ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                         6. Mahāgovindasutata
      [293] Evamme sutanti mahāgovindasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
pañcasikhoti pañcacuḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle
daharo pañcacuḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā
bahigāme catumaggaṭṭhānesu sālaṃ karonto pokkharaṇiṃ khaṇanto setuṃ bandhanto visamaṃ
maggaṃ samaṃ karonto yānānaṃ akkhapaṭighātanarukkhe harantoti evarūpāni puññāni
karonto vicaritvā daharova kālamakāsi. Tassa so attabhāvo iṭṭho kanto
manāpo ahosi. So kālaṃ katvā cātummahārājikadevaloke navutivassasatasahassappamāṇaṃ
āyuṃ gahetvā nibbatti. Tassa tigāvutappamāṇo suvaṇṇakkhandhasadiso attabhāvo
ahosi. So sakaṭasaṭṭhimattaṃ 1- ābharaṇaṃ pasādhetvā navakumbhamatte gandhe
vilimpitvā dibbarattavatthadharo rattasuvaṇṇakaṇṇikaṃ pilandhitvā pañcahi kuṇḍalakehi
piṭṭhiyaṃ vattamānehi pañcacuḷakadārakaparihāreneva vicarati. Tena taṃ "pañcasikho"tveva
sañjānanti.
      Abhikkantāya rattiyāti abhikkantāya khīṇāya rattiyā, ekaṃ koṭṭhāsaṃ
atītāyāti attho. Abhikkantavaṇṇoti atiiṭṭhakantamanāpavaṇṇo. Pakatiyāpi hesa
kantavaṇṇo, alaṅkaritvā āgatattā pana abhikkantavaṇṇo ahosi. Kevalakappanti
anavasesaṃ samantato. Anavasesaṭṭho ettha kevalasaddo, kevaparipuṇṇanti ettha
viya. Samantaṭṭho 2- kappasaddo, kevalakappaṃ jetavananti ādīsu viya. Obhāsetvāti
ābhāya pharitvā, candimā viya suriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti
attho.
                           Devasabhāvaṇṇanā
      [294] Sudhammāyaṃ sabhāyanti sudhammāya nāma itthiyā ratanamatta-
kaṇṇikarukkhanissandena nibbattasabhāyaṃ. Tassā kira phalikamayā bhūmi, maṇimayā
@Footnote: 1 cha.Ma., i. sakaṭasahassamattaṃ  2 cha.Ma., i. samantato attho
Āṇiyo, suvaṇṇamayā thambhā, rajatamayā thambhaghaṭikā ca saṅghāṭā ca, pavāḷamayāni
vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsakā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi
chadanaṃ, sovaṇṇamayaṃ chadanapiṭṭhaṃ, rajatamayā thūpikā, āyāmato ca vitthārato
ca tīṇi yojanasatāni, parikkhepato nava yojanasatāni, ubbedhato pañca
yojanasatāni, evarūpāyaṃ sudhammāyaṃ sabhāyaṃ.
      Dhataraṭṭhoti ādīsu dhataraṭṭho gandhabbarājā gandhabbadevatānaṃ koṭisatasahassena
parivuto koṭisatasahassasuvaṇṇamayāni mahāphalakāni 1- ca suvaṇṇasattiyo ca gāhāpetvā
puratthimāya disāya pacchimābhimukho dvīsu devalokesu devatā purato katvā nisinno.
      Viruḷhako kumbhaṇḍarājā kumbhaṇḍadevatānaṃ koṭisatasahassena parivuto
koṭisatasahassarajatamayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā dakkhiṇāya
disāya uttarābhimukho dvīsu devalokesu devatā purato katvā nisinno.
      Virūpakkho nāgarājā nāgānaṃ koṭisatasahassena parivuto koṭisatasahassamaṇimayāni
mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā pacchimāya disāya puratthābhimukho 2-
dvīsu devalokesu devatā purato katvā nisinno.
      Vessavaṇo yakkharājā yakkhānaṃ koṭisatasahassena parivuto koṭisatasahassapavāḷamayāni
mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā uttarāya disāya dakkhiṇābhimukho
dvīsu devalokesu devatā purato katvā nisinnoti veditabbo.
      Atha pacchā amhākaṃ āsanaṃ hotīti tesaṃ pacchato amhākaṃ nisīdituṃ okāso
pāpuṇāti. Tato paraṃ pavisituṃ vā passituṃ vā na labhāma.
      Sannipātakāraṇaṃ panettha pubbe vuttaṃ catubbidhameva. Tesu vassūpanāyikasaṅgaho
vitthārito. Yathā pana vassūpanāyikāya, evaṃ mahāpavāraṇāyapi puṇṇamīdivase
sannipatitvā "ajja kattha gantvā kassa santike pavāressāmā"ti
@Footnote: 1 cha.Ma., i. phalakāni. evamuparipi  2 cha.Ma., i. puratthimābhimukho
Mantenti. Tattha sakko devānamindo yebhuyyenapi piyaṅgudīpamahāvihārasmiṃyeva
pavāreti. Sesā devatā pāricchattakādīni dibbapupphāni ceva dibbacandanacuṇṇāni
ca gahetvā attano attano manāpaṭṭhānameva gantvā pavārenti. Evaṃ
pavāraṇāsaṅgahatthāya sannipatanti.
      Devaloke pana āsāvatī nāma latā atthi. Sā pupphissatīti devā
vassasahassaṃ upaṭṭhānaṃ gacchanti. Pāricchattake pupphamāne ekavassaṃ upaṭṭhānaṃ
gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha:-
      "yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro
`paṇḍupalāso hoti, attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti
`paṇḍupalāso dāni pāricchattako koviḷāro, na cirasseva dāni chinnapalāso 1-
bhavissatī'ti. Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro
chinnapalāso hoti, jālakajāto hoti, khārakajāto hoti, makulakajāto 2- hoti,
korakajāto 3- hoti. Attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti
`korakajāto dāni pāricchattako koviḷāro na cirasseva sabbaphāliphullo 4-
bhavissatī'ti 5-
      sabbaphāliphullassa kho pana bhikkhave pāricchattakassa koviḷārassa
samantā paññāsa yojanāni ābhā phuṭā 6- hoti, anuvātaṃ yojanasataṃ gandho
gacchati, ayamānubhāvo pāricchattakassa koviḷārassā"ti.
      Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ
vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni
vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammādevasabhaṃ
pavesesi. 7- Sammajjanakavāto purāṇāni pupphāni nīharati, santharakavāto
pattakaṇṇikakesarāni racento 8- santharati, majjhaṭṭhāne dhammāsanaṃ hoti.
@Footnote: 1 cha.Ma. pannapalāso evamuparipi  2 cha.Ma. kuṭumalakajāto, i. kuṭuppalakajāto
@3 Ma., i. kokāsakajāto. evamuparipi  4 cha.Ma. sabbapāliphullo
@5 aṅ. sattaka 23/66/118 pāricchattakasutta (sayā)  6 cha.Ma. ābhāya phuṭaṃ
@7 cha.Ma., i. paveseti   8 cha.Ma., i. naccanto
Yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhārayamānena,
tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati. Tato tettiṃsāya devaputtānaṃ,
tato aññāsaṃ 1- mahesakkhamahesakkhānaṃ devaputtānaṃ. 1- Aññāsaṃ 2- devatānaṃ 2-
pana pupphakaṇṇikāva āsanaṃ hoti.
      Devā devasabhaṃ pavisitvā nisīdanti. Pupphareṇūvaṭṭi 3- uggantvā
upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ
lākhārasaparikammasajjitaṃ viya karoti. Tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ
gacchati. Evaṃ pāricchattakakīḷānubhavanatthāya sannipatanti.
       Māsassa pana aṭṭha divase devaloke mahādhammassavanaṃ ghosati. 4-
Tattha sudhammāya devasabhāya sanaṅkumāro vā mahābrahmā, sakko vā devānamindo,
dhammakathikabhikkhu vā, aññataro vā dhammakathiko devaputto dhammakathaṃ katheti. Aṭṭhamiyaṃ
pakkhassa catunnaṃ mahārājānaṃ amaccā, cātuddasiyaṃ puttā, paṇṇarase sayaṃ
cattāro mahārājāno nikkhamitvā suvaṇṇapaṭaṃ ca jātihiṅgulakaṃ ca gaṇhitvā
gāmanigamarājadhāniyo anuvicaranti. Te "asukā nāma itthī vā puriso vā buddhaṃ
saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṃghaṃ saraṇaṃ gato, pañca sīlāni rakkhati. Māsassa
aṭṭha uposathe karoti. Mātuupaṭṭhānaṃ pūreti. Pituupaṭṭhānaṃ pūreti. Asukaṭṭhāne
uppalahatthakasatena pupphakumbhena pūjā katā. Dīpasahassaṃ āropitaṃ. Akāladhammassavanaṃ
kāritaṃ. Chattavedikā muddhivedikā kucchivedikā sīhāsanaṃ sīhasopāṇaṃ kāritaṃ.
Tīṇi sucaritāni pūreti. Dasakusalakammapathe samādāya vattatī"ti suvaṇṇapaṭe
jātihiṅgulakena likhitvā āharitvā pañcasikhassa hatthe denti. Pañcasikho
mātalissa hatthe deti. Mātalisaṅgāhako sakkassa devarañño deti.
      Yadā puññakammakārakā bahū na honti, potthako khuddako hoti,
taṃ disvāva devā "pamatto vata bho mahājano viharati, cattāro apāyā
@Footnote: 1-1 cha.Ma.,i. mahesakkhadevatānaṃ  2-2 cha.Ma.,i. aññataradevatānaṃ
@3 cha.Ma. tato pupphehi reṇuvaṭṭi  4 cha.Ma. ghasati, i. sussati  5 cha.Ma.,i. ṭavedikāpu
Paripūrissanti, cha devalokā tucchā bhavissantī"ti anattamanā honti. Sace pana
potthako mahā hoti, taṃ disvāva devā "appamatto vata bho mahājano viharati,
cattāro apāyā suññā bhavissanti, cha devalokā paripūrissanti, buddhasāsane
puññāni karitvā āgate mahāpuññe purakkhitvā nakkhattaṃ kīḷituṃ labhissāmā"ti
attamanā honti. Taṃ potthakaṃ gahetvā sakko devarājā vāceti. Tassa
pakatiniyāmena kathentassa saddo dvādasa yojanāni gacchati. 1- Uccena sarena
kathentassa ca sakalaṃ dasayojanasahassaṃ devanagaraṃ chādetvā tiṭṭhati. Evaṃ
dhammassavanatthāya sannipatanti. Idha pana pavāraṇāsaṅgahatthāya sannipatitāti
veditabbā.
      [295] Tathāgataṃ namassantāti navahi kāraṇehi tathāgataṃ namassamānā.
Dhammassa ca sudhammatanti svākkhātādibhedaṃ dhammassa sudhammataṃ ujupaṭipannatādibhedaṃ
saṃghassa ca supaṭipattinti attho.
                        Aṭaṭhayathābhuccavaṇṇavaṇṇanā
      [296] Yathābhucceti yathābhūte yathāsabhāve. Vaṇṇeti guṇe. Payirudāhāsīti
kathesi. Bahujanahitāya paṭipannoti kathaṃ paṭipannoti? dīpaṅkarapādamūle aṭṭha
dhamme samodhānetvā buddhatthāya abhinīharamānopi bahujanahitāya paṭipanno
nāma hoti.
      Dānapāramī sīlapāramī nekkhammapāramī paññāpāramī viriyapāramī khantipāramī
saccapāramī adhiṭṭhānapāramī mettāpāramī upekkhāpāramīti kappasatasahassādhikāni
cattāri asaṅkheyyāni imā dasa pāramiyo pūrentopi bahujanahitāya paṭipanno.
      Khantivāditāpasakāle cūḷadhammapālakumārakāle chaddantanāgarājakāle
bhūridattacampeyyasaṅkhapālanāgarājakāle mahākapikāle ca tādisāni dukkarāni
karontopi bahujanahitāya paṭipanno. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ 2-
@Footnote: 1 cha.Ma., i. gaṇhāti  2 Ma. sattasattakamahādānaṃ
Datvā sattasu ṭhānesu paṭhaviṃ kampetvā pāramīkūṭaṃ gaṇhantopi bahujanahitāya
paṭipanno, tato anantare attabhāve tusitapure yāvatāyukaṃ tiṭaṭhantopi
bahujanahitāya paṭipanno.
      Tattha pañca pubbanimittāni disvā dasasahassacakkavāḷadevatāhi
yācito pañca mahāvilokanāni viloketvā devānaṃ saṅgahatthāya paṭiññaṃ datvā
tusitapurā cavitvā mātu kucchiyaṃ paṭisandhiṃ gaṇhantopi bahujanahitāya paṭipanno.
      Dasa māse mātu kucchiyaṃ vasitvā lumbinīvane mātu kucchito
nikkhamantopi, ekūnatiṃsa vassāni agāraṃ ajjhāvasitvā mahābhinikkhamanaṃ nikkhamitvā
anomānadītīre pabbajantopi, cha 1- vassāni mahāpadhānena 1- attānaṃ kilametvā
bodhipallaṅkaṃ āruyha sabbaññutañāṇaṃ paṭivijjhantopi, sattasattāhaṃ bodhimaṇḍe
yāpentopi, isipatanaṃ āgamma anuttaraṃ dhammacakkaṃ pavattentopi, yamakapāṭihāriyaṃ
karontopi, devorohaṇaṃ orohantopi, buddho hutvā pañcacattālīsavassāni
tiṭṭhantopi, āyusaṅkhāraṃ ossajjentopi, 2- yamakasālānaṃ antare anupādisesāya
nibbānadhātuyā parinibbāyantopi bahujanahitāya paṭipanno. Yāvassa sāsapamattāpi
dhātuyo dharanti, tāva bahujanahitāya paṭipannoti veditabbo sesapadāni etasseva
vevacanāni, tattha pacchimaṃ pacchimaṃ purimassa purimassa attho.
      Neva atītaṃse samanupassāma. Na panetarahīti atītepi buddhato aññaṃ
na samanupassāma, anāgatepi na samanupassāma, etarahi pana aññassa satthuno
abhāvatoyeva aññatra tena bhagavatā na samanupassāmāti ayamettha attho.
Aṭṭhakathāyaṃpi hi "atītānāgatā buddhā amhākaṃ satthārā sadisāyeva, kiṃ sakko
kathetī"ti vicāretvā "etarahi bahujanahitāya paṭipanno satthā amhākaṃ satthāraṃ
muñcitvā añño koci natthi, tasmā na passāmāti kathetī"ti vuttaṃ. Yathā ca
ettha, evaṃ ito paresupi padesu ayamattho veditabbo. Svākkhātādīni 3- ca
idaṃ kusalanti 3- ādīni ca 3- vuttatthāneva.
@Footnote: 1-1 cha.Ma. chabbassāni padhānena  2 cha.Ma., i. ossajantopi
@3-3 cha.Ma., i. svākkhātādīni ca kusalādīni ca
      Gaṅgodakaṃ yamunodakenāti gaṅgāyamunānaṃ samāgamaṭṭhāne udakaṃ
vaṇṇenapi gandhenapi rasenapi saṃsandati sameti, majjhe bhinnasuvaṇṇaṃ viya
ekasadisameva hoti, na mahāsamuddaudakena saṃsaṭṭhakāle viya visadisaṃ parisuddhassa
nibbānassa paṭipadāpi parisuddhāva. Na hi daharakāle vejjakammādīni 1- katvā
agocare caritvā mahallakakāle nibbānaṃ daṭṭhuṃ sakkā, nibbānagāminī pana
paṭipadā parisuddhāva vaṭṭati ākāsūpamā. Yathā hi ākāsampi alaggaṃ parisuddhaṃ
candimasuriyānaṃ ākāse icchiticchitaṭṭhānaṃ gacchantānaṃ viya nibbānaṃ gacchantassa
bhikkhuno paṭipadāpi kule vā gaṇe vā alaggā abaddhā ākāsūpamā vaṭṭati.
Sā panesā tādisāva bhagavatā paññattā kathitā desitā. Tena vuttaṃ "saṃsandati
nibbānañca paṭipadā cā"ti.
      Paṭipannānanti 2- paṭipadāya ṭhitānaṃ. Vusitavatanti vuṭṭhavāsānaṃ. Etesaṃ
laddhasahāyoti etesaṃ tattha tattha saha ayanato sahāyo. "adutiyo asahāyo
appaṭisamo"ti idaṃ panassa asadisaṭṭhena vuttaṃ. Apanujjāti tesaṃ majjhepi
phalasamāpattiyā viharantopi cittena te apanujja, apanujjena 3- ekārāmataṃ
anuyutto viharatīti attho.
      Abhinipphanno 4- kho pana tassa bhagavato lābhoti tassa bhagavato mahālābho
uppanno. Kadā paṭṭhāya uppanno? abhisambodhiṃ patvā sattasattāhaṃ atikkamitvā
isipatane dhammacakkaṃ pavattetvā anukkamena devamanussadamanaṃ karontassa tayo jaṭile
pabbājetvā rājagahaṃ gatassa bimbisāradamanato paṭṭhāya uppanno. Yaṃ sandhāya vuttaṃ
"tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan"ti. 5- Satasahassakappādhikesu
catūsu asaṅkheyyesu ussannapuññanissandena samuppanno lābhasakkāro mahogho
viya ajjhottharamāno āgacchati.
      Ekasmiṃ kira samaye rājagahe sāvatthiyaṃ sākete kosambiyaṃ bārāṇasiyaṃ
bhagavato paṭipāṭibhattaṃ nāma uppannaṃ, tattheko "ahaṃ sataṃ visajjetvā dānaṃ
@Footnote: 1 i. vajjakammādīni     2 ka. paṭipadānanti  3 cha.Ma., i. apanujjeva
@4 i. abhinippanno  5 saṃ ni. 16/70/116 susimaparibbājakasutta
Dassāmī"ti paṇṇaṃ likhitvā vihāradvāre bandhi. Añño ahaṃ hve satāni.
Añño ahaṃ pañca satāni. Añño ahaṃ sahassaṃ. Añño ahaṃ hve sahassāni.
Añño ahaṃ pañca. Dasa. Vīsati. Paññāsaṃ. Añño ahaṃ satasahassaṃ. Añño ahaṃ
dve satasahassāni visajjetvā dānaṃ dassāmīti pañṇaṃ likhitvā vihāradvāre
bandhi. Janapadacārikaṃ carantaṃpi okāsaṃ labhitvā "dānaṃ dassāmī"ti sakaṭāni
pūretvā mahājano anubandhiyeva. Yathāha "tena kho pana samayena jānapadā
manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā
buddhappamukhassa bhikkhusaṃghassa piṭṭhito piṭṭhito anubandhā honti `yadā 1-
paṭipāṭiṃ labhissāma, tadā 1- bhattaṃ karissāmā"ti 2- evaṃ aññānipi khandhake ca
vinaye ca bahūni vatthūni veditabbāni. Asadisadāne panesa lābho matthakaṃ patto.
     Ekasmiṃ kira samaye bhagavati janapadacārikaṃ caritvā jetavanaṃ sampatte
rājā nimantetvā dānaṃ adāsi. Dutiyadivase nāgarā adaṃsu. Puna tesaṃ dānato
atirekaṃ rājā, tassa dānato atirekaṃ nāgarāti evaṃ bahūsu divasesu gatesu
rājā cintesi "ime nāgarā divase divase atirekataraṃ karonti, paṭhavissaro
pana rājā nāgarehi dānena 3- jitoti 3- garahā bhavissatī"ti. Athassa mallikā
upāyaṃ ācikkhi.
      So rājaṅgaṇe sālakalyāṇipadarehi maṇḍapaṃ kāretvā taṃ nīluppalehi chādetvā
pañca āsanasatāni paññāpetvā pañca hatthisatāni āsanānaṃ pacchābhāge ṭhapetvā
ekekena hatthinā ekekasasa bhikkhuno setacchattaṃ dhārāpesi. Dvinnaṃ davinnaṃ
āsanānaṃ antare sabbālaṅkārapaṭimaṇḍitā ekekā khattiyadhītā catujjātikagandhaṃ 4-
piṃsati. 4- Aparā 5- khattiyadhītā 5- niṭṭhitaṃ niṭṭhitaṃ majjhaṭṭhāne gandhambaṇe
pakkhipati, taṃ aparā khattiyadhītā nīluppalahatthakena samparivaṭṭeti. Evaṃ ekekassa
bhikkhuno tisso tisso khattiyadhītaro parivārā, aparā sabbālaṅkārapaṭimaṇḍitā itthī
tālapaṇṇaṃ gahetvā vījati, 6- aññā dhammakarakaṃ gahetvā
@Footnote: 1-1 cha.Ma.,i. yattha.....tattha  2 vinaYu. 5/282/53 bhesajjakkhandhaka
@3-3 cha.Ma.,i. dāne parājitoti  4-4 cha.Ma. catujjātiyagandhaṃ pisati. i.
@    catujjātigandhaṃ piṃsati  5-5 cha.Ma.,i. ime pāṭhā na dissanti  6 cha.Ma. bījati
Udakaṃ parisasāveti, aññā pattato udakaṃ āharati. 1- Bhagavato cattāri anagghāni
ahesuṃ. Pādakaṭhalikā ādhārako apassenaphalakaṃ chattapādamaṇīti imāni cattāri
anagghāni ahesuṃ. Saṃghanavakassa deyyadhammo satasahassaṃ agghati. Tasmiṃ ca dāne
aṅgulimālatthero saṃghanavako ahosi. Tassa āsanasamīpe ānīto ānīto hatthī taṃ
upagantuṃ nāsakkhi. Tato rañño ārocesuṃ. Rājā 2- "aññaṃ hatthiṃ ānethā"ti
āha. Ānīto ānīto na sakkotiyeva. 2- Rājā "añño hatthī natthī"ti. Duṭṭhahatthī
pana atthi, ānetuṃ na sakkāti. Rājā 3- tathāgataṃ pucchi "ko bhante saṃghanavako"ti.
Aṅgulimālo mahārājāti. 3- Tena hi taṃ duṭṭhahatthiṃ ānetvā ṭhapetu mahārājāti.
Duṭṭhahatthiṃ 4- maṇḍayitvā ānayiṃsu. So therassa tejena nāsāvātasañcaraṇamattaṃpi kātuṃ
nāsakkhi. Evaṃ nirantaraṃ satta divasāni dānaṃ dīyittha. Sattame divase rājā dasabalaṃ
vanditvā "bhagavā mayhaṃ dhammaṃ desethā"ti āha.
      Tassañca parisati kāḷo ca juṇho cāti dve amaccā honti.
Kāḷo cintesi "nassati rājakulassa santakaṃ, kiṃ nāmete ettakā janā karissanti,
bhuñjitvā vihāraṃ gantvā niddāyissanteva, idaṃ pana eko rājapuriso labhitvā
kiṃ nāma na kareyya, aho nassati rañño santakan"ti. Juṇho cintesi "mahantaṃ idaṃ
rājattanaṃ nāma, ko añño idaṃ kātuṃ sakkhissati. Kiṃ rājā nāma so, yo rājattane
ṭhitopi evarūpaṃ dānaṃ dātuṃ na sakkotī"ti. Bhagavā parisāya ajjhāsayaṃ olokento
tesaṃ dvinnaṃ ajjhāsayaṃ viditvā "sace ajja juṇhassa ajjhāsayena dhammaṃ desemi, 5-
kāḷassa muddhā sattadhā phalissati. Mayā kho pana sattānudayatāya pāramiyo pūritā.
Juṇho aññasmiṃpi divase mayi dhammaṃ kathente 5- maggaphalaṃ paṭivijjhissati,
idāni pana kāḷaṃ olokessāmī"ti rañño catuppadikameva gāthaṃ abhāsi:-
@Footnote: 1 chaMa., i. harati  2-2 cha.Ma., i. ime pāṭhā na dissanti
@3-3 cha.Ma., i. sammāsambuddho saṃghanavako kataro mahārājāti. aṅgulimāratthero bhagavāti.
@4 cha.Ma., i. hatthiṃ  5 cha.Ma., i. dhammakathaṃ kathemi
              Na ve kadariyā devalokaṃ vajanti
              bālā have nappasaṃsanti dānaṃ
              dhīro ca dānaṃ anumodamāno
              teneva so hoti sukhī paratthāti. 1-
      Rājā anattamano hutvā "mayā mahādānaṃ dinnaṃ, satthā ca me
mandameva dhammaṃ katheti, 2- nāsakkhiṃ maññe dasabalassa cittaṃ gahetun"ti. So
bhuttapātarāso vihāraṃ gantvā bhagavantaṃ vanditvā pucchi "mayā bhante mahantaṃ
dānaṃ dinnaṃ, anumodanā ca me na mahatī katā, ko nu kho me bhante
doso"ti. Natthi mahārāja tava doso, parisā pana aparisuddhā, tasmā dhammaṃ
na desemīti. 3- Kasmā pana bhagavā parisā na parisuddhāti. 4- Satthā dvinnaṃ
amaccānaṃ parivitakkaṃ ārocesi. Rājā kāḷaṃ pucchi "evaṃ tāta kāḷā"ti. Evaṃ
mahārājāti. Mayi mama santakaṃ dadamāne tava kataraṃ ṭhānaṃ rujjati, 5- na taṃ sakkomi
passituṃ, pabbājetha naṃ mama raṭṭhatoti āha. Tato juṇhaṃ pakkosāpetvā pucchi
"evaṃ kira tāta cintesī"ti. Āma mahārājāti. Tava cittānurūpameva hotūti
tasmiṃyeva maṇḍape evaṃ paññattesuyeva āsanesu pañca bhikkhusatāni nisīdāpetvā
tāyeva khattiyadhītaro parivārāpetvā rājagehato dhanaṃ gahetvā mayā
dinnasadisameva satta divasāni dānaṃ dehīti so tathā adāsi. Datvā sattame
divase "dhammaṃ me bhagavā desethā"ti āha.
      Satthā dvinnaṃpi dānānaṃ anumodanaṃ ekato katvā dve mahānadiyo
ekoghapuṇṇā kurumāno viya mahādhammadesanaṃ desesi. Desanāparinosāne juṇho
sotāpanno ahosi. Rājā pasīditvā dasabalassa pāvāyavatthaṃ 6- nāma adāsi.
Evaṃ abhinipphanno kho pana tassa bhagavato lābhoti veditabbo.
      Abhinipphanno silokoti vaṇṇaguṇakittanaṃ. Sopi bhagavato dhammacakkappavattanato
paṭṭhāya abhinipphanno. Tato paṭṭhāya hi bhagavato khattiyāpi vaṇṇaṃ kathenti.
Brāhmaṇāpi gahapatayopi nāgā supaṇṇā gandhabbā devatā
@Footnote: 1 khu. dha. 25/177/48 asadisadānavatthu  2 cha.Ma., i. kathesi  3 cha.Ma., i. desesinti
@4 cha.Ma., i. suddhāti  5 Ma. dussati  6 cha.Ma., i.bāhiravatthuṃ
Brahmānopi kittiṃ vatvā "itipi so bhagavā"ti ādinā. Aññatitthiyāpi
vararojassa sahassaṃ datvā samaṇassa gotamassa avaṇṇaṃ kathehīti uyyojesuṃ. So sahassaṃ
gahetvā dasabalaṃ pādatalato paṭṭhāya yāva kesaggā 1- avalokayamāno likkhāmattaṃpi
vajjaṃ adisvā "vippakiṇṇadvattiṃsamahāpurisalakkhaṇe asītianubyañjanavibhūsite
byāmappabhāparikkhitte suphullitapāricchattaka tārakagaṇasamujjalitaanta-
likkhavicittakusumasassirīkanandavanasadise evaṃ 2- anavajje attabhāve avaṇṇaṃ
vadantassa mukhaṃpi viparivatteyya, muddhāpi sattadhā phaleyya, avaṇṇaṃ vattuṃ upāyo
natthi, vaṇṇameva vadissāmī"ti pādatalato paṭṭhāya yāva kesaggā atirekapadasahassena
vaṇṇameva kathesi. Yamakapāṭihāriye panesa vaṇṇo nāma matthakaṃ patto. Evaṃ
abhinipphanno silokoti.
      Yāva maññe khattiyāti khattiyā brāhmaṇā vessā suddā nāgā
supaṇṇā yakkhā asurā devā brahmanoti sabbepi 3- sampiyāyamānarūpā
haṭṭhatuṭṭhā viharanti.
      Vigatamado kho panāti ettakā maṃ janā sampiyāyamānarūpā viharantīti
na madappamatto hutvā davādivasena āhāraṃ āhāreti, aññadatthuṃ 4- vigatamado
kho pana so bhagavā āhāraṃ āhāreti.
      Yathāvādīti yaṃ vācāya vadati, tadanvayamevassa kāyakammaṃ hoti. Yaṃ ca
kāyena karoti, tadanvayamevassa vacīkammaṃ hoti. Kāyo vācaṃ, vācā vā kāyaṃ
nātikkamati, vācā kāyena, kāyo ca vācāya sameti. Yathā 5-
              vāmena sūkaro hoti      dakkhiṇena ajāmigo
              sarena eḷako 6- hoti   visāṇena jaraggavoti
      ayaṃ sūkarayakkho sūkare disvā sūkarasadisaṃ vāmapassaṃ dassetvā te
gahetvā khādati, ajamige disvā taṃsadisaṃ dakkhiṇapassaṃ dassetvā te gahetvā
@Footnote: 1 cha.Ma.,i. kesantā evamuparipi  2 cha.Ma.,i. ayaṃ saddo na dissati
@3 cha.Ma.,i. sabbeva  4 cha.Ma.,i. aññadatthu  5 cha.Ma. yathā ca, i. yathāha
@6 cha.Ma.,i. nelako. evamuparipi
Khādati, eḷakavacchake disvā vacchakaravaṃ viravanto 1- te gahetvā khādati, goṇe
disvā tesaṃ visāṇasadisāni visāṇāni māpetvā, te dūratova "goṇo viya
dissatī"ti evaṃ upagate gahetvā khādati. Yathā ca dhammikavāyasajātake sakuṇehi
puṭṭho vāyaso "ahaṃ vātabhakkho, vātabhakkhatāya mukhaṃ vivaritvā pāṇamaraṇamaddanabhayena 2-
ekeneva pādena ṭhito, tasmā tumhepi:-
              dhammaṃ caratha bhaddaṃ vo   dhammaṃ caratha ñātayo
              dhammacārī sukhaṃ seti    asmiṃ loke paramhi cāti.
          Sakuṇe vissāsaṃ āpādesi, 3- tato
              bhaddako vatāyaṃ pakkhī   dijo paramadhammiko
              ekapādena tiṭṭhanto  dhammo dhammoti bhāsatīti.
      Evaṃ vissāsamāgate sakuṇe khādati, 4- tena tesaṃ vācā kāyena, kāyo
ca vācāya na sameti, na evaṃ bhagavato. Bhagavato pana vācā kāyena, kāyo ca
vācāya sameti yevāti dasseti.
      Tiṇṇā taritā vicikicchā assāti tiṇṇavicikiccho. "kathamidaṃ
kathamidan"ti evarūpā vigatā kathaṃkathā assāti vigatakathaṃkatho. Yathā hi mahājano
"ayaṃ rukkho kiṃ rukkho nāma, ayaṃ gāmo, ayaṃ janapado, idaṃ raṭṭhaṃ kiṃ raṭṭhaṃ
nāma, kasmā nukho ayaṃ rukkho ujukkhandho, ayaṃ vaṅkakkhandho, kasmā kaṇṭako
koci ujuko hoti, koci vaṅko, pupphaṃ kiñci sugandhaṃ, kiñci duggandhaṃ, phalaṃ
kiñci madhuraṃ, kiñci amadhuran"ti sakaṅkhova hoti, na evaṃ satthā. Satthā hi
"imesaṃ nāma dhātūnaṃ ussannattā 5- idaṃ evaṃ hotī"ti vigatakathaṃkathova. Yathā ca
paṭhamajajhānādilābhīnaṃ dutiyajjhānādīsu kaṅkhā hoti. Paccekabuddhānaṃpi hi
sabbaññutañāṇena 6- yāthāvasanniṭṭhānābhāvato vohāravasena kaṅkhā nāma hotiyeva,
na evaṃ buddhassa. So hi bhagavā sabbattha vigatakathaṃkathoti dasseti.
@Footnote: 1 cha.Ma.,i. ravanto  2 cha.Ma.,i. pāṇakānañca maraṇabhayena  3 cha.Ma.,i. uppādesi
@4 cha.Ma.,i. khādittha  5 cha.Ma.,i. ussannussannattā  6 cha.Ma.,i. sabbaññutañāṇe
      Pariyositasaṅkappoti yathā keci sīlamattena, keci vipassanāmattena,
keci paṭhamajjhānena .pe. Keci nevasaññānāsaññāyatanasamāpattiyā, keci
sotāpannabhāvamattena .pe. Keci arahattamaggena, keci sāvakapāramīñāṇena, keci
paccekabodhiñāṇena pariyositasaṅkappā paripuṇṇamanorathā honti, na evaṃ mama
satthā. Mama pana satthā sabbaññutañāṇena pariyositasaṅkappoti dasseti.
      Ajjhāsayaṃ ādibrahmacariyanti karaṇaṭṭhe paccattavacanaṃ, adhikāsayena
uttamanissayabhūtena ādibrahmacariyena porāṇabrahmacariyabhūtena ca ariyamaggena
tiṇṇavicikiccho vigatakathaṃkatho pariyositasaṅkappoti attho. "pubbe ananussutesu
dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca
vasībhāvan"tipi vacanato pariyositasaṅkappatāpi bhagavato ariyamaggeneva nipphannāti.
      [297] Yathariva bhagavāti yathā bhagavā eva, 1- ekasmiṃ jambūdīpatale
catūsu disāsu cārikaṃ caramānā aho vata cattāro jinā dhammaṃ deseyyunti
paccāsiṃsamānā 2- vadanti. Athāpare tīsu maṇḍalesu ekato vicaraṇabhāvaṃ ākaṅkhamānā
tayo sammāsambuddhāti āhaṃsu. Apare "dasapāramiyo nāma pūretvā catunnaṃ
tiṇṇaṃ vā uppatti dullabhā, sace pana eko nibaddhavāsaṃ vasanto dhammaṃ
deseyya, eko cārikaṃ caranto. Evaṃpi jambūdīpo sobheyya ceva, bahuñca
hitasukhamadhigaccheyyā"ti cintayantā 3- aho vata mārisāti āhaṃsu.
      [298] Aṭṭhānaṃ kho panetaṃ mārisā anavakāso, yanti 4- ettha ṭhānaṃ
avakāsoti ubhayametaṃ kāraṇādhivacanameva. Kāraṇaṃ hi tiṭṭhati ettha tadāyattavuttitāya
phalanti ṭhānaṃ. Okāso viya cassa taṃ tena vinā aññattha abhāvatoti avakāso.
Yanti karaṇaṭṭhe paccattavacanaṃ. 5- Idaṃ vuttaṃ hoti "yena kāraṇena ekissā
lokadhātuyā dve buddhā ekato uppajjeyyuṃ, taṃ kāraṇaṃ natthī"ti ettha ca
        "yāvatā candimasuriyā pariharanti    disā bhanti virocanā
          tāva sahassadhā loko          ettha te vattatī vaso"ti 6-
@Footnote: 1 cha.Ma. eva na dissati  2 cha.Ma. paccāsisamānā   3 cha.Ma.,i. cintetvā
@4 cha.Ma.,i. aṭṭhānametaṃ anavakāso yanti  5 cha.Ma.,i. paccattaṃ
@6 Ma.mū, 12/503/445 brahmanimantanikasutta
      Gāthāya ekacakkavāḷameva ekā lokadhātu. "sahassīlokadhātu akampitthā"ti 1-
āgataṭṭhāne cakkavāḷasahassaṃ ekā lokadhātu. Ākaṅkhamāno ānanda tathāgato
tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya .pe. Obhāsena ca
phareyyā"ti 2- āgataṭṭhāne tisahassī mahāsahassī ekā lokadhātu. "ayañca
dasasahassī lokadhātū"ti 3- āgataṭṭhāne dasa cakkavāḷasahassāni ekā lokadhātu.
So taṃ sandhāya ekissā lokadhātuyāti āha. Ettakaṃ hi jātikhettaṃ nāma.
Tatrāpi ṭhapetvā imasmiṃ cakkavāḷe jambūdīpassa majjhimadesaṃ na aññatra
buddhā uppajjanti, jātikhettato pana paraṃ buddhānaṃ uppattiṭṭhānameva na
paññāyati. Yenatthenāti yena pavāraṇāsaṅgahaṇatthena. 4-
                         Sanaṅkumārakathāvaṇṇanā
      [300] Vaṇṇena ceva yasasā cāti alaṅkāraparivārena ca puññasiriyā
cāti attho.
      [301] Sādhu mahābrahmeti ettha sampasādane sādhusaddo. Saṅkhāya
modāmāti jānitvā modāma.
                       Govindabrāhmaṇavatthuvaṇṇanā
      [304] Yāva dīgharattaṃ mahāpaññova so bhagavāti ettakanti
paricchinditvā na sakkā vattuṃ, athakho yāva dīgharattaṃ aticirarattaṃ mahāpaññova
so bhagavā. Noti kathaṃ tumhe maññathāti. Atha sayameva taṃ pañhaṃ byākātukāmo
"anacchariyametaṃ mārisā, yaṃ idāni pāramiyo pūretvā bodhipallaṅke tiṇṇaṃ
mārānaṃ matthakaṃ bhinditvā paṭividdhaasādhāraṇañāṇo so bhagavā mahāpañño
bhaveyya, kimettha acchariyaṃ, aparipakkāya pana bodhiyā padesañāṇe ṭhitassa
@Footnote: 1 aṅ. tika. 20/126/270 gotamakacetiyasutta   2 aṅ. tika. 20/81/220 cūḷanikāsutta
@3 Ma. upari. 14/201/170 acchariyabbhūtadhammasutta  4 cha.Ma., i. pavāraṇasaṅgahaṇatthena
Sarāgādikālepi mahāpaññabhāvameva vo mārisā kathessāmī"ti bhavapaṭicchannaṃ kāraṇaṃ
āharitvā dassento bhūtapubbaṃ bhoti ādimāha.
      Purohitoti sabbakiccāni anusāsanapurohito. Govindoti govindiyābhisekena
abhisitto, pakatiyā panassa aññadeva nāmaṃ, abhisittakālato paṭṭhāya "govindo"ti
saṅkhyaṃ gato. Jotipāloti jotanato ca pālanato ca jotipālo.
      Tassa kira jātadivase sabbāvudhāni pajjaliṃsu, 1- rājāpi paccūsasamaye attano
maṅgalāvudhaṃ pajjalitaṃ disvā bhīto aṭṭhāsi. Govindo pātova rājūpaṭṭhānaṃ gantvā
sukhaseyyaṃ pucchi, rājā "kuto me ācariya sukhaseyyā"ti vatvā taṃ kāraṇaṃ
ārocesi. Mā bhāyi mahārāja, mayhaṃ putto jāto, tassānubhāvena
sakalanagare āvudhāni pajjaliṃsūti. Rājā "kiṃ nukho me kumāro paccatthiko
bhaveyyā"ti cintetvā suṭṭhutaraṃ bhāyi. "kiṃ vitakkesi mahārājā"ti ca puṭṭho
tamatthaṃ ārocesi. Atha naṃ govindo "mā bhāyi mahārāja, neso kumāro tumhākaṃ
dubbhissati, 2- sakalajambūdīpe pana tena samo paññāya na bhavissati, mama puttassa
vacanena mahājanassa kaṅkhā chijjissati, tumhākaṃ ca sabbakiccāni anusāsissatī"ti
samassāsesi. 3- Rājā tuṭṭho "kumārassa khīramūlaṃ hotū"ti sahassaṃ datvā "kumāraṃ
mahallakakāle mama dassethā"ti āha. Kumāro anupubbena vuḍḍhiṃ anuppatto.
Jotitatāya panassa pālanasamatthatāya ca jotipālotveva nāmaṃ akaṃsu. Tena vuttaṃ
"jotanato ca pālanato ca jotipālo"ti.
      Sammavossajjitvāti sammā vossajjitvā. Ayameva vā pāṭho.
Alamatthadasataroti samattho paṭibalo atthadaso alamatthadaso, taṃ alamatthadasaṃ tiretīti
alamatthadasataro. Jotipālasseva māṇavassa anusāsaniyāti sopi jotipālaṃyeva
pucchitvā anusāsatīti dasseti.
@Footnote: 1 cha.Ma. i. ujjotiṃsu  2 Sī. dūbhissati  3 cha.Ma. samassāseti
                        Mahāgovindavatathuvaṇṇanā
      [305] Bhavamatthu bhavantaṃ jotipālanti bhoto jotipālassa bhavo vuḍḍhi
visesādhigamo sabbaṃ kalyāṇaṃ ceva mahāmaṅgalañca hotūti attho.
      Sammodanīyaṃ kathanti "alaṃ mahārāja mā cintayi, dhuvadhammo esa
sabbasattānan"ti ādinā nayena maraṇapaṭisaṃyuttaṃ sokavinodanaṃ paṭisanthārakathaṃ
pariyosāpetvā. Māno bhavaṃ jotipālo māṇavo anusāsaniyā paccabyāhāsīti
mā paṭibyāhāsi, "anusāsā"ti 1- vutto "nāhaṃ anusāsāmī"ti evaṃ no mā
anusāsaniyā paccakkhāsīti attho. Abhisambhosīti saṃvidahi 2- paṭṭhapesi.
      Manussā evamāhaṃsūti taṃ pitarā mahāpaññataraṃ sabbakiccāni anusāsantaṃ
sabbakammante 3- abhisambhavantaṃ disvā tuṭṭhacittā govindo vata bho brāhmaṇo,
mahāgovindo vata bho brāhmaṇoti evaṃ āhaṃsu. Idaṃ vuttaṃ hoti "govindo
vata bho brāhmaṇo ahosi etassa pitā, ayaṃ pana mahāgovindo vata bho
brāhmaṇo"ti.
                          Rajjasaṃvibhajanavaṇṇanā
      [306] Yena te cha khattiyāti ye te "sahāyā"ti vuttā cha khattiyā,
te kira reṇussa ekapitikā kaniṭṭhabhātaro, tasmā mahāgovindo "ayaṃ abhisitto
etesaṃ rajjasaṃvibhāgaṃ kareyya vā na vā, yannūnāhaṃ te paṭikacceva reṇussa
santikaṃ pesetvā paṭiññaṃ paṭiggaṇhāpeyyan"ti cintetvā 4- yena te cha khattiyā
tenupasaṅkami. Rājakattāroti rājakārakā amaccā.
      [307] Madanīyā kāmāti madakarā pamādakarā kāmā. Gacchante  gacchante
kāle esa anussarituṃpi na sakkuṇeyya, tasmā āyantu bhonto, āgacchantūti
attho.
@Footnote: 1 Ma. anusāsīti  2 cha.Ma.,i. saṃvidahitvā  3 cha.Ma.,i. sabbakamme
@4 cha.Ma. i. cintento
     [308] Sarāmahaṃ bhoti tadā kira manussānaṃ saccavādikālo hoti,
tasmā "kadā mayā vuttaṃ, kena diṭṭhaṃ, kena sutan"ti abhūtaṃ avatvā "sarāmahaṃ
bho"ti āha.
     Sammodanīyaṃ kathanti kiṃ mahārāja, devattaṃ gate raññe mā cintayittha,
dhuvadhammo esa sabbasattānaṃ, evaṃbhāvino saṅkhārāti evarūpaṃ paṭisanthārakathaṃ.
Sabbāni sakaṭamukhāni paṭṭhapesīti sabbāni cha rajjāni 1- sakaṭamukhāni paṭṭhapesi.
Ekekassa rañño rajjaṃ tiyojanasataṃ hoti, reṇussa rañño rajjosaraṇappadeso
dasagāvutaṃ, majjhe pana reṇussa rajjaṃ vitānasadisaṃ  ahosi. Kasmā evaṃ paṭṭhapesīti.
Kālena kālaṃ rājānaṃ passituṃ āgacchantā aññassa rajjaṃ apīḷetvā attano
attano rajjappadeseneva āgamissanti ceva gamissanti ca. Pararajjaṃ otiṇṇassa
hi "bhattaṃ detha, goṇaṃ dethā"ti vadato manussā ujjhāyanti "ime rājāno
attano attano vijitena na gacchanti, amhākaṃ pīḷaṃ karontī"ti. Attano vijitena
pana gacchantassa "amhākaṃ santikā iminā idañcidañca laddhabbamevā"ti
manussā pīḷaṃ na maññanti. Idamatthaṃ cintayitvā mahāgovindo "sammodamānā
rājāno ciraṃ rajjamanusāsantū"ti evaṃ paṭṭhapesi.
              Dantapūraṃ kaliṅgānaṃ        assakānañca potanaṃ
              māhissati 2- avantīnaṃ     socirānañca 3- rorukaṃ 3-
              mithilā ca videhānaṃ       campā aṅge sumāpitā
              bārāṇasī ca kāsīnaṃ       ete govindamāpitāti.
      Etāni satta nagarāni mahāgovindeneva  tesaṃ rājūnaṃ atthāya
māpitāni.
              Sattabhū barahmadatto ca     vessabhū bharato saha
              reṇu dve ca dhataraṭṭhā    tadāsuṃ satta bhāravāti- 4-
@Footnote: 1 ka. raṭṭhāni  2 Ma. mahesayaṃ  3-3 cha.Ma. sovīrānañca rodukaṃ,  4 cha.Ma. bhāradhāti,
@  i. bhārathāti
      Imāni tesaṃ sattannaṃpi nāmāni. Tesu hi eko sattabhū nāma
ahosi, eko brahmadatto nāma, eko vessabhū nāma, eko teneva saha
bharato nāma, eko reṇu nāma, dve pana dhataraṭṭhāti ime satta 1- bhāravāti 1-
satta jambūdīpatale bhāravā mahārājāno ahesuṃ.
                      Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                          ------------
                       Kittisaddaabbuggamanavaṇṇanā
      [311] Upasaṅkamiṃsūti "amhākaṃ ayaṃ issariyasampatti na aññassānubhāvena,
mahāgovindassānubhāvena nipphannā. Mahāgovindo  amhe satta rājāno
samagge katvā jambūdīpatale patiṭṭhāpesi, pubbūpakārissa pana na sukarā
paṭikiriyā kātuṃ. Amhe sattapi jane esoyeva anusāsatu, etaṃyeva senāpatiṃ
ca purohitaṃ ca karoma, evaṃ no vuḍḍhi bhavissatī"ti cintayitvā 2- upasaṅkamiṃsu.
Mahāgovindopi "mayā ete samaggā katā, sace etesaṃ añño senāpati
ca purohito ca bhavissati, tato attano attano senāpatipurohitānaṃ vacanaṃ
gahetvā aññamaññaṃ bhindissanti, adhivāsemi nesaṃ senāpatiṭṭhānaṃ ca
purohitaṭṭhānaṃ cā"ti cintetvā "evaṃ bho"ti paccassosi.
      Satta ca brāhmaṇamahāsāleti "ahaṃ sabbaṭṭhānesu sammukho bhaveyyaṃ
vā na vā, yathāhaṃ sammukho na bhavissāmi, tathete 3- katatabbaṃ karissantī"ti satta
anupurohite ṭhapesi. Te sandhāya idaṃ vuttaṃ "satta ca brāhmaṇamahāsāle"ti.
Divasassa tikkhattuṃ 4- vā sāyaṃ pāto vā nhāyantīti nhātakā. Vattacariyāpariyosāne
vā nhātā, tato paṭṭhāya brāhmaṇā 5- brāhmaṇehi saddhiṃ na khādanti na pivantīti
nhātakā.
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti  2 cha.Ma.,i. cintetvā  3 cha.Ma.,i. tattheva te
@4 cha.Ma.,i. dvikkhattuṃ        5 cha.Ma.,i. ayaṃ saddo na dissati
      [312] Abbhuggacchīti abhiuggacchi. Tadā kira manussānaṃ "na brahmunā
saddhiṃ mantetvā sakkā evaṃ sakalajambūdīpaṃ anusāsitun"ti nisinnanisinnaṭṭhāne
ayameva kathā pavattittha. Na kho panāhanti mahāpuriso kira "ayaṃ mayhaṃ abhūto
vaṇṇo uppanno, vaṇṇuppatti kho pana na bhāriyā, uppannassa ca vaṇṇassa
rakkhanameva bhāriyaṃ, ayaṃ ca me acintetvā amantetvā karontasseva
vaṇṇo uppannova, cintetvā mantetvā karontassa pana vitthārikataro
bhavissatī"ti brahmadassane upāyaṃ pariyesanto taṃ disvā sutaṃ kho pana me tanti
ādimetaṃ 1- parivitakkesi.
      [313] Yena reṇu rājā, tenupasaṅkamīti evameva 2- antarā daṭṭhukāmo
vā sallapitukāmo vā na bhavissati, tato 3- chinnapalibodho sukhaṃ viharissāmīti
palibodhūpacchedanatthaṃ upasaṅkami, esa nayo sabbattha.
      [316] Sādisiyoti samavaṇṇā samajātikā.
      [317] Navaṃ saṇṭhāgāraṃ kārāpetvāti rattiṭṭhānadivāṭṭhānacaṅkamanasampannaṃ
vassike cattāro māse  vasanakkhamaṃ bahi naḷaparikkhittaṃ  vicittaāvasathaṃ kāretvā.
Karuṇaṃ jhānaṃ jhāyīti karuṇāya tikkacatukkacatukkajjhānaṃ jhāyi, karuṇāmukhena panettha
avasesāpi tayo brahmavihārā gahitāva. Ukkaṇṭhanā ahu paritassanāti jhānabhūmiyaṃ
ṭhitassa anabhiratiukkaṇṭhanā vā bhayaparitassanā vā natthi, brahmuno pana
āgamanapaṭṭhanā āgamanataṇhā ahūti attho.
                        Brahmunāsākacchāvaṇṇanā
      [318] Bhayanti cittutrāsabhayameva. Ajānantāti ajānamānā. Kathaṃ
jānemu taṃ mayanti mayaṃ kinti taṃ jānāma, ayaṃ kattha vāsiko kiṃnāmo kiṃgottoti
ādīnaṃ ākārānaṃ kena ākārena taṃ dhārayāmāti attho.
      Maṃ ve kumāraṃ jānantīti maṃ "ve kumāro"ti "daharo"ti jānanti.
Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇakaṃ. Ahaṃ so porāṇakumāro
@Footnote: 1 cha.Ma., i. ādiatthaṃ       2 cha.Ma., i. evaṃ me       3 cha.Ma. yato
Sanaṅkumāro nāma brahmāti dasseti. Evaṃ govinda jānāhīti govinda paṇḍita
tvaṃ evaṃ maṃ jānāhi evaṃ dhārehi.
              Āsanaṃ udakaṃ pajjaṃ     madhupākañca 1- brahmuno
              agghe bhavantaṃ pucchāma  agghaṃ kurutu no bhavanti.
      Ettha agghanti atithino upanāmetabbaṃ vuccati. Teneva idamāsanaṃ
paññattaṃ, ettha nisīdatha, idamudakaṃ parisuddhaṃ, ito pānīyaṃ pivatha, pāde dhovatha,
idaṃ pajjaṃ pādānaṃ hitatthāya abhisaṅkhatatelaṃ, ito pāde makkhetha, idaṃ madhupākanti.
Bodhisattassa brahmacariyaṃ na aññesaṃ brahmacariyasadisaṃ hoti, na so "idaṃ
sve, idaṃ tatiyadivase bhavissatī"ti sannidhiṃ nāma karoti. Madhupākaṃ pana aloṇaṃ
adhūpanaṃ atakkaṃ udakena seditasākaṃ, taṃ sandhāyesa "idaṃ gahetvā 2- paribhuñjathā"ti
vadanto "agghe bhavantaṃ pucchāmā"ti ādimāha. Ime sabbepi agghā brahmunopi
atthi, te agghe bhavantaṃ pucchāma. Evaṃ pucchantānaṃ agghaṃ kurutu no bhavaṃ,
paṭiggaṇhātu no bhavaṃ idamagghanti vuttaṃ hoti.
      Kiṃ panesa "ito ekaṃpi brahmā na bhuñjatī"ti idaṃ na jānātīti.
No na jānāti, jānantopi attano santike āgato atithi pucchitabboti
vattasīsena pucchati.
      Athakho brahmā "kiṃ nukho paṇḍito mama paribhogakaraṇābhāvaṃ ñatvā
pucchati, udāhu kohaññe ṭhatvā pucchatī"ti samannāharanto "vattasīse ṭhito
pucchatī"ti ñatvā paṭiggaṇhituṃdāni me vaṭṭatīti paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ
govinda bhāsasīti āha. Yaṃ tvaṃ govinda bhāsasi "idamāsanaṃ paññattaṃ, ettha
nisīdathā"ti ādi, tatra te mayaṃ āsane nisinnā nāma homa, pānīyaṃ pītā
nāma homa, pādāpi me dhotā nāma hontu, telenapi makkhittā nāma hontu,
udakasākaṃpi paribhuttaṃ nāma hotu, tayā dinnaṃ adhivāsitakālato paṭṭhāya yaṃ yaṃ
tvaṃ bhāsasi, taṃ taṃ mayā paṭiggahitameva hoti. Tena vuttaṃ "paṭiggaṇhāma te
@Footnote: 1 cha.Ma. madhusākañca evamuparipi           2 cha.Ma., i. ayaṃ saddo na dissati
Agghaṃ, yaṃ tvaṃ govinda bhāsasī"ti. Evaṃ pana agghaṃ paṭiggaṇhitvā pañhassa
okāsaṃ karonto diṭṭhe dhamme hitatthāyāti ādimāha.
      [319] Kaṅkhī akaṅkhiṃ paravediyesūti ahaṃ savicikiccho  bhavantaṃ parena
sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ. Hitvā
mamattanti idaṃ mama, idaṃ mamāti upakaraṇataṇhaṃ cajitvā. 1- Manujesūti sattesu,
manujesu yokoci manujo mamattaṃ hitvāti attho. Ekodibhūtoti ekībhūto, eko
tiṭṭhanto eko nisīdantoti attho. Vacanaṭṭho panettha eko udeti pavattatīti
ekodi, tādiso bhūtoti ekodibhūto. Karuṇādhimuttoti 2- karuṇājhāne adhimutto,
taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti vissagandhavirahito. Etthaṭṭhitoti
etesu dhammesu ṭhito. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno.
Ayamettha saṅkhepo, vitthāro pana upari mahāgovindena ca brahmunā ca vuttoyeva.
      [320] Tattha ete avidvāti ete āmagandhe ahaṃ aviddhā, 3- na
jānāmīti attho. Idha brūhi dhīrāti tena 4- me tvaṃ idha dhīra paṇḍita brūhi vada.
Kenānuṭā 5- vāti pajā kururūti 6- katamena kilesāvaraṇena āvuṭā 7- pajā pūtikā
vāyati. Āpāyikāti apāyūpagā. Nivutabrahmalokāti nivuto pihito brahmaloko
assāti nivutabrahmaloko. Katamena kilesena pajāya brahmalokamaggo 8- nivuto
pihito paṭicchannoti pucchati.
      Kodho mosavajjaṃ nikati ca dobbhoti 9- kujjhanalakkhaṇo kodho ca,
paravisaṃvādanalakkhaṇo musāvādo ca, sadisaṃ dassetvā vañcanalakkhaṇā nikati ca,
mittadubbhanalakkhaṇo dobbho ca. Kadariyatā atimāno usuyāti thaddhamacchariyalakkhaṇā
kadariyatā ca, atikkamitvā maññanalakkhaṇo atimāno ca, parasampattikhīyanalakkhaṇā
usuyā ca. Icchā vivicchā paraheṭhanā 10- cāti taṇhālakkhaṇā icchā ca, macchariyalakkhaṇā
vivicchā ca, vihiṃsālakkhaṇā paraheṭhanā ca. Lobho ca doso ca mado ca mohoti
@Footnote: 1 Ma. vajjetvā  2 cha.Ma. karuṇedhimutto  3 cha.Ma.,i. avidvā  4 cha.Ma. te
@5 cha.Ma. Sī. kenāvaṭā  6 cha.Ma. kurutūti  7 cha.Ma.,i. āvaritā  8 cha.Ma.,i.
@  brahmalokūpago maggo   9 cha.Ma.,i. dubbhoti   10 Ma. paraviheṭhanā
Yattha katthaci lubbhanalakkhaṇo lobho ca, dussanalakkhaṇo doso ca, majjanalakkhaṇo
mado ca, muyhanalakkhaṇo moho ca. Etesu yuttā anirāmagandhāti etesu
cuddasasu kilesesu yuttā pajā nirāmagandhā na hoti, āmagandhā sakuṇapagandhā
pūtigandhāyevāti vadati. Apāyikā nīvutabrahmalokāti esā pana āpāyikā ceva
hoti paṭicchannabrahmalokamaggā cāti dasseti. 1- Idaṃ pana suttaṃ kathentena
āmagandhasuttena dīpetvā kathetabbaṃ, āmagandhasuttampi iminā dīpetvā kathetabbaṃ.
      Te na sunimmadayāti te āmagandhā sunimmadayā sukhena nimmadetabbā
pahātabbā na honti, duppajahā dujjahāti 2- attho. Yassa dāni bhavaṃ govindo
kālaṃ maññatīti "yassā pabbajjāya bhavaṃ govindo kālaṃ maññati, ayameva hotu,
evaṃ sati mayhaṃpi tava santike āgamanaṃ svāgamanaṃ bhavissati, kathitadhammakathā sukathitā
bhavissati, tvaṃ tāta sakalajambūdīpe aggapuriso daharo paṭhamavaye ṭhito, evaṃ
mahantaṃ nāma sampattisirivilāsaṃ pahāya tava pabbajjanaṃ nāma gandhahatthino
ayabandhanaṃ chinditvā gamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā"ti mahāpurisassa
daḷhīkammaṃ katvā brahmā sanaṅkumāro brahmalokameva gato.
                       Reṇurājaāmantanāvaṇṇanā
      [321] Mahāpurisopi "mama itova nikkhamitvā pabbajjanaṃ nāma
na yuttaṃ, ahaṃ rājakulassa atthaṃ anusāsāmi. Tasmā rañño ārocessāmi. Sace
sopi pabbajissati, sundarameva. No ce pabbajissati, purohitaṭṭhānaṃ niyyādetvā 3-
ahaṃ pabbajissāmī"ti cintetvā rājānaṃ upasaṅkami, tena vuttaṃ "athakho bho
mahāgovindo .pe. Nāhaṃ porohacce rame"ti.
      Tattha tvaṃ pajānassu rajjenāti tava rajjena tvameva paṭijānāhi. 4-
Nāhaṃ porohicce rameti ahaṃ purohitabhāve na ramāmi, ukkaṇṭhitosmi, aññaṃ
anusāsakaṃ jānāhi, nāhaṃ porohicce rameti.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati          2 cha.Ma., i. dujjayāti
@3 cha.Ma., i. niyyātetvā. evamuparipi       4 cha.Ma., i. jānāhi
      Atha rājā "dhuvaṃ cattāro māse paṭisallīnassa brāhmaṇassa gehe
bhogā mandā jātā"ti cintento dhanena nimantento "sace te ūnaṃ kāmehi,
ahaṃ paripūrayāmi te"ti vatvā puna "kiṃ nu kho esa ekako viharanto kenaci
vihiṃsito bhaveyyā"ti cintetvā
              "yo taṃ hiṃsati vāremi,   bhūmisenāpatī ahaṃ.
              Tvaṃ pitā ahaṃ putto,     mā no govinda pājahī"ti āha.
      Tassattho:- yo taṃ hiṃsati, taṃ vāremi, kevalaṃ tumhe "asuko"ti
ācikkhatha, ahamettha kattabbaṃ jānissāmīti. Bhūmisenāpati ahanti athavā ahaṃ
paṭhaviyā sāmi, svāhaṃ imaṃ rajjaṃ tumheyeva paṭicchāpessāmi. Tvaṃ pitā ahaṃ
puttoti tvaṃ pitiṭṭhāne ṭhassasi, ahaṃ puttaṭṭhāne. So tvaṃ mama manaṃ haritvā
attanoyeva 1- mā no govinda 1- pājahīti, 2- yathā icchasi, tathā pavattaya 3-
ahaṃ pana tava manaṃyeva anuvattanto tayā dinnaṃ piṇḍaṃ paribhuñjanto taṃ asicammahattho
vā upaṭṭhahissāmi, rathaṃ vā te pājessāmi. "mā no govinda pājahī"tipi 4-
pāṭho. Tassattho:- tvaṃ pitiṭṭhāne tiṭṭha, ahaṃ puttaṭṭhāne ṭhassāmi. Mā no
tvaṃ bho govinda pājahi mā pariccajīti. Atha mahāpuriso yaṃ rājā cintesi,
tassa attani abhāvaṃ dassento
              "na matthi ūnaṃ kāmehi,     hiṃsitā 5- me na vijjati.
              Amanussavaco sutvā,        tasmāhaṃ na gahe rame"ti āha.
         Tattha na matthīti na me atthi. Gaheti gehe.
         Atha naṃ rājā pucchi:-
              "amanusso kathaṃvaṇṇo,   kante 6- atthaṃ abhāsatha.
              Yañca sutvā jahāsi no,  gehe amhe ca kevale"ti. 7-
      Tattha jahāsi no, gehe amhe ca kevaleti brāhmaṇassa sampattibharite
gehe saṅgahavasena attano gehe karonto yaṃ sutvā amhākaṃ gehe ca
amhe ca kevale ca sabbe aparisese jamabūdīpavāsino jahāsīti vadati.
@Footnote: 1-1 cha.Ma. attanoyeva manaṃ govinda...   2 cha.Ma.,i. pājehīti
@3 cha.Ma. pavattassu. i. pavattasu   4 cha.Ma.,i. pajahītipi   5 ka. hiṃsā ca
@6 cha.Ma. kiṃ te               7 cha.Ma. kevalīti evamuparipi
              Athassa ācikkhanto mahāpuriso upavutthassa me pubbeti ādimāha.
              Tattha upavatthassāti cattāro māse ekībhāvaṃ upagantvā vutthassa.
Yiṭṭhakāmassa me satoti yajitukāmassa me samānassa. Aggi pajjalito āsi,
kusapattaparitthatoti kusapattehi paritthato sappidadhimadhuādīni pakkhipitvā aggi
pajjalayitumāraddho 1- āsi, evaṃ aggiṃ  jāletvā "mahājanassa dānaṃ dassāmā"ti 2-
evaṃ cintetvā ṭhitassa mamāti ayamettha attho. Sanantanoti sanaṅkumāro
brahmā. Tato rājā sayaṃpi pabbajitukāmo hutvā saddahāmīti ādimāha.
      Tattha kathaṃ vattetha aññathāti kathaṃ tumhe aññathā vattissatha. Te taṃ
anuvattissāmāti te mayaṃpi tumheyeva anuvattissāma, anupabbajissāmāti attho.
"anuvajissāmā"tipi pāṭho, tassa anugacchissāmāti attho. Akāsoti 3- nikkāso 3-
akakkaso. Govindassānusāsaneti tava govindassa sāsane. Bhavantaṃ govindameva
satthāraṃ katvā 4- carissāmāti vadati.
                        Chakhattiyaāmantanāvaṇṇanā
      [322] Yena te cha khattiyā, tenupasaṅkamīti reṇurājānaṃ "sādhu
mahārāja rajjaṃ nāma mātaraṃpi pitaraṃpi bhātaraṃpi bhaginiādayopi māretvā gaṇhantesu
sattesu evaṃ mahantaṃ rajjasiriṃ pahāya pabbajitukāmena uḷāraṃ mahārājena katan"ti
upatthambhetvā daḷhataramassa ussāhaṃ katvā upasaṅkami. Evaṃ samacintesunti
rañño cintitanayeneva kadāci brāhmaṇassa bhogā parihīnā bhaveyyunti
maññamānā samacintesuṃ. Dhanena sikkheyyāmāti upalāpeyyāma saṅgaṇheyyāma.
Tāvatakaṃ āhariyatanti tāvatakaṃ āharāpeyyatu 5- gaṇhāpeyyatu, 5- yattakaṃ icchatha,
tattakaṃ gaṇheyyāti vuttaṃ hoti bhavantānaṃyeva vāhasāti 6- bhavante paccayaṃ katvā,
tumhehi dinnattāyeva pahūtaṃ sāpateyyaṃ jātaṃ.
@Footnote: 1 cha.Ma.,i. jalayitumāraddho        2 cha.Ma. dassāmīti, i. nassāmi
@3-3 cha.Ma.,i. akācoti nikkāco   4 cha.Ma.,i. karitvā
@5-5 cha.Ma. āharāpiyatu gaṇhiyatu,    6 ka. tathā sāpateyyanti
      [323] Sace jahatha kāmānīti sace vatthukāme ca kilesakāme ca
pariccajatha. Yattha satto puthujjanoti yesu kāmesu puthujjano satto laggo
laggito. Ārambhavho daḷhā hothāti evaṃ sante viriyaṃ ārabhatha, asithilaparakkamanaṃ
adhiṭṭhāya daḷhā bhavatha. Khantibalasamāhitāti  khantibalena samannāgatā bhavathāti
rājūnaṃ ussāhaṃ janeti.
      Esa maggo ujumaggoti esa karuṇājhānamaggo ujumaggo nāma.
Esa maggo anuttaroti eseva brahmalokūpapattiyā asadisamaggo uttamamaggo
nāma. Saddhammo sabbhi rakkhitoti soeva ca buddhapaccekabuddhasāvakehi sabbhi
rakkhitadhammo nāma. Iti karuṇājhānassa vaṇṇanenāpi tesaṃ anivattanatthāya
daḷhīkammameva karoti.
      Ko nukho pana bho jānāti jīvitānanti bho jīvitaṃ nāma udakabubbuḷūpamaṃ 1-
tiṇagge ussāvabindūpamaṃ taṃkhaṇaṃ viddhaṃsanadhammaṃ, tassa ko gatiṃ jānāti kismiṃ 2-
khaṇe bhijjissati. Gamanīyo samparāyoti paraloko pana avassaṃ gantabbova, tattha
paṇḍitena kulaputtena mantāya 3- boddhabbaṃ. Mantā vuccati paññā, tāya
mantetabbaṃ bujjhitabbaṃ, upaparikkhitabbañca jānitabbañcāti attho. Karaṇaṭṭhe
vā bhummaṃ. Mantāya boddhabbanti mantāya bujjhitabbaṃ, ñāṇena jānitabbanti
attho. Kiṃ bujjhitabbaṃ? jīvitassa dujjānatā samparāyassa ca avassaṃ gamanīyatā,
bujjhitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ.
Kasmā? yasmā natthi jātassa amaraṇaṃ.
                  Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā
      [324] Appesakkhā ca appalābhā cāti bho pabbajjā nāma appayasā
ceva, pabbajitakālato paṭṭhāya hi rajjaṃ pahāya pabbajitaṃ viheṭhetvā viheṭhetvā
lāmakaṃ anāthaṃ katvāva kathenti. Appalābhā ca, sakalagāmaṃ vicaritvāpi ajjhoharaṇīyaṃ
@Footnote: 1 cha.Ma., i. udakapupphuḷūpamaṃ         2 i. kismiñca    3 cha.Ma., i. mantāyaṃ
Dullabhameva. Idaṃ pana brahmaññaṃ mahesakkhañca mahāyasattā, mahālābhañca
mahālābhasakkārasampannattā. 1- Bhavaṃ hi etarahi sakalajambūdīpe aggapurohito
sabbattha aggāsanaṃ aggodakaṃ aggabhattaṃ aggagandhaṃ aggamālaṃ labhatīti.
      Rājāva raññanti ahaṃ hi bho etarahi pakatiraññaṃ majjhe cakkavattirājā
viya. Brahmāva brāhmaṇānanti 2- pakatibrāhmaṇānaṃ 3- majjhe mahābrahmasadiso.
Devatāva gahapatikānanti avasesagahapatikānaṃ panamhi sakkadevarājasadiso.
                       Bhariyānaṃ āmantanāvaṇṇanā
      [325] Cattālīsā bhariyā sādisiyoti sādisiyo cattālīsāva bhariyā,
aññā panassa tīsu vayesu nāṭakitthiyo bahukāyeva.
                       Mahāgovindapabbajjāvaṇṇanā
      [326] Cārikaṃ caratīti gāmanigamapaṭipāṭiyā cārikaṃ carati, gatagataṭṭhāne
buddhakolāhalaṃ viya hoti. Manussā "mahāgovindapaṇḍito kira āgacchatī"ti sutvā
puretaramevamaṇḍapaṃ kāretvā maggaṃ alaṅkārāpetvā 4- paccuggantvā gaṇhitvā
enti, mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Sattapurohitassāti
sattannaṃ rājūnaṃ purohitassa. Iti yathā etarahi evarūpesu vā ṭhānesu
kismiñcideva dukkhe uppanne "namo buddhassā"ti vadanti, evaṃ tadā "namatthu
mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā"ti vadanti.
      [327] Mettāsahagatenāti ādinā nayena pāliyaṃ brahmavihārāva
āgatā, mahāpuriso pana sabbāpi aṭṭha samāpattiyo pañca ca abhiññāyo
nibbattesi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesīti brahmaloke
brahmunā sahabhāvāya maggaṃ kathesi.
@Footnote: 1 cha.Ma., i. lābhasakkārasampannattā          2 cha.Ma., Sī., i. brahmānanti
@3 cha.Ma. Sī., i. pakatibrahmā naṃ       4 cha.Ma., i. alaṅkaritvā
      [328] Sabbena sabbanti ye aṭṭha ca samāpattiyo pañca ca
abhiññāyo nibbattesuṃ. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsūti ye aṭṭhasu
samāpattīsu ekaṃ samāpattiṃpi na jāniṃsu, nāsakkhiṃsu nibbattetuṃ. Amoghāti
savipākā, avañjhāti anavañjhā, 1- sabbanihīnaṃ pasavanti gandhabbakāyaṃ pasaviṃsūti
attho. Saphalāti 2- avasesadevalokūpapattiyā saphalā sahitā. 2- Saudrayāti
brahmalokūpapattiyā savuḍḍhi.
      [329] Sarāmahanti sarāmi ahaṃ pañcasikha, iminā kira padena ayaṃ
suttanto buddhabhāsito nāma jāto. Na nibbidāyāti na vaṭṭe nibbindanatthāya.
Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhanatthāya.
Na upasamāyāti na vaṭṭassa upasamatthāya. Na abhiññāyāti na vaṭṭassa abhiññāṇatthāya. 3-
Na sambodhāyāti na kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Na nibbānāyāti
na amatamahānibbānatthāya.
      Ekantanibbidāyāti ekantameva vaṭṭe nibbindanatthāya. Ettha pana
nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ.
Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Evaṃ ekasmiṃ ṭhāne
vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vivaṭṭakathā 4- veditabbā.
Pariyāyena pana sabbāni petāni maggavevacanānipi nibbānavevacanānipi hontiyeva.
Sammādiṭṭhīti ādīsu yaṃ vattabbaṃ, taṃ visuddhimagge saccavaṇṇanāyaṃ vuttameva.
      [330] Ye na sabbena sabbanti ye cattāropi ariyamagge paripūretuṃ
na jānanti, tīṇi vā dve vā ekaṃ vā nibbattenti. Sabbesaññeva
imesaṃ kulaputtānanti brahmacariyāciṇṇakulaputtānaṃ. Amoghā .pe. Saudrayāti
arahattanikūṭena desanaṃ niṭaṭhapesi. 5-
@Footnote: 1 cha.Ma., i. na vañjhā     2-2 cha.Ma., i. avasesadevalokūpapattīhi sātthā
@3 cha.Ma., i. na vaṭṭaṃ abhijānanatthāya      4 cha.Ma. vavatthānakathā, i. avaṭṭhānakathā
@5 cha.Ma., i. niṭṭhāpesi
      Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvāti bhagavato dhammadesanaṃ cittena
sampaṭicchanto abhinanditvā vācāya pasaṃsamāno anumoditvā mahantaṃ añjaliṃ sirasmiṃ
patiṭṭhapetvā pasannalākhārase nimujjamāno viya dasabalassa chabbaṇṇarasmijālantaraṃ
pavisitvā catūsu ṭhānesu vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhagavantaṃ abhitthavanto
abhitthavanto satthu purato antaradhāyitvā attano devalokameva agamāsīti.
                     Mahāgovindasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 5 page 259-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6662              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6662              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=4871              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=5310              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=5310              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]