ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                  8. Piṇḍolabhāradvājattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato piṇḍolabhāradvājattherassa 2-
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā
pabbatapāde guhāyaṃ vihāsi. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle
tassa sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā
nivatto guhadvāre ṭhatvā bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ
katvā cittaṃ pasādento bhagavato ārakkhanatthāya aññe vāḷamige apanetuṃ
tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā 3- aṭṭhāsi. Yathā paṭhamadivase,
evaṃ sattāhaṃ pūjesi. Bhagavā "sattāhaccayena nirodhā vuṭṭhahitvā vaṭṭissati
imassa ettako upanissayo"ti tassa passantasseva ākāsaṃ pakkhanditvā
vihārameva gato.
     Sīho buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare
mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gantvā satthu
dhammadesanaṃ sutvā pasanno sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ
bhagavato kāle kosambiyaṃ rañño udenassa purohitassa putto hutvā nibbatti,
bhāradvārotissa nāmaṃ ahosi. So vayappatto tayo vede uggahetvā pañca
māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā 4- tehi
@Footnote: 1 cha.Ma. samattā.  2 cha.Ma. piṇḍolabhāradvājassa.  3 Ma. pītiyā.  4 Sī.,
@i....garuppatto.
Pariccatto rājagahaṃ gantvā bhagavato bhikkhusaṃghassa ca lābhasakkāraṃ disvā sāsane
pabbajitvā bhojane amattaññū hutvā viharati. Satthārā upāyena mattaññutāya
patiṭṭhāpento vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño
pana hutvā bhagavato sammukhā "yaṃ sāvakehi pattabbaṃ, taṃ mayā anuppattan"ti,
bhikkhusaṃghe ca "yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū"ti
sīhanādaṃ nadi. Tena taṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo"ti etadagge 1- ṭhapesi.
     [613] Evaṃ etadaggaṭṭhānaṃ patvā pubbe katapuññasambhāraṃ saritvā
somanassavasena attano puññakammāpadānaṃ vibhāvento padumuttarotiādimāha.
Tassattho heṭṭhā vuttova. Purato himavantassāti himālayapabbatato pubbadisābhāgeti
attho. Cittakūṭe vasī tadāti yadā ahaṃ sīho migarājā hutvā himavantapabbatasamīpe
vasāmi, tadā padumuttaro nāma satthā anekehi ca osadhehi anekehi ca
ratanehi cittavicittatāya cittakūṭe cittapabbatasikhare vasīti sambandho.
     [614] Abhītarūpo tatthāsinti abhītasabhāvo nibbhayasabhāvo migarājā
tattha āsiṃ ahosinti attho. Catukkamoti catūhi disāhi kamo gantuṃ samattho.
Yassa saddaṃ suṇitvānāti yassa migarañño sīhanādaṃ sutvā bahujjanā 2-
bahusattā vikkhambhanti visesena khambhanti bhāyanti.
     [615] Suphullaṃ padumaṃ gayhāti bhagavati pasādena supupphitapadumapupphaṃ
ḍaṃsitvā. Narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ seṭṭhaṃ sambuddhaṃ upagacchiṃ, samīpaṃ
agaminti attho. Vuṭṭhitassa samādhimhāti nirodhasamāpattito vuṭṭhitassa buddhassa
taṃ pupphaṃ abhiropayiṃ pūjesinti attho.
     [616] Catuddisaṃ 3- namassitvāti catūsu disāsu namassitvā sakaṃ cittaṃ
attano cittaṃ pasādetvā ādarena patiṭṭhāpetvā sīhanādaṃ abhītanādaṃ anadiṃ 4-
ghosesinti attho.
@Footnote: 1 aṅ. ekaka. 20/195/23.  2 pāḷi. bahū janā.  3 pāḷi. cātuddisaṃ.  4 pāḷi. nadiṃ.
     [617] Tato buddhena dinnabyākaraṇaṃ pakāsento padumuttarotiādimāha.
Taṃ uttānatthameva.
     [618] Vadataṃ seṭṭhoti "mayaṃ buddhā, mayaṃ buddhā"ti vadantānaṃ
aññatitthiyānaṃ seṭṭho uttamo buddho āgatoti sambandho. Tassa āgatassa
bhagavato taṃ dhammaṃ sossāma suṇissāmāti attho.
     [619] Tesaṃ hāsaparetānanti hāsehi somanassehi paretānaṃ
abhibhūtānaṃ samannāgatānaṃ tesaṃ devamanussānaṃ. Lokanāyakoti lokassa nāyako
saggamokkhasampāpako mama saddaṃ mayhaṃ sīhanādaṃ pakittesi pakāsesi kathesi
dīghadassī anāgatakāladassī mahāmuni munīnamantare mahanto muni. Sesagāthā
suviññeyyameva.
     [622] Nāmena padumo nāma cakkavattī hutvā catusaṭṭhiyā jātiyā
issariyaṃ issarabhāvaṃ rajjaṃ kārayissatīti attho.
     [623] Kappasatasahassamhīti sāmyatthe bhummavacanaṃ, kappasatasahassānaṃ
pariyosāneti attho.
     [624] Pakāsite pāvacaneti tena gotamena bhagavatā piṭakattaye pakāsite
desiteti attho. Brahmabandhu bhavissatīti tadā gotamassa bhagavato kāle ayaṃ
sīho migarājā brāhmaṇakule nibbattissatīti attho. Brahmaññā abhinikkhammāti
brāhmaṇakulato nikkhamitvā tassa bhagavato sāsane pabbajissatīti sambandho.
     [625] Padhānapahitattoti vīriyakaraṇatthaṃ pesitacitto. Upadhisaṅkhātānaṃ
kilesānaṃ abhāvena nirupadhi. Kilesadarathānaṃ abhāvena upasanto. Sabbāsave
sakalāsave pariññāya pahāya anāsavo nikkileso nibbāyissati khandhaparinibbānena
nibbuto bhavissatīti attho.
     [626] Vijane pantaseyyamhīti janasambādharahite dūrāraññasenāsaneti
attho. Vāḷamigasamākuleti kāḷasīhādīhi khaṇḍamigasaṅgehi ākule saṅkiṇṇeti
attho. Sesaṃ vuttatthamevāti.
              Piṇḍolabhāradvājattherāpadānavaṇṇanā niṭṭhitā. 1-
                          ------------



             The Pali Atthakatha in Roman Book 49 page 363-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9079              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9079              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1107              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1485              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1485              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]