ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                          7. Mahāsamayasutta
                            nidānavaṇṇanā
      [331] Evamme sutanti mahāsamayasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
sakkesūti ambaṭṭhasutte vuttauppattinayena "sakyā  vata bho kumārā"ti
udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado
ruḷhisaddena "sakkā"ti vuccati, tasmiṃ sakkesu janapade. Mahāvaneti sayaṃ
jāte aropite himavantena saddhiṃ ekābaddhe  mahati vane. Sabbeheva
arahantehīti idaṃ suttaṃ kathitadivaseyeva pattaarahattehi.
      Tatrāyaṃ anupubbikathā:- sākiyakoliyā kira kapilavatthunagarassa ca
koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā
sassāni kārenti, 1- atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānaṃpi
kammakarā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ
na tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nippajjissati,
idaṃ udakaṃ amhākaṃ dethā"ti. Kapilavatthunagaravāsino āhaṃsu "tumhesu koṭṭhe pūretavā
ṭhitesu, mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā pacchipasibbakādihatthā
na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākaṃpi sassaṃ ekeneva udakena
nippajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. "na mayaṃ dassāmā"ti. "mayaṃpi
na dassāmā"ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi.
Sopi aññassāti evaṃ aññamaññaṃ paharitvā paharitvā rājakulānaṃ jātiṃ
ghaṭṭetvā ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
      Koliyakammakarā vadanti "tumhe kapilavatthuvāsike gahetvā gacchatha,
ye soṇasigālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca
assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantīti. Sākiyakammakarāpi vadanti
"tumhedāni kuṭṭhino dārake gahetvā gacchatha, ye anāthā niggatikā tiracchānā
@Footnote: 1 cha.Ma., i. karonti
Viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ
karissantī"ti. Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rākulānaṃ
kathesuṃ, tato sākiyā "bhaginīhi saddhiṃ saṃvasitakānaṃ 1- thāmaṃ ca balaṃ ca dassessāmā"ti
yuddhasajjā nikkhamiṃsu. Koliyāpi "kolarukkhavāsīnaṃ thāmaṃ ca balaṃ ca dassessāmā"ti
yuddhasajjā nikkhamiṃsu.
      Bhagavāpi rattiyā paccūsasamayeyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ
volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā "mayi gate ayaṃ
kalaho vūpasamissati nukho udāhu no"ti upadhārayanto "ahamettha gantvā
kalahaṃ vūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha
sāmaggīdīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desissāmi. 2- Desanaṃ
sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti,
ahante pabbājessāmi, tadā mahāsamāgamo bhavissatī"ti sanniṭṭhānamakāsi.
Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva
pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā
chabbaṇṇarasmiyo vissajjetvā nisīdi.
      Kapilavatthuvāsino bhagavantaṃ disvāva "amhākaṃ ñātiseṭṭho satthā
āgato, diṭṭho nu kho anena 3- amhākaṃ kalahakaraṇabhāvo"ti cintetvā "na
kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pāpetuṃ,
koliyanagaravāsino amhe hanantu vā pacantu vā"ti āvudhāni chaḍḍetvā
bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni
chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu.
      Bhagavā jānantova "kasmā āgatattha mahārājā"ti pucchi. Bhagavā
na titthakīḷāya na pabbatakīḷāya na nadīkīḷāya na giridassanatthaṃ, imasmiṃ ca
pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatammāti. Kiṃ nissāya vo kalaho
mahārājāti. Udakaṃ bhanteti. Udakaṃ kiṃ agghati mahārājāti. Appagghaṃ bhanteti.
@Footnote: 1 cha.Ma. saṃvāsikānaṃ, i. saṃvasikānaṃ      2 cha.Ma. desessāmi      3 cha.Ma., i. tena
Paṭhavī nāma kiṃ agghati mahārājāti. Anagghā bhanteti. Khattiyā nāma kiṃ
agghanti mahārājāti. Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya
kimatthaṃ anagghe khattiye nāsetha mahārājāti. "kalahe assādo nāma natthi,
kalahavasena mahārājā aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena
saddhiṃ bandhāghāto sakalaṃpi imaṃ kappaṃ anupavattoyevā"ti 1- vatvā phandanajātakaṃ 2-
kathesi. Tato "parapattiyena nāma mahārājā na bhavitabbaṃ. Parapattiyā hutvā
hi ekassa sasassa 3- kathāya tiyojanasahassavitthaṭe himavante catuppadagaṇā
mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabban"ti vatvā
paṭhavīudriyanajātakaṃ kathesi. Tato paraṃ "kadāci mahārājā dubbalopi mahābalassa
randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ
ghātesī"ti vatvā laṭukikajātakaṃ 4- kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni
kathetvā sāmaggīparidīpanatthāya dve jātakāni. Kathesi. Kathaṃ? samaggānaṃ hi
mahārājā koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ 5-
kathesi. Tato "samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi. Yadā pana
aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gato.
Vivāde assādo nāma natthī"ti vatvā vaṭṭakajātakaṃ 6- kathesi. Evaṃ imāni pañca
jātakāni kathetvā avasāne attadaṇḍasuttaṃ kathesi.
      Rājāno pasannā "sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃyeva
vadhitvā lohitanadiṃ pavattayissāma, amhākaṃ puttabhātaro gehadvāre na passeyyāma,
sāsanapaṭisāsanaṃpi no āharaṇako nābhavissati. Satthāraṃ nissāya no jīvitaṃ laddhaṃ.
Sace pana satthā agāraṃ ajjhāvasissati, 7- dīpasahassadvayaparivāracatumahādīparajjamassa
hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro
ca acarissa. 8- Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto,
idānipi khattiyaparivāroyeva vicaratū"ti. Ubhayanagaravāsino aḍḍhateyyāni
@Footnote: 1 cha.Ma.,i. anuppattoyevā"ti  2 khu.jā. terasa 27/1738/345 (sayā)
@3 cha.Ma.,i. sasakassa  4 khu.jā. pañacaka. 27/732/230  5 khu jā. eka. 27/74/23
@6 khu.jā. eka. 27/35/12,27/118/38, chakka. 27/957/208
@7 cha.Ma.,i. ajjhāvasissa  8 cha.Ma.,i. avicarissa
Aḍḍhateyyāni 1- kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ
garugāravena 2- na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi
nesaṃ "ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī"ti ādīni vatvā sāsanaṃ
pesenti. Te atirekataraṃ ukkaṇṭhiṃsu.
      Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ 3- ñatvā "ime bhikkhū mādisena
buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ
kathetvā tattha netvā anabhiratiṃ vinodemī"ti 4- kuṇāladahassa vaṇṇaṃ kathesi. Te
taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha bhikkhave kuṇāladahanti. Āma bhagavāti. Yadi
evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti.
Tumhe taṃ 5- gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu
bhanteti.
      Atha bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe
patiṭṭhāya te bhikkhū āha "bhikkhave imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na
jānātha, maṃ 6- pucchathā"ti. Te pucchiṃsu, bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalaṃ
ca macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānaṃpi pabbatapāde dvipadacatuppadasakuṇānaṃpi
nāmāni pucchāpetvā kathesi.
      Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno
kuṇālo sakuṇarājā purato pacchato ubhosu passesu sakuṇasaṅghaparivuto āgacchati.
Bhikkhū taṃ disvā "esa bhante imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete
etassāti maññāmā"ti. Evametaṃ 7- bhikkhave ayaṃpi mama vaṃso mama paveṇīti.
Idāni tāva mayaṃ bhante ete sakuṇe passāma. Yaṃ pana bhagavā "ayaṃpi mama
vaṃso mama paveṇī"ti āha, taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti. Āma
bhagavāti. Tenahi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ 8- kathento
anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu,
@Footnote: 1 cha.Ma.,i. aḍḍhatiyā  2 cha.Ma.,i. garugāravavasena   3 cha.Ma. anabhiratabhāvaṃ. evamuparipi
@4 cha.Ma. vinodessāmīti      5 cha.Ma., i. taṃ na dissati    6 cha.Ma. tesaṃ nāmaṃ
@7 cha.Ma. evameva     8 khu. jā. asīti. 28/296/106
Maggeneva ca nesaṃ iddhipi āgatā. Bhagavā "hotu tāva ettakaṃ etesaṃ
bhikkhūnan"ti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle
dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ
parivāretvā mahāvane otariṃsu.
      Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā "etha bhikkhave
nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ pahānāya kammaṭṭhānaṃ kathessāmī"ti
kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu "bhagavā amhākaṃ anabhiratibhāvaṃ ñatvā kuṇāladahaṃ
netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ
maggānaṃ kamṭmaṭṭhānaṃ adāsi, na kho panamhehi `sotāpannā mayan'ti  vītināmetuṃ
vaṭṭati, uttamapurisasadisehi no bhavituṃ vaṭṭatī"ti. Te dasabalassa pāde vanditvā
uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.
      Bhagavā cintesi "ime bhikkhū pakatiyāpi avisaṭṭhakammantā 1- laddhūpāyassa
pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ
paṭṭhapetvā 2- arahattaṃ patvā `attanā attanā paṭiladdhaguṇaṃ ārocessāmā"ti
mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe
sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī"ti.
Tato vivitte okāse buddhāsanaṃ paññapetvā nisīdi.
      Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ
pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu.
Sabbapaṭhamaṃ arahattappattabhikkhu "bhagavato ārocessāmī"ti pallaṅkaṃ vinibbhujitvā
nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi evaṃ aparopiti
pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. 3- Sabbapaṭhamaṃ āgato
vanditvā nisīdanaṃ paññapetvā ekamantaṃ nisīditvā paṭiladdhaguṇaṃ ārocetukāmo
"atthi nukho koci añño, natthī"ti nivattitvā āgamanamaggaṃ olokento
@Footnote: 1 cha.Ma. avisaṭṭhakammaṭṭhānā    2 cha.Ma. vaḍḍhetvā      3 cha.Ma. āgamaṃsu
Aparaṃpi addasa aparaṃpi addasa. Iti sabbepi te āgantvā ekamantaṃ nisīditvā
ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesī"ti.
Khīṇāsavānaṃ kira dve ākārā honti:- "aho vata mayā paṭiladdhaguṇaṃ
sadevako loko khippameva paṭivijjheyyā"ti cittaṃ uppajjati. Paṭiladdhabhāvaṃ pana
nidhiladdhapuriso viya na aññassa ārocetukāmā honti.
      Evaṃ osaṭmatte 1- pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato
abbhā mahiyā 2- dhumo rajo rāhūti imehi upakkilesehi vippamuttaṃ buddhuppāda-
paṭimaṇḍitassa lokassa rāmaṇeyyakaṃ dassanatthaṃ pācīnadisāya ukkhittaṃ rajatamayaṃ
mahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ
puṇṇacandamaṇḍalaṃ ullaṅghitvā anīlapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye
muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ
pañcamattehi bhikkhusatehi sabbeheva arahantehi.
      Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū
mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe
jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya
hatthagataṃ cakkavattirajjaṃ nissajjitvā 3- pabbajito, tepi setacchattaṃ pahāya
hatthagatāni rajjāni nissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse
parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro
vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro
nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto
muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ
vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ "pañcamattehi bhikkhusatehi sabbaheva
arahantehī"ti.
@Footnote: 1 cha.Ma. osīdamatte    2 cha.Ma. mahikā        3 cha.Ma. nissajjetvā. evamuparipi
      Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññā ca
arūpāvacaradevatā ca samāpannadevatā ca ṭhapetvā. 1- Tatrāyaṃ sannipātakkamo:-
      mahāvanassa kira samantā 2- devatā caliṃsu, "āyāma bho buddhadassanaṃ nāma
bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṃghadassanaṃ bahūpakāraṃ, āyāma āyāmā"ti
mahāsaddaṃ kurumānā āgantvā bhagavantaṃ ca taṃ muhuttaṃ arahattappattakhīṇāsave
ca vanditvā vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ
sutvā saddantaraṃ aḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthaṭe
himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu,
channavutiyā paṭanakoṭisatasahassesu, chappaṇṇāsaratanākaresūti sakalajambūdīpe,
pubbavidehe, amaragoyāne, uttarakurumhi dvīsu parittadīpasahassesūti sakalacakkavāḷe,
tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti
veditabbā. Dasasahassacakkavāḷā hi idha dasa lokadhātuyoti adhippetā. Tena vuttaṃ
"dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī"ti.
      Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva barhmalokā
sūcigharaṃ 3- nirantarapakkhittāhi sūcīhi viya paripuṇṇaṃ hoti. Tattha 4- brahmalokassa
evaṃ uccataraṃ 5- veditabbaṃ:- lohapāsāde kira sattakūṭāgārasamo pāsāṇo
brahmaloke ṭhatvā adho khitto catūhi māsehi paṭhaviṃ pāpuṇāti evaṃ mahante
okāse yathā heṭṭhā ṭhatvā khittapupphāni vā dhūmo vā upari gantuṃ, upari
vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantaraṃ
devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti,
āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, purato purato 6- pana
asambādhaṃ 7- hoti, evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā
mahesakkhā devatā ca brahmāno 8- ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato
āsannaṭṭhāne mahāparinibbāne vuttanayeneva vā vālaggakoṭinitudanamatte
@Footnote: 1 cha.Ma., i. ṭhapetvā na dissati   2 cha.Ma., i. sāmantā    3 cha.Ma. i. sūcighare
@4 cha.Ma. tatra      5 cha.Ma. uccattanaṃ           6 cha.Ma. parato parato
@7 cha.Ma., i. atisambādhaṃ       8 cha.Ma. mahābrahmāno
Padese dasapi vīsaṃpi tiṃsampi devatā sukhume sukhume attabhāve māpetvā aṭṭhaṃsu.
Sabbapurato saṭṭhī saṭṭhī devatā aṭṭhaṃsu.
      Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ
anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi?
atha 1- te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā
brahmabhavanaṃ olokentā 2- pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato
"kuhiṃ brahmāno gatā"ti āvajjentā 3- mahāsamāgamaṃ ñatvā "ayaṃ samāgamo
mahā, mayaṃpi ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā
atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgameva
attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā"ti. Iti
tesaṃ samāpattito vuṭṭhāya āvajjitattā etadahosi.
      [332] Bhagavato purato pāturahaṃsūti pāliyaṃ bhagavato santike abhimukhaṭṭhāneyeva
otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo.
      Te pana brahmaloke ṭhitāyeva gāthāyo abhisaṅkharitvā eko
puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ eko
pacchimacakkavāḷamukhavaṭchiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato
puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo
vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ paṭimuñcanto viya attano
āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci otarituṃ 4- na sakkā, tasmā
pahaṭabuddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.
      Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā
suvaṇṇappabhārasmiyo 5- muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupento
viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ
@Footnote: 1 cha.Ma., i. atha na dissati       2 i. oloketvā      3 cha.Ma. āvajjantā
@4 cha.Ma. ottharituṃ       5 cha.Ma. pītarasmiyo suvaṇṇapabhaṃ
Otiṇṇabrahmāpi lohitakasiṇaṃ samāpajjitvā lohitarasmiyo muñcitvā
dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ
jānāpetvā tatheva aṭṭhāsi. 1- Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi
odātakasiṇaṃ samāpajjitvā odātarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ
sumanapupphapaṭaṃ 2- pārupento 3- viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi.
      Pāliyaṃ pana "bhagavato purato pāturahaṃsu. Athakho tā devatā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsū"ti evaṃ ekakkhaṇe 4- viya purato pātubhāvo ca
abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato
katvā pana dassito. Gāthābhāsanaṃ pana pāliyaṃ visuṃ visuṃyeva vuttaṃ.
      Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenāpi
bhagavā imasmiṃ vanasaṇḍe ajja mahāsamūho mahāsannipātoti āha. Tato yesaṃ
so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti
devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayaṃpi
imaṃ dhammasamūhaṃ āgatā. Kiṃkāraṇā? dakkhitāyeva aparājitasaṃghanti kenaci aparājitaṃ
ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṃghaṃ dassanatthāya
āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā
puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.
      Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti
tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano
ujukamakaṃsūti attano cittaṃ sabbe vaṅkakuṭilajimhabhāve haritvā ujukamakariṃsu.
Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu osajjitapaṭodo 5-
sārathi sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya
samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti
paṇḍitā, ete daṭṭhuṃ idhāgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.
@Footnote: 1 i. akāsi. evamuparipi     2 cha.Ma., i. sumanapaṭaṃ     3 cha.Ma. pārupanto
@4 cha.Ma. ekakkhaṇaṃ    5 cha.Ma. odhastapatodo, i. obhatapaṭodo
              Atha tatiyo vuttanayeneva āgantvā abhāsi.
              Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palīghanti
rāgadosamohapalīghameva. Indakhīlanti rāgadosamohindakhīlameva. Ūhaccamanejāti ete
taṇhāejāya abhāvena anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā. Te carantīti
catūsu disāsu apaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā.
Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi
dantā, sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā.
Ete 1- evarūpena anuttare yogaviriyena 2- damite taruṇanāge dassanāya āgatamha
bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.
      Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti
nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.
                        Devatāsannipātavaṇṇanā
     [333] Atha bhagavā olokento paṭhavītalato yāva cakkavāḷamukhavaṭṭiparicchedā
tato 3- yāva akaniṭṭhabrahmalokā devatāsannipātaṃ disvā cintesi "mahā ayaṃ
devatāsamāgamo, bhikkhū pana evaṃ mahādevatāsamāgamo"ti na jānanti, handa nesaṃ
ācikkhissāmī"ti. Evaṃ cintetvā "athakho bhagavā bhikkhū āmantesī"ti sabbaṃ
vitthāretabbaṃ.
      Tattha etaparamāti etaṃ paramaṃ pamāṇaṃ etesanti etaparamā. Idāni
buddhānaṃ pana abhāvā "yepi te bhikkhave etarahī"ti tatiyo vāro na vutto.
Ācikkhissāmi bhikkhaveti kasmā āha? devatānaṃ cittakallatājananatthaṃ. Devatā
Kira cintesuṃ "bhagavā evaṃ mahante samāgame mahesakkhānaṃyeva devatānaṃ
nāmagottāni kathessati, appesakkhānaṃ kiṃ kathessatī"ti. Atha bhagavā "imā
devatā kiṃ cintentī"ti āvajjento mukhena hatthaṃ pavesetvā hadayamaṃsaṃ maddanto
@Footnote: 1 cha.Ma.,i. te  2 cha.Ma. yogacariyena, i. yoggācariyena  3 cha.Ma.,i. tato na dissati.
Viya sabhaṇḍaṃ coraṃ gaṇhanto viya ca taṃ tāsaṃ cittavāraṃ ñatvā "dasasahassacakkavāḷato
āgatāgatānaṃ appesakkhamahesakkhānaṃ sabbāsaṃpi devatānaṃ nāmagottaṃ kathessāmī"ti
cintesi.
      Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa
diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃpi manasā, na kiñci
katthaci nīlādivasena vibhattarūpārammaṇesu  rūpārammaṇaṃ vā bherīsaddādivasena
vibhattasaddārammaṇādīsu visuṃ visuṃ saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe
āpāthaṃ āgacchati. Yathāha:-
     "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ
mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ passāmi,
tamahaṃ abbhaññāsin"ti. 1-
      Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena
dve koṭṭhāse akāsi. "ye 2- kammāvaraṇena vā samannāgatā"ti ādinā
nayena vuttā sattā abhabbā nāma, te ekavihāre vasantepi buddhā
na olokenti. Viparitā pana bhabbā nāma, te dūre vasantepi gantvā
saṅgaṇhanti. Tasmā tasmiṃpi devatāsannipāte ye abhabbā, te pahāya bhabbe
pariggahesi. Pariggahetvā "ettakā ettha rāgacaritā, ettakā dosādicaritāti 3-
caritavasenaeva cha koṭṭhāse akāsi.
      Atha nesaṃ sappāyadhammadesanaṃ upadhārayanto "rāgacaritānaṃ devānaṃ
sammāparibbājanīyasuttaṃ, kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ, mohacaritānaṃ
mahābyūhasuttaṃ, vitakkacaritānaṃ cūḷabyūhasuttaṃ, saddhācaritānaṃ tuvaṭṭakapaṭipadaṃ,
buddhicaritānaṃ purābhedasuttaṃ kathessāmī"ti desanaṃ vavatthapetvā puna taṃ parisaṃ
manasākāsi "attajjhāsayena nukho jāneyya, parajjhāsayena atthuppattikena
@Footnote: 1 aṃ. catukka. 21/24/29 kāḷakārāmasutta         2 cha.Ma. ye na dissati
@3 cha.Ma. ettakā dosacaritā, ettakā mohacaritā"ti
Pucchāvasikenā"ti. 1- Tato "pucchāvasena jāneyyā"ti ñatvā "atthi nukho koci
devatānaṃ ajjhāsayaṃ gahetvā caritavasena pañhaṃ pucchituṃ samattho"ti "tesu pañcasatesupi
bhikkhūsu ekopi na sakkotī"ti addasa. Tato asīti mahāsāvake dve aggasāvake
ca samannāharitvā "tepi na sakkontī"ti disvā cintesi "sace paccekabuddho
bhaveyya, sakkuṇeyya nukho"ti. "sopi na sakkuṇeyyā"ti ñatvā "sakkasuyāmādīsu
koci sakkuṇeyyā"ti samannāhari. Sacepi hi tesu koci sakkuṇeyya, taṃ pucchāpetvā
attanā visajjeyya, na pana tesupi koci sakkoti.
      Athassa etadahosi "mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci
añño buddho"ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā olokento
na aññaṃ buddhaṃ addasa. Anacchariyaṃ cetaṃ, yaṃ idāni attanā samaṃ na passeyya,
so jātadivasepi brahmajālavaṇṇanāyaṃ vuttanayena attanā samaṃ apassanto
"aggohamasmi lokassā"ti appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā
samaṃ apassitvā cintesi "sace ahaṃ pucchitvā sayameva 2- visajjeyyaṃ,
evaṃpetā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva
pucchante mayi ca. Visajjente accherakaṃ bhavissati, sakkhissanti ca devatā
paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī"ti abhiññāpādakaṃ jhānaṃ samāpajjitvā
vuṭṭhāya "pattacīvaraggahaṇaṃ ālokitavilokitaṃ sammiñjitapasāritaṃ ca mama sadisaṃyeva
hotū"ti kāmāvacaracittehi parikammaṃ katvā pācīnayugandharaparikkhepato ullaṅghamānaṃ
candamaṇḍalaṃ bhinditvā nikkhamantaṃ viya rūpāvacaracittena adhiṭṭhāsi.
      Devasaṅgho taṃ disvā "aññopi nukho bho cando uggato"ti āha.
Atha candamaṇḍalaṃ ohāya āsannatare jāte "na cando, suriyo uggato"ti
puna āsannatare jāte "na suriyo, devavimānaṃ etan"ti puna āsannatare
jāte "na devavimānaṃ, devaputto eso"ti 3- puna āsannatare jāte "na
devaputto, mahābrahmā eso"ti puna āsannatare jāte "na mahābrahmā,
aparopi bho buddho āgato"ti āha. Tattha puthujjanadevatā cintayiṃsu "ekabuddhassa
@Footnote: 1 cha.Ma.,i. pucchāvasenā"ti  2 cha.Ma.,i. ahameva  3 cha.Ma.,i. ekoti. evamuparipi
Tāva ayaṃ devatāsannipāto, dvinnaṃ kīvamahanto bhavissatī"ti. Ariyadevatā cintayiṃsu
"ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavatā attanā sadiso
añño eko buddho nimmito"ti.
      Atha tassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ
avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavatopi dvattiṃsa
mahāpurisalakkhaṇāni, nimmitassāpi dvattiṃsāva, bhagavatopi sarīrā chabbaṇṇarasmiyo
nikkhamanti, nimmitassāpi, bhagavato sarīrā rasmiyo nimmitassa sarīre paṭihaññanti,
nimmitassa sarīrā rasmiyo bhagavato sarīre 1- paṭihaññanti. Tā dvinnaṃpi buddhānaṃ
sarīrato uggamma akaniṭṭhabhavanaṃ āhacca tato paṭinivattitvā devatānaṃ matthakamatthaka-
pariyantena 2- otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ
suvaṇṇamayavaṅkagopānasivinaddhamiva cetiyagharaṃ  virocittha. Dasasahassacakkavāḷadevatā
ekacakkavāḷe rāsībhūtā dvinnaṃ buddhānaṃ rasmigabbhantaraṃ pavisitvā aṭṭhaṃsu.
Nimmitabuddho nisīdantoyeva dasabalassa bodhipallaṅke kilesappahānaṃ abhitthavanto
              "pucchāmi taṃ 3- muniṃ pahūtapaññaṃ
              tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ
              nikkhamma gharā panujja kāme
              kathaṃ bhikkhu sammā so loke paribbajeyyā"ti 4- gāthaṃ abhāsi.
      Satthā devatānaṃ tāva cittakallatājananatthaṃ āgatāgatānaṃ nāmagottāni
kathessāmīti cintetvā ācikkhissāmi bhikkhaveti ādimāha.
      [334] Tattha silokamanukassāmīti akkharapadaniyamitaṃ vacanasaṅghāṭaṃ
pavattayissāmi. Yattha bhummā tadassitāti yesu yesu ṭhānesu bhummā devatā taṃ taṃ
nissitā. Ye sitā girigabbharanti ādīhi tesaṃ bhikkhūnaṃ vaṇṇaṃ kathesi, ye bhikkhū
girikucchiṃ nissitāti attho. Pahitattāti pesitacittā. Samāhitāti avikkhittā.
Puthūti bahujanā. Sīhāva sallīnāti sīhā viya nilīnā ekattaṃ upagatā.
@Footnote: 1 cha.Ma.,i. kāye  2 cha.Ma.,i. matthakapariyante  3 cha.Ma. taṃ na dissati
@4 khu. 1/332 suttanipāta
Lomahaṃsābhisambhunoti lomahaṃsaṃ abhibhavitvā ṭhitā, nibbhayāti vuttaṃ hoti.
Odātamanasā suddhāti odātacittā hutvā suddhā. Vippasannamanāvilāti
vippasannā anāvilā.
      Bhiyyo pañcasate ñatvāti sammāsambuddhena saddhiṃ atirekapañcasate
bhikkhū jānitvā. Vane kāpilavatthaveti kapilavatthusamīpamhi jāte vanasaṇḍe. Tato
āmantayi satthāti tadā āmantayi. Sāvake sāsane rateti attano dhammadesanāya
savanante jātattā sāvake sikkhattayasāsane ratattā sāsane rate. Idaṃ sabbaṃ
"silokamanukassāmī"ti vacanato aññena vuttaṃ viya katvā vadati.
      Devakāyā abhikkantā, te vijānātha bhikkhavoti te dibbacakkhunā
vijānāthāti nesaṃ bhikkhūnaṃ dibbacakkhuñāṇābhinīhāratthāya kathesi. Te ca ātappamakaruṃ,
sutvā buddhassa sāsananti te ca bhikkhū taṃ buddhassa sāsanaṃ sutvā tāvadeva
tadatthāya viriyaṃ akariṃsu. 1-
      Evaṃ katamattātappānaṃyeva tesampāturahu ñāṇaṃ. Kīdisaṃ? amanussānaṃ dassanaṃ
dibbacakkhuñāṇaṃ uppajji. Na taṃ tehi tasmiṃ khaṇe parikammaṃ katvā uppāditaṃ.
Ariyamaggeneva hi taṃ nipphannaṃ. Amanussadassanatthaṃ panassa abhinīhāramattameva
kataṃ. Satthāpi "atthi tumhākaṃ ñāṇaṃ, taṃ nīharitvā tena hi te vijānāthā"ti
idameva sandhāya "te vijānātha bhikkhavo"ti āha.
      Appeke satamaddakkhunti tesu bhikkhūsu ekacce bhikkhū amanussānaṃ sataṃ
addasaṃsu. Sahassaṃ atha sattarinti eke sahassaṃ. Eke sattati sahassāni. Sataṃ
eke sahassānanti eke satasahassaṃ addasaṃsu. Appekenantamaddakkhunti vipulaṃ
addasaṃsu, satavasena sahassavasena ca aparicchinnepi addasaṃsūti attho. Kasmā?
yasmā disā sabbā phuṭā ahuṃ, bharitā sampuṇṇāva ahesuṃ.
      Tañca sabbaṃ abhiññāyāti yantesu ekenekena diṭṭhaṃ, tañca sabbaṃ jānitvā.
Vavatthitvāna 2- cakkhumāti hatthatale lekhaṃ viya paccakkhato vavatthapetvā pañcahi
@Footnote: cha.Ma., i. kariṃsu           2 ka., Sī., i. vavakkhitvāna
Cakkhūhi cakkhumā satthā. Tato āmantayīti pubbe vuttagāthameva nāmagottakitatanatthāya
āha. Tumhe ete vijānātha, passatha, oloketha, ye vo ahaṃ kittayissāmīti
ayamettha sambandho. Girāhīti vacanehi. Anupubbasoti anupaṭipāṭiyā.
      [335] Sattasahassāva 1- yakkhā, bhummā kāpilavatthavāti sattasahassā
tāvettha kapilavatthuṃ nissāya nibbattā yakkhā bhummāyevāti vadati. Iddhimantoti
dibbaiddhiyuttā. Jutimantoti ānubhāvasampannā. Vaṇṇavaṇtoti sarīravaṇṇasampannā.
Yasassinoti parivārasampannā. Modamānā abhikkāmunti tuṭṭhacittā āgatā.
Bhikkhūnaṃ samitiṃ vananti imaṃ mahāvanaṃ bhikkhūnaṃ santikaṃ bhikkhūnaṃ dassanatthāya
āgatā. Athavā samitinti samūhaṃ, bhikkhusamūhadassanāya āgatātipi attho.
     Chasahassā hemavatā, yakkhā nānattavaṇṇinoti chasahassā hemavatapabbate
nibbattayakkhā, te ca sabbepi nīlādivasena 2- nānattavaṇṇā. Sātāgirā tisahassāti
sātāgiripabbate nibbattayakkhā tisahassā. Iccete soḷasasahassāti ete
sabbepi soḷasasahassā honti. Vessāmittā pañcasatāti vessāmittapabbate
nibbattā pañcasatā. Kumbhīro rājagahikoti rājagahanagare nibbatto kumbhīro nāma
yakkho. Vepullassa nivesananti tassa vepullapabbato nivesanaṃ, nivāsanaṭṭhānanti
attho. Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatīti taṃ atirekayakkhasatasahassaṃ
payirupāsati. Kumbhīro rājagahiko, sopāga samitiṃ vananti sopi kumbhīro saparivāro
imaṃ vanaṃ bhikkhūnaṃ samitiṃ dassanatthāya āgato.
      [336] Purimañca disaṃ rājā, dhataraṭṭho pasāsatīti pācīnadisaṃ anusāsati.
Gandhabbānaṃ ādhipatīti 3- catūsupi disāsu gandhabbānaṃ jeṭṭhako, sabbe te tassa
vase vattanti. Mahārājā yasassisoti mahāparivāro eso mahārājā.
      Puttāpi tassa bahavo, indanāmā mahabbalāti tassa dhataraṭṭhassa
bahavo mahabbalā puttā, te sabbe sakkassa devarañño  nāmadhārakā.
@Footnote: 1 cha.Ma. sattasahassā te   2 cha.Ma. nīlādivaṇṇavasena   3 cha.Ma. adhipatīti, i. ādhipatīti
         Viruḷho tappasāsatīti 1- taṃ disaṃ viruḷhako 2- anusāsati.
         Puttāpi tassāti tassāpi tādisāyeva puttā. Pāliyaṃ pana "mahabbalā"ti
likhitanti. 3- Aṭṭhakathāyaṃ sabbavāresu 4- "mahābalā"ti pāṭho.
         "purimadisaṃ dhataraṭṭho, dakkhiṇena viruḷhako.
         Pacchimena virūpakkho,    kuvero uttaraṃ disaṃ.
         Cattāro te mahārājā, samantā caturo disā.
         Daddallamānā 5- aṭṭhaṃsu, vane kāpilavatthave"ti.
Imā pana gāthā sabbasaṅgāhikavasena vuttā.
     Ayaṃ hettha attho:- dasahasassacakkavāḷe dhataraṭṭhā nāma
mahārājāno atthi, te sabbepi koṭisatasahassakoṭisatasahassagandhabbaparivārā
āgantvā puratthimāya disāya kapilavatthumahāvanato paṭṭhāya cakkavāḷagabbhaṃ
pūretvā ṭhitā. Evaṃ dakkhiṇadisādīsu viruḷhakādayo. Tenevāha "samantā caturo
disā, daddallamānā aṭṭhaṃsū"ti. Idaṃ hi vuttaṃ hoti "samantā cakkavāḷehi
āgantvā caturo disā pabbatamatthakesu aggikkhandhā viya suṭṭhu jalamānā
ṭhitā"ti. Te pana yasmā kapilavatthuvanameva sandhāya āgatā, tasmā cakkavāḷaṃ
pūretvā cakkavāḷena samasamā ṭhitāpi "vane kāpilavatthave"ti vuttā.
      [337] Tesaṃ māyāvino dāsā, āgū 6- vañcanikā saṭhāti tesaṃ
mahārājānaṃ katapāpapaṭicchādanalakkhaṇāya māyāya yuttā kuṭilācārā dāsā atthi,
ye sammukhaparammukhavañcanāhi lokavañcanato "vañcanikā"ti ca, kerāṭiyasātheyyena
samannāgatattā "saṭhā"ti ca vuccanti, tepi āgatāti attho. Māyā kuṭeṇḍu
veṭeṇḍu 7- viṭū ca 8- viṭuṭo 9- sahāti te dāsā sabbepi māyākārakāva. Nāmena
panettha eko kuṭeṇḍu nāma, eko viṭeṇḍu nāma, pāliyaṃ pana "veṭeṇḍū"ti
likhanti. Eko viṭu nāma, eko viṭuṭo nāma. Sahāti sopi viṭuṭo tehi
saheva āgato.
@Footnote: 1 cha.Ma., Sī., i. taṃ pasāsatīti      2 cha.Ma. viruḷho      3 cha.Ma., i. likhanti
@4 Ma. sabbaṭṭhānesu     5 Ma. daddaḷhamānā     6 cha.Ma. āguṃ, Sī., i. āgu
@7 cha.Ma. viṭeṇḍu        8 cha.Ma., Sī., i. viṭucca    9 i. viṭucco
      Candano kāmaseṭṭho ca, kinnughaṇḍu 1- nighaṇḍu cāti aparo kinnughaṇḍo 2-
nāma. Pāliyaṃ pana "kinnughaṇḍū"ti likhanti. Nighaṇḍu cāti añño nighaṇḍu
nāma, ettakā dāsā. Ito pare pana
              "panādo opamañño ca,   devasūto ca mātali.
              Cittaseno ca gandhabbo,    naḷorājā janosabho. 3-
              Āgū 4- pañcasikho ceva,   timbarū suriyavacchasā"ti
ime devarājāno.
      Tattha devasūtoti devasārathi. Cittasenoti citto ca seno ca cittaseno
ca. Gandhabboti ayaṃ cittaseno gandhabbakāyiko devaputto. Na kevalañcesa,
sabbepete panādādayo gandhabbāeva. Naḷorājāti naḷakāradevaputto nāma
eko. Janosabhoti janavasabho devaputto. Āgū pañcasikho cevāti pañcasikho
ceva devaputto āgato. Timbarūti timbaru nāma gandhabbadevarājā. Suriyavacchasāti
tasseva dhītā.
      Ete caññe ca rājāno, gandhabbā saha rājubhīti ete ca nāmavasena
vuttagandhabbarājāno aññe ca etehi rājūbhi saddhiṃ bahū gandhabbā. Modamānā
abhikkāmuṃ, bhikkhūnaṃ samitiṃ vananti haṭṭhatuṭṭhacittā bhikkhūnaṃ samitiṃ imaṃ vanaṃ
āgatāta attho.
      [338] Athāgū nābhasā 5- nāgā, vesālā sahatacchakāti nabhasadahavāsikā 6-
ca vesālivāsikā ca nāgā saha tacchakanāgaparisāya āgatāti attho. Kambalassatarāti
kambalo ca assataro ca. Ete kira sinerupāde vasanti, supaṇṇehipi anuddharaṇīyā
mahesakkhā nāgā. Pāyāgā saha ñātibhīti payāgapaṭṭanavāsino 7- ca nāgā saha
ñātisaṅghena āgatā.
@Footnote: 1 cha.Ma. kinnighaṇḍu  2 cha.Ma.,i. kinnighaṇḍu  3 cha.Ma., sī janesabho   4 cha.Ma. āguṃ,
@  i. āgu  5 cha.Ma. nāgasā  6 cha.Ma. nāgasadahavāsikā, i. nāgasadehavāsikā
@7 cha.Ma. payāgatitthavāsino, i. pāyāgapatiṭṭhānavāsino
      Yāmunā dhataraṭṭhā cāti yamunavāsino ca dhataraṭṭhakule uppannanāgā ca.
Erāvaṇo mahānāgoti erāvaṇo ca devaputto, jātiyā nāgo na hoti.
Nāgavohārena panesa vohariyati. Sopāgāti sopi āgato.
      Ye nāgarāje sahasā harantīti ye ime vuttappakāre nāge lobhābhibhūtā
sāhasikaṃ 1- katvā haranti gaṇhanti. Dibbā dijā pakkhi visuddhacakkhūti
dibbānubhāvato dibbā mātukucchito aṇḍakosato cāti dve vāre jātāti
dijā pakkhayuttatāya pakkhī yojanasatantarepi yojanasahassantarepi nāge
dassanasamatthacakkhutāya visuddhacakkhū. Vehāyasā 2- te vanamajjhapattāti te
ākāseneva imaṃ mahāvanaṃ sampattā. Citrā supaṇṇā iti tesaṃ nāmanti tesaṃ
"citrasupaṇṇā"ti nāmaṃ.
      Abhayantadā nāgarājānamāsi, supaṇṇato khemamakāsi buddhoti tasmā
sabbepi te aññamaññaṃ saṇhāhi vācāhi upavhayantā mittā viya bandhavā
viya ca samullapantā sammodamānā āliṅgantā hatthe gaṇhantā aṃsakūṭe hatthaṃ
ṭhapentā haṭṭhatuṭṭhacittā. Nāgā supaṇṇā saraṇamakaṃsu buddhanti buddhaṃyeva te
saraṇaṃ gatā.
      [339] Yepi pubbe jitā vajirahatthenāti indena devaraññā jitā.
Samuddaṃ asurā sitāti mahāsamuddavāsino 3- sujātāya asurakaññāya kāraṇā
sabbepi bhātaro vāsavassete, iddhimanto yasassino.
      Tesu kālakañjā 4- mahābhismāti 5- kālakañjā ca mahante bhiṃsane
attabhāve māpetvā āgamiṃsu. Asurā dānaveghasāti dānaveghasā nāma aññe
dhanuggahaasuRā. Vepacitti sucitti ca, pahārādo namucī sahāti vepacitti asuro,
sucitti asuro cāti ete ca asuRā. Namucī sahāti namuci ca māro devaputto etehi
saheva āgato. Ime asurā mahāsamuddavāsino, ayaṃ paranimmitadevalokavāsī, kasmā
@Footnote: 1 cha.Ma.,i. sāhasaṃ  2 Sī.,i. vehāsayā  3 Ma., i. mahāsamuddavāsino jitā
@4 cha.Ma. kālakañcā  5 Sī.,i. mahābhiṃsāti
Etehi sahāgatoti? acchandikattā. Tepi hi acchandikā abhabbā, ayaṃpi
tādisoyeva. Tasmā dhātuso saṃsandamāno āgato.
      Satañca baliputtānanti balino mahāasurassa puttasataṃ. Sabbe
verocanāmakāti sabbe attano mātulassa rāhusseva nāmadhaRā. Sannayhitvā
baliṃ senanti attano balisenaṃ sannāhitvā 1- sabbe katasannāhāva hutvā.
Rāhubhaddamupāgamunti rāhuṃ asurindaṃ upasaṅkamiṃsu. Samayodāni bhaddanteti bhaddaṃ tava
hotu, samayo te bhikkhūnaṃ samitiṃ vanaṃ upasaṅkamitvā bhikkhusaṃghadassanāyāti attho.
      [340] Āpo ca devā paṭhavī ca tejo vāyo tadāgamunti āpokasiṇādīsu
parikammaṃ katvā nibbattā āpoti ādināmakā devā tadā āgamuṃ. Varuṇā
vāruṇā 2- devā, somo ca yasasā sahāti varuṇadevatā, vāruṇadevatā,
somadevatāti evaṃnāmakā ca devā yasasā nāma devena sahāgatāti attho.
Mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattā
devatā. Āgū devā yasassinoti etepi mahāyasā devā āgatā.
      Dasete dasadhā kāyā, sabbe nānattavaṇṇinoti te dasadhā ṭhitā dasa
devakāyā sabbe nīlādivasena nānattavaṇṇā āgatāti attho.
      Veṇḍū ca devāti veṇḍu devatā ca. Sahalī cāti sahalī devatā
ca. Asamā ca duve yamāti asamadevatā ca dve ca yamakadevā. Candassūpanisā
devā, candamāgū purakkhitāti 3- candanissitakā devatā candaṃ purato katvā āgatā.
Tathā suriyanissitakā devatā suriyamāgū purakkhitā. 4- Nakkhattāni purakkhitvāti
nakkhattanissitāpi devatā nakkhattāni purato katvā āgatā. Āgū mandavalāhakāti
vātavalāhakā, abbhavalāhakā, uṇhavalāhakā, ete sabbepi valāhakāyikā
mandavalāhakā nāma vuccanti, tepi āgatāti attho. Vasūnaṃ vāsavo seṭṭho,
sakkopāga purindadoti vasūnaṃ devatānaṃ seṭṭho vāsavo yo sakkoti ca, purindadoti
ca vuccati, sopi āgato. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva
āgatā. Sabbe nānattavaṇṇinoti nīlādivasena nānattavaṇṇā.
@Footnote: 1 cha.Ma., i. sannahitvā    2 cha.Ma. Sī. vāraṇā, i. varuṇā
@3 cha.Ma. purakkhatvāti     4 cha.Ma. sūriyaṃ purakkhatvā
      Athāgū sahabhū devāti atha sahabhū nāma devā āgatā. Jalamaggisikhārivāti
aggisikhā viya jalantā. Jalamaggi ca sikhārivāti imāni tesaṃ nāmānītipi vuttaṃ.
Ariṭṭhakā ca rojā cāti ariṭṭhakadevā ca rojadevā ca. Ummāpupphanibhāsinoti
ummāpupphadevā nāma ete devā. Ummāpupphasadisā hi tesaṃ sarīrābhā,
tasmā "ummāpupphanibhāsino"ti vuccati.
      Varuṇā sahadhammā cāti ete ca dve janā. Accutā ca anejakāti
accutadevatā ca anejakadevatā ca. Suleyyarucirā āgūti suleyyā ca rucirā ca
āgatā. Āgū vāsavanesinoti vāsavanesīdevā nāma āgatā. Dasete dasadhā
kāyāti etepi dasa devakāyā dasadhāva āgatā.
      Samānā mahāsamānāti samānā ca mahāsamānā ca. Mānusā mānusuttamāti
mānusā ca mānusuttamā ca. Khiḍḍāpadūsikā āgū, āgū manopadūsikāti khiḍḍāpadūsikā
manopadūsikā ca devā āgatā.
      Athāgū harayo devāti haridevā nāma āgatā. Ye ca lohitavāsinoti
lohitavāsino ca āgatā. Pāragā mahāpāragāti ete ca duvidhā āgatā. Dasete
dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā.
      Sukkā karumhā 1- aruṇā, āgū veghanasā sahāti ete sukkādayo
tayo, tehi saha veghanasā ca āgatā. Odātagayhā pāmokkhāti odātagayhā
nāma pāmokkhadevā āgatā. Āgū devā vicakkhaṇāti vicakkhaṇā nāma devā
āgatā.
      Sadāmattā dāragajāti sadāmattā ca hāragajā ca. Missakā ca yasassinoti
yasasampannā missakadevā nāma. 2- Thanayaṃ āgā pajjunnoti pajunno ca devarājā
thanayanto āgato. Yo disā abhivassatīti yo yaṃ yaṃ disaṃ yāti, tattha tattha devo
vassati. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā.
@Footnote: 1 cha.Ma. karambhā       2 cha.Ma. ca
      Khemiyā tusitā yāmāti khemiyā devā tusitapuravāsino ca yāmādevalokavāsino
ca. Kathakā ca yasassinoti yasasampannā kathakā ca devā. Pāliyaṃ pana "kaṭṭhakā cā"ti
likhanti. Lambitakā lāmaseṭṭhāti lambitakadevā ca lāmaseṭṭhadevā ca. Jotināmā ca
āsavāti pabbatamatthake katanaḷaggikkhandho viya jotamānā jotidevā nāma atthi,
te ca āsā ca devā āgatāti attho. Pāliyaṃ pana "jotināmā"ti 1- likhanti. Āsā
devatā chandavasena āsavāti vuttā. Nimmānaratino āgū, athāgū paranimmitā. Dasete
dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā.
      Saṭṭhete devanikāyāti ete ca āpo ca devāti ādikā cha dasakā
saṭṭhī devanikāyā sabbe nīlādivasena nānattavaṇṇino. Nāmanvayena āgañchunti 2-
nāmabhāgena nāmakoṭṭhāseneva āgatā. Ye caññe sadisā sahāti ye ca aññepi
etehi sadisā vaṇṇatopi nāmatopi etādisāyeva sesacakkavāḷesu devā, tepi
āgatāyevāti ekapadeneva kalāpaṃ viya katvā muddhikaṃ 3- viya katvā sabbā
devatā niddisati.
      Evaṃ dasasu lokadhātusahassesu devakāye niddisitvā idāni yadatthaṃ
te āgatā, taṃ dassento pavuṭṭhajātinti gāthamāha.
      Tassattho:- pavuṭṭhā vigatā jāti assāti ariyasaṃgho pavuṭṭhajāti
nāma, taṃ pavuṭṭhajātiṃ rāgadosamohakhīlānaṃ abhāvā akhīlaṃ cattāro oghe taritvā
ṭhitattā oghatiṇṇaṃ catunnaṃ āsavānaṃ abhāvena anāsavaṃ ariyasaṃghaṃ dakkhema
passissāma. Tesaṃyeva oghānaṃ tiṇṇattā oghataraṃ āguṃ akaraṇato nāgaṃ.
Asitātitanti 4- kāḷakabhāvātītaṃ candaṃva siriyā virocamānaṃ dasabalaṃ ca dakkhema
passisāmāti etadatthaṃ sabbepi te nāmanvayena āgaṇchuṃ, ye caññe sadisā
sahāti.
      [341] Idāni brahmāno desento 5- subrahmā paramatto cāti
ādimāha. Tattha subrahmāti eko seṭṭhabrahmā. 6- Paramatto cāti brahmā ca. 7-
@Footnote: 1 cha.Ma.,i. jātināmāti  2 cha.Ma. āgacchunti  3 cha.Ma.,i. puṭakaṃ  4 cha.Ma.
@asitātiganti 5 cha.Ma.,i. dassento  6 cha.Ma. eko brahmā  7 cha.Ma. paramattopi
@brahmāva
Puttā iddhimato sahāti ete iddhimato buddhassa bhagavato puttā ariyabrahmāno
saheva āgatā. Sanaṅkumāro tisso cāti sanaṅkuro ca tissamahābrahmā ca.
Sopāgāti sopi āgato.
              Sahassabarahmalokānaṃ       mahābrahmābhitiṭṭhati
              upapanno jutimanto       bhismākāyo yasassisoti
      ettha sahassabrahmalokānanti ekaaṅguliyā ekasahassacakkavāḷe
dasahi aṅgulīhi dasasahassacakkavāḷe ālokakaraṇasamatthānaṃ 1- mahābrahmānaṃ sahassaṃ āgataṃ.
Mahābrahmābhitiṭṭhatīti yattha ekeko mahābrahmā aññe brahmāno 2- abhibhavitvā
tiṭṭhati, upapannoti brahmaloke nibbatto. Jutimantoti ānubhāvasampanno.
Bhismākāyoti mahākāyo, dvīhi tīhi māgadhikehi 3- gāmakkhettehi samappamāṇaattabhāvo.
Yasassisoti attabhāvasirisaṅkhātena yasena samannāgato.
      Dasettha issarā āgū, paccekavasavattinoti etasmiṃ 4- ca brahmasahasseyeva
pāṭiyekkaṃ pāṭiyekkaṃ vasaṃ vattenti, evarūpā dasa issarā mahābrahmāno āgatā.
Tesañca majjhato āgā, hārito parivāritoti tesaṃ pana brahmānaṃ majjhe hārito
nāma mahābrahmā satasahassabrahmaparivāro āgato
      [342] Te ca sabbe abhikkante, sinde 5- deve sabrahmaketi te
sabbepi sakkaṃ devarājānaṃ jeṭṭhakaṃ katvā āgate devakāye, hāritamahābrahmānaṃ
jeṭṭhakaṃ katvā āgate brahmakāye ca.
      Mārasenā abhikkāmīti mārasenā abhigatā. Passa kaṇhassa mandiyanti
kāḷakassa mārassa bālabhāvaṃ passatha.
      Etha gaṇhatha bandhathāti evaṃ attano parisaṃ āṇāpeti. 6- Rāgena
bandhamatthu voti sabbaṃ vo idaṃ devamaṇḍalaṃ rāgena bandhaṃ 7- hotu. Samantā
@Footnote: 1 cha.Ma. ālokapharaṇasamatthānaṃ,   2 cha.Ma. brahme, i. brahmā    3 Ma.i. māgadhakehi
@4 i. ekasmiñci   5 cha.Ma. sainde   6 cha.Ma.,i. āṇāpesi    7 cha.Ma. baddhaṃ
Parivāretha, mā vo muñcittha koci nanti tumhākaṃ ekopi etesu ekampi mā
muñci. "mā vo muñcithā"tipi pāṭho, esevattho.
      Iti tattha mahāseno, kaṇhasenaṃ 1- apesayīti evaṃ tattha mahāsamūhe 2-
mahāseno māro mārasenaṃ apesayi. Pāṇinā talamāhaccāti hatthena paṭhavītalaṃ
paharitvā. Saraṃ katvāna bheravanti māravibhiṃsakadassanatthaṃ bhayānakaṃ saraṃ ca katvā.
      Yathā pāvussako megho, thanayanto savijjukoti savijjuko pāvussakamegho
viya mahāgajjitaṃ gajjanto. Tadā so paccudāvattīti tasmiṃ samaye so māro taṃ
vibhiṃsanakaṃ dassetvā paṭinivatto. Saṃkuddho asayaṃvaseti 3- suṭṭha kuddho kupito
kañci vase vattetuṃ asakkonto asayaṃvase asayaṃvasī attano vasena akāmako
hutvā nivatto.
      Bhagavā kira "ayaṃ māro idaṃ mahāsamāgamaṃ disvā `abhisamayantarāyaṃ
karissāmī'ti antarantarena 4- mārasenaṃ pesetvā māravibhiṃsanakaṃ dassetī"ti aññāsi.
Pakati cesā bhagavato, yattha abhisamayo na bhavissati, tattha māravibhiṃsanakaṃ dassentaṃ
na nivāreti. Yattha pana abhisamayo hoti, tattha yathā parisā neva mārassa rūpaṃ
passati, na saddaṃ suṇāti, evaṃ adhiṭṭhāsīti. 5- Imasmiṃ ca samaye 6- mahābhisamayo
bhavissati, tasmā yathā devatā neva tassa rūpaṃ passanti, na saddaṃ suṇanti,
evaṃ adhiṭṭhāsi. Tena vuttaṃ "tadā so paccudāvatti, saṃkuddho asayaṃvase"ti.
      [343] Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumāti taṃ sabbaṃ
bhagavā jānitvā ca vavatthapetvā ca.
      Mārasenā abhikkantā, te vijānātha bhikkhavoti bhikkhave mārasenā
abhigatā, 7- te tumhe attano anurūpaṃ vijānātha, phalasamāpattiṃ samāpajjathāti vadati.
Ātappamakarunti phalasamāpattipavisanatthāya viriyaṃ ārabhiṃsu. Vītarāgehi pakkāmunti
māro ca mārānucarā 8- ca vītarāgehi ariyehi dūratova apakkamuṃ. Nesaṃ lomampi 9-
@Footnote: 1 cha.Ma. kaṇhosenaṃ  2 cha.Ma.,i. mahāsamaye  3 Sī.,i. asayaṃvasīti  4 cha.Ma. antarantare
@5 cha.Ma. adhiṭṭhātīti  6 cha.Ma.,i. samāgame   7 cha.Ma. abhikkantā  8 cha.Ma. mārasenā
@9 cha.Ma. lomāpi
Iñjayunti tesaṃ vītarāgānaṃ lomānipi na cālayiṃsu. Atha māro bhikkhusaṃghaṃ ārabbha
imaṃ gāthamabhāsi.
              Sabbe vijitasaṅgāmā      bhayātītā yasassino
              modanti saha bhūtehi       sāvakā te janesutāti.
      Tattha modanti saha bhūtehīti dasabalassa sāsane bhūtehi sañjātehi
ariyehi saddhiṃ modanti pamodanti. Janesutāti janesu 1- vissutā pākaṭā
abhiññātā.
      Imaṃ pana mahāsamayasuttaṃ nāma devatānaṃ piyaṃ manāpaṃ, tasmā maṅgalaṃ
vadantena abhinavaṭṭhānesu idameva suttaṃ vattabbaṃ.
      Devatā kira "imaṃ suttaṃ suṇissāmā"ti ohitasotā suṇanti. 2-
Desanāpariyosāne panassa koṭisatasahassadevatā arahattaṃ pattā, sotāpannādīnaṃ
gaṇanā natthi. Devatānañcassa piyamanāpabhāvena 3- idaṃ vatthu:-
      koṭipabbatavihāre kira nāgaleṇadvāre nāgarukkhe ekā devadhītā
vasati. Eko daharo antoleṇe imaṃ suttaṃ sajjhāyati. Devadhītā sutvā
suttapariyosāne mahāsaddena sādhukāraṃ adāsi. Ko esoti. Ahaṃ bhante
devadhītāti. Kasmā sādhukāraṃ adāsīti. Bhante dasabalena mahāvane nisīditvā
kathitadivase imaṃ suttaṃ sutvā ajja assosiṃ, bhagavatā kathitato ekakkharaṃpi
ahāpetvā sugahito ayaṃ dhammo tumhehīti. Dasabalassa kathayato sutaṃ tayāti. Āma
bhanteti mahā kira devatāsannipāto ahosi, tvaṃ kattha ṭhitā suṇīti.
      Ahaṃ bhante mahāvanavāsinī devatā, mahesakkhāsu pana devatāsu
āgacchantīsu jambūdīpe okāsaṃ nālatthaṃ, atha imaṃ tāmbapaṇṇīdīpaṃ āgantvā
jambukolapaṭṭane ṭhatvā sotuṃ āraddhāmhi, 4- tatrāpi mahesakkhāsu devatāsu
āgacchantīsu anupubbena paṭikkamamānā rohaṇajanapade mahāgāmassa 5- piṭṭhibhāgato
samudde 5- galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosinti. Tuyhaṃ ṭhitaṭṭhānato
@Footnote: 4 cha.Ma., i. jane      2 cha.Ma., i. vicaranti     3 cha.Ma., i. piyamanāpabhāve
@4 cha.Ma., i. āraddhamhi       5-5 i. piṭṭhibhāge gotakasamudde
Dūre satthāraṃ passasi devateti. Kiṃ kathetha bhante, satthā mahāvane dhammaṃ desento
nirantaraṃ mamaññeva olokesīti 1- maññamānā ottappāmi 2- hiriyāmīti. 2-
      Taṃdivasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, kiṃ 3- tumhepi tadā
arahattaṃ pattāti. Natthi bhanteti. Anāgāmiphalaṃ pattattha maññeti. Natthi bhanteti.
Sakadāgāmiphalaṃ pattattha maññeti. Natthi bhanteti. Tayo magge pattā kira devatā
gaṇanapathaṃ atītā, sotāpannā jātattha maññeti. Devatā taṃdivasaṃ sotāpattiphalaṃ
pattā 4- harāyamānā "apucchitabbaṃ pucchati ayyo"ti āha. Tato naṃ so bhikkhu
āha "sakkā pana devate tava attabhāvaṃ amhākaṃ dassetun"ti. Na sakkā bhante
sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena
aṅguliṃ  antoleṇābhimukhaṃ akāsi, candasahassasuriyasahassauggamanakālo viya ahosi.
Devadhītā "appamattā bhante hothā"ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ
suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti.
                      Mahāsamayasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma., i. oloketīti  2-2 cha.Ma. ottappamānā omīsu nīlayāmi, i.
@ottappamānā hiriyamānā ūmīsu nilīyāmi.  3 cha.Ma. kiṃ saddo na dissati.
@4 cha.Ma., i. pattattā



             The Pali Atthakatha in Roman Book 5 page 287-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=7346              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=7346              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=5540              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6068              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]