehi hatthālaṅkārehi alaṅkatā sadā
sabbakālaṃ maṃ parivārentīti sambandho.
@Footnote: 1 aṅ. ekaka. 20/228/25.  2 pāḷi. patthaddho.  3 Ma. yadagaḷino.
     [554] Sabalehi paretohanti tadā tasmiṃ kāle ahaṃ sabalehi
attano senābalehi pareto parivārito uyyānaṃ gantukāmako icchanto sirikaṃ
nāma nāgaṃ hatthiṃ āruyha abhiruhitvā nagarato nikkhaminti sambandho.
     [555] Caraṇena ca sampannoti sīlasaṃvarādipaṇṇarasacaraṇadhammena
samannāgato guttadvāro pihitacakkhādichadvāro susaṃvuto suṭṭhu rakkhitakāyacitto
devalo nāma sambuddho paccekasambuddho mama mayhaṃ purato sammukhe āgacchi
pāpuṇīti attho.
     [556] Pesetvā sirikaṃ nāganti taṃ āgataṃ paccekabuddhaṃ disvā ahaṃ
sirikaṃ nāma nāgaṃ abhimukhaṃ pesetvā buddhaṃ āsādayiṃ ghaṭesiṃ padussesinti
attho. Tato sañjātakopo soti 1- tato tasmā mayā atīva pīḷetvā
pesitattā so hatthināgo mayi sañjātakopo padaṃ attano pādaṃ nuddharate 2-
na uddharati, niccalova hotīti attho.
     [557] Nāgaṃ duṭṭhamanaṃ 3- disvāti duṭṭhamanaṃ kuddhacittaṃ nāgaṃ disvā
ahaṃ buddhe paccekabuddhe kopaṃ akāsiṃ dosaṃ uppādesinti attho.
Vihesayitvā 4- sambuddhanti devalaṃ paccekasambuddhaṃ vihesayitvā viheṭhetvā ahaṃ
uyyānaṃ agamāsinti sambandho.
     [558] Sātaṃ tattha na vindāmīti tasmiṃ āsādane sātaṃ na vindāmi.
Āsādananimittaṃ madhuraṃ sukhaṃ na labhāmīti attho. Siro pajjalito yathāti siro
mama sīlaṃ pajjalito yathā pajjalamānaṃ viya hotīti attho. Pariḷāhena
ḍayhāmīti paccekabuddhe kopassa katattā pacchānutāpapariḷāhena ḍayhāmi
uṇhacitto homīti attho.
     [559] Sasāgarantāti teneva pāpakammabalena sasāgarantā
sāgarapariyosānā sakalamahāpaṭhavī me mayhaṃ ādittā viya jalitā viya hoti
@Footnote: 1 pāḷi. sañjātakopo va.  2 pāḷi. nuddharako.
@3 pāḷi. ruṇṇamanaṃ. sī, i. ruṭṭhamanaṃ.  4 pāḷi. viheṭhayitvā.
Khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano
piturañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho.
     [560] Āsīvisaṃva kupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ
aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ
iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ
ghaṭṭesinti sambandho.
     [561] Āsādito mayā buddhoti so paccekabuddho mayā āsādito
ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro uggatapo pākaṭatapo
jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti
attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe
mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho.
Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva
khamāpessāmāti sambandho.
     [562] No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ
ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena
sattadivasā 1-  sattadivasato orabhāge sattadivase anatikkamitavā sampuṇṇaṃ raṭṭhaṃ
me sabbaṃ vidhamissati vinassissati.
     [563] Sumekhalo kosiyo cāti etesu mekhalādayo cattāro rājāno
isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā 2- saharaṭṭhajanapadavāsīhi
duggatā vināsaṃ gatāti attho.
     [564] Yadā kuppanti isayoti yadā yasmiṃ kāle saññatā
kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino
isayo kuppanti domanassā bhavanti tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ
vināsentīti sambandho.
@Footnote: 1 pāḷi. sattame divase.  2 pāḷi. sasenakā.
     [565] Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te
khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe
padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ
paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho.
     [566] Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā
udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani
kataañjaliputā buddhassa paccekamunino pāde pādasamīpe nipatitvā
nipajjitvā idaṃ vacanamabravunti "khamassu tvaṃ mahāvīrā"tiādikaṃ vacanaṃ abravuṃ
kathesunti attho.
     [567] Mahāvīra vīruttama bhante paccekabuddha mayā tumhesu aññāṇena
kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho. Jano
janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi
katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ
sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho.
     [568] Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā
pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā
sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ.
     [569] Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento
dake 1- aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti
na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade
osade kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā
buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho.
     [570] Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha.
Tattha yathā ca bhūmi paṭhavī acalā niccalā, tathā buddho acaloti attho. Yathā
@Footnote: 1 pāḷi. udake.
Sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā
buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako
pariyosānarahito, evaṃ tathā buddho akkhobhiyo 1- khobhetuṃ āloḷetuṃ
asakkuṇeyyoti attho.
     [571] Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadā khantā 2-
mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino
pāpānaṃ tapanato "tapo"ti laddhanāmena vīriyena samannāgatā khantā ca
khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā mahitā sadā
sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ
khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ
chandādīhi agatigamanaṃ na vijjatīti attho.
     [572] Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ
sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa
sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ
abbhuggami uggañchīti attho.
     [573] Tena kammenahaṃ dhīrāti 3- dhīra dhitisampanna ahaṃ tena
kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhāve 4- hīnattaṃ
lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho.
Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā.
Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho
āsinti attho.
     [574] Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa
āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ
kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena
@Footnote: 1 pāḷi. ukhobhiyā.  2 pāḷi. attadantā.  3 pāḷi. vīra.  4 cha.Ma. pacchimattabhave.
Kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu
saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho.
     [575] Ajjāpi maṃ mahāvīrāti vīruttama ajjāpi tuyhaṃ samāgamakāle
api tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggi-
saṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ
domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi.
Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho.
     [576] Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi
tassa savane niyojetvā ovadanto "yesaṃ sotāvadhānatthī"tiādimāha. Tattha
yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe
bhāsato bhāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ 1- pavakkhāmīti
yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena
nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho.
     [577] Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ
sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā
anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle
ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi.
     [578] Mā kho khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā
virādhetha gaḷitaṃ 2- mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā
atikkantā sattā socare socanti, "mayaṃ alakkhikā dummedhā bhavāmā"ti evaṃ
socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha.
Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti
attho.
     [579] Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento
ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ
@Footnote: 1 pāḷi. tuyhaṃ.  2 Sī. aphalaṃ.
Uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ
mucchākaraṇavisaṃ 1- ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā
akkhāsīti sambandho.
     [580] Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ
saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ
virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ
akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ
paññakkhettabhūtaṃ saṃghaṃ akkhāsīti sambandho.
     [581] Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ
pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ
puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena 2-
bhasmakaraṇato diṭṭhaviso 3- sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti.
Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu
ḍayhati sosesīti sambandho.
     [582] Sakiṃ pītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ
uparundhati 4- nāseti. Sāsanena sāsanamhi virajjhitvā 5- aparādhaṃ katvā puggalo
kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho.
     [583] Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ
ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni 6- akkhāsi,
so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya
ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti 7-
atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā
virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho.
@Footnote: 1 i. muñchākaraṇavisaṃ.  2 i. daṭṭhamattena.  3 pāḷi. duṭṭhaviso, i. daṭṭhaviso.
@4 pāḷi. uparuddheti.  5 pāḷi. virujjhitvā.  6 Sī., i. vamanādīhi.  7 pāḷi.
@tarati.
     [584] Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti.
Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā paṭhavīsadisā
buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na
virodhetabbā virujjhituṃ asakkuṇeyyāti attho.
     [585] Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha
vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho.
     [586] Etesaṃ paṭigho 1- natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ
dosacittataṃ natthi na saṃvijjati rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi
rajjanaṃ allīyanaṃ na vijjati na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa
cāti sabbesaṃ samako samacitto buddho hotīti sambandho.
     [587] Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna
kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ
cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ panthe magge chaḍḍitaṃ disvāna passitvā
añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena
vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ
mānetabbaṃ pūjetabbanti attho.
     [588] Abbhatītāti abhiatthaṅgatā nibbutā. Ye ca buddhā vattamānā
idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā
ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete
buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete
buddhā namassiyā namassitabbā vanditabbāti attho. "etaṃ namassiyan"tipi
pāṭho. Tassa etaṃ isiddhajaṃ namassitabbanti attho.
     [589] Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha.
Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ
@Footnote: 1 pāḷi. paṭighaṃ.
Hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho, vinayaṃ
vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā
sabbasmiṃ kāle vāsaṃ kappemīti attho.
     [590] Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ
savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo
ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca.
Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ
sayanaṃ kappemi karomi. Vinayo mama 1- gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro
bhojanaṃ niccaṃ dhāraṇamanasikaraṇaseseānāti attho.
     [591] Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ
patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame
ca vuṭṭhāne ca kovido cheko adhikaraṇasamathe vā:-
                "vivādaṃ anuvādañca   āpattādhikaraṇaṃ tathā
                kiccādhikaraṇañceva    caturādhikaraṇā matā"ti
vuttādhikaraṇesu ca:-
                "sammukhā sativinayo   amūḷhapaṭiññākaraṇaṃ
                yebhuyya tassapāpiyya  tiṇavatthārako tathā"ti
evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli
taṃ mahāvīrāti bhante mahāvīra catūsu asaṅkhyeyyesu kappasatasahassesu
sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ
tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho.
     [592] So ahaṃ pabbajitvā sambudadhaṃ namassamāno paṇāmaṃ kurumāno
dhammassa ca tena bhagavatā desitassa navalokutataradhammassa sudhammataṃ sundaradhammabhāvaṃ
@Footnote: 1 pāḷi. mayhaṃ.
Jānitvā dhammañca namassamāno gāmato gāmaṃ purato puraṃ nagarato nagaraṃ
vicarissāmīti sambandho.
     [593] Kisesā jhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena
mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā
visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā
mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti
kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti sabbe cattāro āsavā parikkhīṇā
parisamantato khayaṃ pāpitā. Idāni 1- imasmiṃ arahattappattakāle punabbhavo
punappatti saṅkhāto bhavo bhavanaṃ jāti natthīti attho.
     [594] Uttari somanassavasena udānaṃ udānento svāgatantiādimāha.
Tattha buddhaseṭṭhassasa uttamabuddhassa santike samīpe ekanagare vā mama
āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti
sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā
sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā
desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ
manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho.
     [595] Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo
sacchikatā paccakkhaṃ katā vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri
phalañāṇānīti ime aṭṭhavimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho.
Chaḷabhiññā sacchikatāti:-
                "iddhividhaṃ dibbasotaṃ   cetopariyañāṇakaṃ
                pubbenivāsañāṇañca   dibbacakkhāsavakkhayan"ti
imā cha abhiññā sacchikatā paccakkhaṃ katā, imesaṃ ñāṇānaṃ sacchikaraṇena
buddhassa sāsanaṃ katanti attho.
@Footnote: 1 pāḷi. dāni.
     Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte
nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā
pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho.
                    Upālittherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 49 page 331-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1106              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]