ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page287.

7. Mahāsamayasutta nidānavaṇṇanā [331] Evamme sutanti mahāsamayasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- sakkesūti ambaṭṭhasutte vuttauppattinayena "sakyā vata bho kumārā"ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado ruḷhisaddena "sakkā"ti vuccati, tasmiṃ sakkesu janapade. Mahāvaneti sayaṃ jāte aropite himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti idaṃ suttaṃ kathitadivaseyeva pattaarahattehi. Tatrāyaṃ anupubbikathā:- sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti, 1- atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānaṃpi kammakarā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nippajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. Kapilavatthunagaravāsino āhaṃsu "tumhesu koṭṭhe pūretavā ṭhitesu, mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākaṃpi sassaṃ ekeneva udakena nippajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. "na mayaṃ dassāmā"ti. "mayaṃpi na dassāmā"ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi. Sopi aññassāti evaṃ aññamaññaṃ paharitvā paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu. Koliyakammakarā vadanti "tumhe kapilavatthuvāsike gahetvā gacchatha, ye soṇasigālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantīti. Sākiyakammakarāpi vadanti "tumhedāni kuṭṭhino dārake gahetvā gacchatha, ye anāthā niggatikā tiracchānā @Footnote: 1 cha.Ma., i. karonti

--------------------------------------------------------------------------------------------- page288.

Viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī"ti. Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rākulānaṃ kathesuṃ, tato sākiyā "bhaginīhi saddhiṃ saṃvasitakānaṃ 1- thāmaṃ ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu. Koliyāpi "kolarukkhavāsīnaṃ thāmaṃ ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu. Bhagavāpi rattiyā paccūsasamayeyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā "mayi gate ayaṃ kalaho vūpasamissati nukho udāhu no"ti upadhārayanto "ahamettha gantvā kalahaṃ vūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggīdīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desissāmi. 2- Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahante pabbājessāmi, tadā mahāsamāgamo bhavissatī"ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi. Kapilavatthuvāsino bhagavantaṃ disvāva "amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho anena 3- amhākaṃ kalahakaraṇabhāvo"ti cintetvā "na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pāpetuṃ, koliyanagaravāsino amhe hanantu vā pacantu vā"ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Bhagavā jānantova "kasmā āgatattha mahārājā"ti pucchi. Bhagavā na titthakīḷāya na pabbatakīḷāya na nadīkīḷāya na giridassanatthaṃ, imasmiṃ ca pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatammāti. Kiṃ nissāya vo kalaho mahārājāti. Udakaṃ bhanteti. Udakaṃ kiṃ agghati mahārājāti. Appagghaṃ bhanteti. @Footnote: 1 cha.Ma. saṃvāsikānaṃ, i. saṃvasikānaṃ 2 cha.Ma. desessāmi 3 cha.Ma., i. tena

--------------------------------------------------------------------------------------------- page289.

Paṭhavī nāma kiṃ agghati mahārājāti. Anagghā bhanteti. Khattiyā nāma kiṃ agghanti mahārājāti. Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha mahārājāti. "kalahe assādo nāma natthi, kalahavasena mahārājā aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ bandhāghāto sakalaṃpi imaṃ kappaṃ anupavattoyevā"ti 1- vatvā phandanajātakaṃ 2- kathesi. Tato "parapattiyena nāma mahārājā na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasassa 3- kathāya tiyojanasahassavitthaṭe himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabban"ti vatvā paṭhavīudriyanajātakaṃ kathesi. Tato paraṃ "kadāci mahārājā dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī"ti vatvā laṭukikajātakaṃ 4- kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggīparidīpanatthāya dve jātakāni. Kathesi. Kathaṃ? samaggānaṃ hi mahārājā koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ 5- kathesi. Tato "samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gato. Vivāde assādo nāma natthī"ti vatvā vaṭṭakajātakaṃ 6- kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ kathesi. Rājāno pasannā "sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃyeva vadhitvā lohitanadiṃ pavattayissāma, amhākaṃ puttabhātaro gehadvāre na passeyyāma, sāsanapaṭisāsanaṃpi no āharaṇako nābhavissati. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissati, 7- dīpasahassadvayaparivāracatumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro ca acarissa. 8- Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivāroyeva vicaratū"ti. Ubhayanagaravāsino aḍḍhateyyāni @Footnote: 1 cha.Ma.,i. anuppattoyevā"ti 2 khu.jā. terasa 27/1738/345 (sayā) @3 cha.Ma.,i. sasakassa 4 khu.jā. pañacaka. 27/732/230 5 khu jā. eka. 27/74/23 @6 khu.jā. eka. 27/35/12,27/118/38, chakka. 27/957/208 @7 cha.Ma.,i. ajjhāvasissa 8 cha.Ma.,i. avicarissa

--------------------------------------------------------------------------------------------- page290.

Aḍḍhateyyāni 1- kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena 2- na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ "ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī"ti ādīni vatvā sāsanaṃ pesenti. Te atirekataraṃ ukkaṇṭhiṃsu. Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ 3- ñatvā "ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī"ti 4- kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha bhikkhave kuṇāladahanti. Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe taṃ 5- gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu bhanteti. Atha bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha "bhikkhave imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha, maṃ 6- pucchathā"ti. Te pucchiṃsu, bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalaṃ ca macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānaṃpi pabbatapāde dvipadacatuppadasakuṇānaṃpi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālo sakuṇarājā purato pacchato ubhosu passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā "esa bhante imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassāti maññāmā"ti. Evametaṃ 7- bhikkhave ayaṃpi mama vaṃso mama paveṇīti. Idāni tāva mayaṃ bhante ete sakuṇe passāma. Yaṃ pana bhagavā "ayaṃpi mama vaṃso mama paveṇī"ti āha, taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti. Āma bhagavāti. Tenahi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ 8- kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, @Footnote: 1 cha.Ma.,i. aḍḍhatiyā 2 cha.Ma.,i. garugāravavasena 3 cha.Ma. anabhiratabhāvaṃ. evamuparipi @4 cha.Ma. vinodessāmīti 5 cha.Ma., i. taṃ na dissati 6 cha.Ma. tesaṃ nāmaṃ @7 cha.Ma. evameva 8 khu. jā. asīti. 28/296/106

--------------------------------------------------------------------------------------------- page291.

Maggeneva ca nesaṃ iddhipi āgatā. Bhagavā "hotu tāva ettakaṃ etesaṃ bhikkhūnan"ti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu. Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā "etha bhikkhave nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ pahānāya kammaṭṭhānaṃ kathessāmī"ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu "bhagavā amhākaṃ anabhiratibhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kamṭmaṭṭhānaṃ adāsi, na kho panamhehi `sotāpannā mayan'ti vītināmetuṃ vaṭṭati, uttamapurisasadisehi no bhavituṃ vaṭṭatī"ti. Te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu. Bhagavā cintesi "ime bhikkhū pakatiyāpi avisaṭṭhakammantā 1- laddhūpāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ paṭṭhapetvā 2- arahattaṃ patvā `attanā attanā paṭiladdhaguṇaṃ ārocessāmā"ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī"ti. Tato vivitte okāse buddhāsanaṃ paññapetvā nisīdi. Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattappattabhikkhu "bhagavato ārocessāmī"ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi evaṃ aparopiti pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. 3- Sabbapaṭhamaṃ āgato vanditvā nisīdanaṃ paññapetvā ekamantaṃ nisīditvā paṭiladdhaguṇaṃ ārocetukāmo "atthi nukho koci añño, natthī"ti nivattitvā āgamanamaggaṃ olokento @Footnote: 1 cha.Ma. avisaṭṭhakammaṭṭhānā 2 cha.Ma. vaḍḍhetvā 3 cha.Ma. āgamaṃsu

--------------------------------------------------------------------------------------------- page292.

Aparaṃpi addasa aparaṃpi addasa. Iti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesī"ti. Khīṇāsavānaṃ kira dve ākārā honti:- "aho vata mayā paṭiladdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā"ti cittaṃ uppajjati. Paṭiladdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti. Evaṃ osaṭmatte 1- pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahiyā 2- dhumo rajo rāhūti imehi upakkilesehi vippamuttaṃ buddhuppāda- paṭimaṇḍitassa lokassa rāmaṇeyyakaṃ dassanatthaṃ pācīnadisāya ukkhittaṃ rajatamayaṃ mahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anīlapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā 3- pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni nissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ "pañcamattehi bhikkhusatehi sabbaheva arahantehī"ti. @Footnote: 1 cha.Ma. osīdamatte 2 cha.Ma. mahikā 3 cha.Ma. nissajjetvā. evamuparipi

--------------------------------------------------------------------------------------------- page293.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññā ca arūpāvacaradevatā ca samāpannadevatā ca ṭhapetvā. 1- Tatrāyaṃ sannipātakkamo:- mahāvanassa kira samantā 2- devatā caliṃsu, "āyāma bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṃghadassanaṃ bahūpakāraṃ, āyāma āyāmā"ti mahāsaddaṃ kurumānā āgantvā bhagavantaṃ ca taṃ muhuttaṃ arahattappattakhīṇāsave ca vanditvā vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraṃ aḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthaṭe himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, channavutiyā paṭanakoṭisatasahassesu, chappaṇṇāsaratanākaresūti sakalajambūdīpe, pubbavidehe, amaragoyāne, uttarakurumhi dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷā hi idha dasa lokadhātuyoti adhippetā. Tena vuttaṃ "dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī"ti. Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva barhmalokā sūcigharaṃ 3- nirantarapakkhittāhi sūcīhi viya paripuṇṇaṃ hoti. Tattha 4- brahmalokassa evaṃ uccataraṃ 5- veditabbaṃ:- lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi paṭhaviṃ pāpuṇāti evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittapupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantaraṃ devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, purato purato 6- pana asambādhaṃ 7- hoti, evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devatā ca brahmāno 8- ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannaṭṭhāne mahāparinibbāne vuttanayeneva vā vālaggakoṭinitudanamatte @Footnote: 1 cha.Ma., i. ṭhapetvā na dissati 2 cha.Ma., i. sāmantā 3 cha.Ma. i. sūcighare @4 cha.Ma. tatra 5 cha.Ma. uccattanaṃ 6 cha.Ma. parato parato @7 cha.Ma., i. atisambādhaṃ 8 cha.Ma. mahābrahmāno

--------------------------------------------------------------------------------------------- page294.

Padese dasapi vīsaṃpi tiṃsampi devatā sukhume sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbapurato saṭṭhī saṭṭhī devatā aṭṭhaṃsu. Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? atha 1- te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ olokentā 2- pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato "kuhiṃ brahmāno gatā"ti āvajjentā 3- mahāsamāgamaṃ ñatvā "ayaṃ samāgamo mahā, mayaṃpi ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgameva attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā"ti. Iti tesaṃ samāpattito vuṭṭhāya āvajjitattā etadahosi. [332] Bhagavato purato pāturahaṃsūti pāliyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthāyo abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ eko pacchimacakkavāḷamukhavaṭchiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci otarituṃ 4- na sakkā, tasmā pahaṭabuddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇappabhārasmiyo 5- muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupento viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ @Footnote: 1 cha.Ma., i. atha na dissati 2 i. oloketvā 3 cha.Ma. āvajjantā @4 cha.Ma. ottharituṃ 5 cha.Ma. pītarasmiyo suvaṇṇapabhaṃ

--------------------------------------------------------------------------------------------- page295.

Otiṇṇabrahmāpi lohitakasiṇaṃ samāpajjitvā lohitarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. 1- Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi odātakasiṇaṃ samāpajjitvā odātarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ sumanapupphapaṭaṃ 2- pārupento 3- viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pāliyaṃ pana "bhagavato purato pāturahaṃsu. Athakho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsū"ti evaṃ ekakkhaṇe 4- viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāliyaṃ visuṃ visuṃyeva vuttaṃ. Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenāpi bhagavā imasmiṃ vanasaṇḍe ajja mahāsamūho mahāsannipātoti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayaṃpi imaṃ dhammasamūhaṃ āgatā. Kiṃkāraṇā? dakkhitāyeva aparājitasaṃghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṃghaṃ dassanatthāya āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi. Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukamakaṃsūti attano cittaṃ sabbe vaṅkakuṭilajimhabhāve haritvā ujukamakariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu osajjitapaṭodo 5- sārathi sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi. @Footnote: 1 i. akāsi. evamuparipi 2 cha.Ma., i. sumanapaṭaṃ 3 cha.Ma. pārupanto @4 cha.Ma. ekakkhaṇaṃ 5 cha.Ma. odhastapatodo, i. obhatapaṭodo

--------------------------------------------------------------------------------------------- page296.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palīghanti rāgadosamohapalīghameva. Indakhīlanti rāgadosamohindakhīlameva. Ūhaccamanejāti ete taṇhāejāya abhāvena anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā. Te carantīti catūsu disāsu apaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā, sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Ete 1- evarūpena anuttare yogaviriyena 2- damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi. Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsi. Devatāsannipātavaṇṇanā [333] Atha bhagavā olokento paṭhavītalato yāva cakkavāḷamukhavaṭṭiparicchedā tato 3- yāva akaniṭṭhabrahmalokā devatāsannipātaṃ disvā cintesi "mahā ayaṃ devatāsamāgamo, bhikkhū pana evaṃ mahādevatāsamāgamo"ti na jānanti, handa nesaṃ ācikkhissāmī"ti. Evaṃ cintetvā "athakho bhagavā bhikkhū āmantesī"ti sabbaṃ vitthāretabbaṃ. Tattha etaparamāti etaṃ paramaṃ pamāṇaṃ etesanti etaparamā. Idāni buddhānaṃ pana abhāvā "yepi te bhikkhave etarahī"ti tatiyo vāro na vutto. Ācikkhissāmi bhikkhaveti kasmā āha? devatānaṃ cittakallatājananatthaṃ. Devatā Kira cintesuṃ "bhagavā evaṃ mahante samāgame mahesakkhānaṃyeva devatānaṃ nāmagottāni kathessati, appesakkhānaṃ kiṃ kathessatī"ti. Atha bhagavā "imā devatā kiṃ cintentī"ti āvajjento mukhena hatthaṃ pavesetvā hadayamaṃsaṃ maddanto @Footnote: 1 cha.Ma.,i. te 2 cha.Ma. yogacariyena, i. yoggācariyena 3 cha.Ma.,i. tato na dissati.

--------------------------------------------------------------------------------------------- page297.

Viya sabhaṇḍaṃ coraṃ gaṇhanto viya ca taṃ tāsaṃ cittavāraṃ ñatvā "dasasahassacakkavāḷato āgatāgatānaṃ appesakkhamahesakkhānaṃ sabbāsaṃpi devatānaṃ nāmagottaṃ kathessāmī"ti cintesi. Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃpi manasā, na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu rūpārammaṇaṃ vā bherīsaddādivasena vibhattasaddārammaṇādīsu visuṃ visuṃ saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ āgacchati. Yathāha:- "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ passāmi, tamahaṃ abbhaññāsin"ti. 1- Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. "ye 2- kammāvaraṇena vā samannāgatā"ti ādinā nayena vuttā sattā abhabbā nāma, te ekavihāre vasantepi buddhā na olokenti. Viparitā pana bhabbā nāma, te dūre vasantepi gantvā saṅgaṇhanti. Tasmā tasmiṃpi devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā "ettakā ettha rāgacaritā, ettakā dosādicaritāti 3- caritavasenaeva cha koṭṭhāse akāsi. Atha nesaṃ sappāyadhammadesanaṃ upadhārayanto "rāgacaritānaṃ devānaṃ sammāparibbājanīyasuttaṃ, kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ, mohacaritānaṃ mahābyūhasuttaṃ, vitakkacaritānaṃ cūḷabyūhasuttaṃ, saddhācaritānaṃ tuvaṭṭakapaṭipadaṃ, buddhicaritānaṃ purābhedasuttaṃ kathessāmī"ti desanaṃ vavatthapetvā puna taṃ parisaṃ manasākāsi "attajjhāsayena nukho jāneyya, parajjhāsayena atthuppattikena @Footnote: 1 aṃ. catukka. 21/24/29 kāḷakārāmasutta 2 cha.Ma. ye na dissati @3 cha.Ma. ettakā dosacaritā, ettakā mohacaritā"ti

--------------------------------------------------------------------------------------------- page298.

Pucchāvasikenā"ti. 1- Tato "pucchāvasena jāneyyā"ti ñatvā "atthi nukho koci devatānaṃ ajjhāsayaṃ gahetvā caritavasena pañhaṃ pucchituṃ samattho"ti "tesu pañcasatesupi bhikkhūsu ekopi na sakkotī"ti addasa. Tato asīti mahāsāvake dve aggasāvake ca samannāharitvā "tepi na sakkontī"ti disvā cintesi "sace paccekabuddho bhaveyya, sakkuṇeyya nukho"ti. "sopi na sakkuṇeyyā"ti ñatvā "sakkasuyāmādīsu koci sakkuṇeyyā"ti samannāhari. Sacepi hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā visajjeyya, na pana tesupi koci sakkoti. Athassa etadahosi "mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho"ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā olokento na aññaṃ buddhaṃ addasa. Anacchariyaṃ cetaṃ, yaṃ idāni attanā samaṃ na passeyya, so jātadivasepi brahmajālavaṇṇanāyaṃ vuttanayena attanā samaṃ apassanto "aggohamasmi lokassā"ti appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi "sace ahaṃ pucchitvā sayameva 2- visajjeyyaṃ, evaṃpetā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca. Visajjente accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī"ti abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya "pattacīvaraggahaṇaṃ ālokitavilokitaṃ sammiñjitapasāritaṃ ca mama sadisaṃyeva hotū"ti kāmāvacaracittehi parikammaṃ katvā pācīnayugandharaparikkhepato ullaṅghamānaṃ candamaṇḍalaṃ bhinditvā nikkhamantaṃ viya rūpāvacaracittena adhiṭṭhāsi. Devasaṅgho taṃ disvā "aññopi nukho bho cando uggato"ti āha. Atha candamaṇḍalaṃ ohāya āsannatare jāte "na cando, suriyo uggato"ti puna āsannatare jāte "na suriyo, devavimānaṃ etan"ti puna āsannatare jāte "na devavimānaṃ, devaputto eso"ti 3- puna āsannatare jāte "na devaputto, mahābrahmā eso"ti puna āsannatare jāte "na mahābrahmā, aparopi bho buddho āgato"ti āha. Tattha puthujjanadevatā cintayiṃsu "ekabuddhassa @Footnote: 1 cha.Ma.,i. pucchāvasenā"ti 2 cha.Ma.,i. ahameva 3 cha.Ma.,i. ekoti. evamuparipi

--------------------------------------------------------------------------------------------- page299.

Tāva ayaṃ devatāsannipāto, dvinnaṃ kīvamahanto bhavissatī"ti. Ariyadevatā cintayiṃsu "ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavatā attanā sadiso añño eko buddho nimmito"ti. Atha tassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavatopi dvattiṃsa mahāpurisalakkhaṇāni, nimmitassāpi dvattiṃsāva, bhagavatopi sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrā rasmiyo nimmitassa sarīre paṭihaññanti, nimmitassa sarīrā rasmiyo bhagavato sarīre 1- paṭihaññanti. Tā dvinnaṃpi buddhānaṃ sarīrato uggamma akaniṭṭhabhavanaṃ āhacca tato paṭinivattitvā devatānaṃ matthakamatthaka- pariyantena 2- otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasivinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsībhūtā dvinnaṃ buddhānaṃ rasmigabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmitabuddho nisīdantoyeva dasabalassa bodhipallaṅke kilesappahānaṃ abhitthavanto "pucchāmi taṃ 3- muniṃ pahūtapaññaṃ tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ nikkhamma gharā panujja kāme kathaṃ bhikkhu sammā so loke paribbajeyyā"ti 4- gāthaṃ abhāsi. Satthā devatānaṃ tāva cittakallatājananatthaṃ āgatāgatānaṃ nāmagottāni kathessāmīti cintetvā ācikkhissāmi bhikkhaveti ādimāha. [334] Tattha silokamanukassāmīti akkharapadaniyamitaṃ vacanasaṅghāṭaṃ pavattayissāmi. Yattha bhummā tadassitāti yesu yesu ṭhānesu bhummā devatā taṃ taṃ nissitā. Ye sitā girigabbharanti ādīhi tesaṃ bhikkhūnaṃ vaṇṇaṃ kathesi, ye bhikkhū girikucchiṃ nissitāti attho. Pahitattāti pesitacittā. Samāhitāti avikkhittā. Puthūti bahujanā. Sīhāva sallīnāti sīhā viya nilīnā ekattaṃ upagatā. @Footnote: 1 cha.Ma.,i. kāye 2 cha.Ma.,i. matthakapariyante 3 cha.Ma. taṃ na dissati @4 khu. 1/332 suttanipāta

--------------------------------------------------------------------------------------------- page300.

Lomahaṃsābhisambhunoti lomahaṃsaṃ abhibhavitvā ṭhitā, nibbhayāti vuttaṃ hoti. Odātamanasā suddhāti odātacittā hutvā suddhā. Vippasannamanāvilāti vippasannā anāvilā. Bhiyyo pañcasate ñatvāti sammāsambuddhena saddhiṃ atirekapañcasate bhikkhū jānitvā. Vane kāpilavatthaveti kapilavatthusamīpamhi jāte vanasaṇḍe. Tato āmantayi satthāti tadā āmantayi. Sāvake sāsane rateti attano dhammadesanāya savanante jātattā sāvake sikkhattayasāsane ratattā sāsane rate. Idaṃ sabbaṃ "silokamanukassāmī"ti vacanato aññena vuttaṃ viya katvā vadati. Devakāyā abhikkantā, te vijānātha bhikkhavoti te dibbacakkhunā vijānāthāti nesaṃ bhikkhūnaṃ dibbacakkhuñāṇābhinīhāratthāya kathesi. Te ca ātappamakaruṃ, sutvā buddhassa sāsananti te ca bhikkhū taṃ buddhassa sāsanaṃ sutvā tāvadeva tadatthāya viriyaṃ akariṃsu. 1- Evaṃ katamattātappānaṃyeva tesampāturahu ñāṇaṃ. Kīdisaṃ? amanussānaṃ dassanaṃ dibbacakkhuñāṇaṃ uppajji. Na taṃ tehi tasmiṃ khaṇe parikammaṃ katvā uppāditaṃ. Ariyamaggeneva hi taṃ nipphannaṃ. Amanussadassanatthaṃ panassa abhinīhāramattameva kataṃ. Satthāpi "atthi tumhākaṃ ñāṇaṃ, taṃ nīharitvā tena hi te vijānāthā"ti idameva sandhāya "te vijānātha bhikkhavo"ti āha. Appeke satamaddakkhunti tesu bhikkhūsu ekacce bhikkhū amanussānaṃ sataṃ addasaṃsu. Sahassaṃ atha sattarinti eke sahassaṃ. Eke sattati sahassāni. Sataṃ eke sahassānanti eke satasahassaṃ addasaṃsu. Appekenantamaddakkhunti vipulaṃ addasaṃsu, satavasena sahassavasena ca aparicchinnepi addasaṃsūti attho. Kasmā? yasmā disā sabbā phuṭā ahuṃ, bharitā sampuṇṇāva ahesuṃ. Tañca sabbaṃ abhiññāyāti yantesu ekenekena diṭṭhaṃ, tañca sabbaṃ jānitvā. Vavatthitvāna 2- cakkhumāti hatthatale lekhaṃ viya paccakkhato vavatthapetvā pañcahi @Footnote: cha.Ma., i. kariṃsu 2 ka., Sī., i. vavakkhitvāna

--------------------------------------------------------------------------------------------- page301.

Cakkhūhi cakkhumā satthā. Tato āmantayīti pubbe vuttagāthameva nāmagottakitatanatthāya āha. Tumhe ete vijānātha, passatha, oloketha, ye vo ahaṃ kittayissāmīti ayamettha sambandho. Girāhīti vacanehi. Anupubbasoti anupaṭipāṭiyā. [335] Sattasahassāva 1- yakkhā, bhummā kāpilavatthavāti sattasahassā tāvettha kapilavatthuṃ nissāya nibbattā yakkhā bhummāyevāti vadati. Iddhimantoti dibbaiddhiyuttā. Jutimantoti ānubhāvasampannā. Vaṇṇavaṇtoti sarīravaṇṇasampannā. Yasassinoti parivārasampannā. Modamānā abhikkāmunti tuṭṭhacittā āgatā. Bhikkhūnaṃ samitiṃ vananti imaṃ mahāvanaṃ bhikkhūnaṃ santikaṃ bhikkhūnaṃ dassanatthāya āgatā. Athavā samitinti samūhaṃ, bhikkhusamūhadassanāya āgatātipi attho. Chasahassā hemavatā, yakkhā nānattavaṇṇinoti chasahassā hemavatapabbate nibbattayakkhā, te ca sabbepi nīlādivasena 2- nānattavaṇṇā. Sātāgirā tisahassāti sātāgiripabbate nibbattayakkhā tisahassā. Iccete soḷasasahassāti ete sabbepi soḷasasahassā honti. Vessāmittā pañcasatāti vessāmittapabbate nibbattā pañcasatā. Kumbhīro rājagahikoti rājagahanagare nibbatto kumbhīro nāma yakkho. Vepullassa nivesananti tassa vepullapabbato nivesanaṃ, nivāsanaṭṭhānanti attho. Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatīti taṃ atirekayakkhasatasahassaṃ payirupāsati. Kumbhīro rājagahiko, sopāga samitiṃ vananti sopi kumbhīro saparivāro imaṃ vanaṃ bhikkhūnaṃ samitiṃ dassanatthāya āgato. [336] Purimañca disaṃ rājā, dhataraṭṭho pasāsatīti pācīnadisaṃ anusāsati. Gandhabbānaṃ ādhipatīti 3- catūsupi disāsu gandhabbānaṃ jeṭṭhako, sabbe te tassa vase vattanti. Mahārājā yasassisoti mahāparivāro eso mahārājā. Puttāpi tassa bahavo, indanāmā mahabbalāti tassa dhataraṭṭhassa bahavo mahabbalā puttā, te sabbe sakkassa devarañño nāmadhārakā. @Footnote: 1 cha.Ma. sattasahassā te 2 cha.Ma. nīlādivaṇṇavasena 3 cha.Ma. adhipatīti, i. ādhipatīti

--------------------------------------------------------------------------------------------- page302.

Viruḷho tappasāsatīti 1- taṃ disaṃ viruḷhako 2- anusāsati. Puttāpi tassāti tassāpi tādisāyeva puttā. Pāliyaṃ pana "mahabbalā"ti likhitanti. 3- Aṭṭhakathāyaṃ sabbavāresu 4- "mahābalā"ti pāṭho. "purimadisaṃ dhataraṭṭho, dakkhiṇena viruḷhako. Pacchimena virūpakkho, kuvero uttaraṃ disaṃ. Cattāro te mahārājā, samantā caturo disā. Daddallamānā 5- aṭṭhaṃsu, vane kāpilavatthave"ti. Imā pana gāthā sabbasaṅgāhikavasena vuttā. Ayaṃ hettha attho:- dasahasassacakkavāḷe dhataraṭṭhā nāma mahārājāno atthi, te sabbepi koṭisatasahassakoṭisatasahassagandhabbaparivārā āgantvā puratthimāya disāya kapilavatthumahāvanato paṭṭhāya cakkavāḷagabbhaṃ pūretvā ṭhitā. Evaṃ dakkhiṇadisādīsu viruḷhakādayo. Tenevāha "samantā caturo disā, daddallamānā aṭṭhaṃsū"ti. Idaṃ hi vuttaṃ hoti "samantā cakkavāḷehi āgantvā caturo disā pabbatamatthakesu aggikkhandhā viya suṭṭhu jalamānā ṭhitā"ti. Te pana yasmā kapilavatthuvanameva sandhāya āgatā, tasmā cakkavāḷaṃ pūretvā cakkavāḷena samasamā ṭhitāpi "vane kāpilavatthave"ti vuttā. [337] Tesaṃ māyāvino dāsā, āgū 6- vañcanikā saṭhāti tesaṃ mahārājānaṃ katapāpapaṭicchādanalakkhaṇāya māyāya yuttā kuṭilācārā dāsā atthi, ye sammukhaparammukhavañcanāhi lokavañcanato "vañcanikā"ti ca, kerāṭiyasātheyyena samannāgatattā "saṭhā"ti ca vuccanti, tepi āgatāti attho. Māyā kuṭeṇḍu veṭeṇḍu 7- viṭū ca 8- viṭuṭo 9- sahāti te dāsā sabbepi māyākārakāva. Nāmena panettha eko kuṭeṇḍu nāma, eko viṭeṇḍu nāma, pāliyaṃ pana "veṭeṇḍū"ti likhanti. Eko viṭu nāma, eko viṭuṭo nāma. Sahāti sopi viṭuṭo tehi saheva āgato. @Footnote: 1 cha.Ma., Sī., i. taṃ pasāsatīti 2 cha.Ma. viruḷho 3 cha.Ma., i. likhanti @4 Ma. sabbaṭṭhānesu 5 Ma. daddaḷhamānā 6 cha.Ma. āguṃ, Sī., i. āgu @7 cha.Ma. viṭeṇḍu 8 cha.Ma., Sī., i. viṭucca 9 i. viṭucco

--------------------------------------------------------------------------------------------- page303.

Candano kāmaseṭṭho ca, kinnughaṇḍu 1- nighaṇḍu cāti aparo kinnughaṇḍo 2- nāma. Pāliyaṃ pana "kinnughaṇḍū"ti likhanti. Nighaṇḍu cāti añño nighaṇḍu nāma, ettakā dāsā. Ito pare pana "panādo opamañño ca, devasūto ca mātali. Cittaseno ca gandhabbo, naḷorājā janosabho. 3- Āgū 4- pañcasikho ceva, timbarū suriyavacchasā"ti ime devarājāno. Tattha devasūtoti devasārathi. Cittasenoti citto ca seno ca cittaseno ca. Gandhabboti ayaṃ cittaseno gandhabbakāyiko devaputto. Na kevalañcesa, sabbepete panādādayo gandhabbāeva. Naḷorājāti naḷakāradevaputto nāma eko. Janosabhoti janavasabho devaputto. Āgū pañcasikho cevāti pañcasikho ceva devaputto āgato. Timbarūti timbaru nāma gandhabbadevarājā. Suriyavacchasāti tasseva dhītā. Ete caññe ca rājāno, gandhabbā saha rājubhīti ete ca nāmavasena vuttagandhabbarājāno aññe ca etehi rājūbhi saddhiṃ bahū gandhabbā. Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vananti haṭṭhatuṭṭhacittā bhikkhūnaṃ samitiṃ imaṃ vanaṃ āgatāta attho. [338] Athāgū nābhasā 5- nāgā, vesālā sahatacchakāti nabhasadahavāsikā 6- ca vesālivāsikā ca nāgā saha tacchakanāgaparisāya āgatāti attho. Kambalassatarāti kambalo ca assataro ca. Ete kira sinerupāde vasanti, supaṇṇehipi anuddharaṇīyā mahesakkhā nāgā. Pāyāgā saha ñātibhīti payāgapaṭṭanavāsino 7- ca nāgā saha ñātisaṅghena āgatā. @Footnote: 1 cha.Ma. kinnighaṇḍu 2 cha.Ma.,i. kinnighaṇḍu 3 cha.Ma., sī janesabho 4 cha.Ma. āguṃ, @ i. āgu 5 cha.Ma. nāgasā 6 cha.Ma. nāgasadahavāsikā, i. nāgasadehavāsikā @7 cha.Ma. payāgatitthavāsino, i. pāyāgapatiṭṭhānavāsino

--------------------------------------------------------------------------------------------- page304.

Yāmunā dhataraṭṭhā cāti yamunavāsino ca dhataraṭṭhakule uppannanāgā ca. Erāvaṇo mahānāgoti erāvaṇo ca devaputto, jātiyā nāgo na hoti. Nāgavohārena panesa vohariyati. Sopāgāti sopi āgato. Ye nāgarāje sahasā harantīti ye ime vuttappakāre nāge lobhābhibhūtā sāhasikaṃ 1- katvā haranti gaṇhanti. Dibbā dijā pakkhi visuddhacakkhūti dibbānubhāvato dibbā mātukucchito aṇḍakosato cāti dve vāre jātāti dijā pakkhayuttatāya pakkhī yojanasatantarepi yojanasahassantarepi nāge dassanasamatthacakkhutāya visuddhacakkhū. Vehāyasā 2- te vanamajjhapattāti te ākāseneva imaṃ mahāvanaṃ sampattā. Citrā supaṇṇā iti tesaṃ nāmanti tesaṃ "citrasupaṇṇā"ti nāmaṃ. Abhayantadā nāgarājānamāsi, supaṇṇato khemamakāsi buddhoti tasmā sabbepi te aññamaññaṃ saṇhāhi vācāhi upavhayantā mittā viya bandhavā viya ca samullapantā sammodamānā āliṅgantā hatthe gaṇhantā aṃsakūṭe hatthaṃ ṭhapentā haṭṭhatuṭṭhacittā. Nāgā supaṇṇā saraṇamakaṃsu buddhanti buddhaṃyeva te saraṇaṃ gatā. [339] Yepi pubbe jitā vajirahatthenāti indena devaraññā jitā. Samuddaṃ asurā sitāti mahāsamuddavāsino 3- sujātāya asurakaññāya kāraṇā sabbepi bhātaro vāsavassete, iddhimanto yasassino. Tesu kālakañjā 4- mahābhismāti 5- kālakañjā ca mahante bhiṃsane attabhāve māpetvā āgamiṃsu. Asurā dānaveghasāti dānaveghasā nāma aññe dhanuggahaasuRā. Vepacitti sucitti ca, pahārādo namucī sahāti vepacitti asuro, sucitti asuro cāti ete ca asuRā. Namucī sahāti namuci ca māro devaputto etehi saheva āgato. Ime asurā mahāsamuddavāsino, ayaṃ paranimmitadevalokavāsī, kasmā @Footnote: 1 cha.Ma.,i. sāhasaṃ 2 Sī.,i. vehāsayā 3 Ma., i. mahāsamuddavāsino jitā @4 cha.Ma. kālakañcā 5 Sī.,i. mahābhiṃsāti

--------------------------------------------------------------------------------------------- page305.

Etehi sahāgatoti? acchandikattā. Tepi hi acchandikā abhabbā, ayaṃpi tādisoyeva. Tasmā dhātuso saṃsandamāno āgato. Satañca baliputtānanti balino mahāasurassa puttasataṃ. Sabbe verocanāmakāti sabbe attano mātulassa rāhusseva nāmadhaRā. Sannayhitvā baliṃ senanti attano balisenaṃ sannāhitvā 1- sabbe katasannāhāva hutvā. Rāhubhaddamupāgamunti rāhuṃ asurindaṃ upasaṅkamiṃsu. Samayodāni bhaddanteti bhaddaṃ tava hotu, samayo te bhikkhūnaṃ samitiṃ vanaṃ upasaṅkamitvā bhikkhusaṃghadassanāyāti attho. [340] Āpo ca devā paṭhavī ca tejo vāyo tadāgamunti āpokasiṇādīsu parikammaṃ katvā nibbattā āpoti ādināmakā devā tadā āgamuṃ. Varuṇā vāruṇā 2- devā, somo ca yasasā sahāti varuṇadevatā, vāruṇadevatā, somadevatāti evaṃnāmakā ca devā yasasā nāma devena sahāgatāti attho. Mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattā devatā. Āgū devā yasassinoti etepi mahāyasā devā āgatā. Dasete dasadhā kāyā, sabbe nānattavaṇṇinoti te dasadhā ṭhitā dasa devakāyā sabbe nīlādivasena nānattavaṇṇā āgatāti attho. Veṇḍū ca devāti veṇḍu devatā ca. Sahalī cāti sahalī devatā ca. Asamā ca duve yamāti asamadevatā ca dve ca yamakadevā. Candassūpanisā devā, candamāgū purakkhitāti 3- candanissitakā devatā candaṃ purato katvā āgatā. Tathā suriyanissitakā devatā suriyamāgū purakkhitā. 4- Nakkhattāni purakkhitvāti nakkhattanissitāpi devatā nakkhattāni purato katvā āgatā. Āgū mandavalāhakāti vātavalāhakā, abbhavalāhakā, uṇhavalāhakā, ete sabbepi valāhakāyikā mandavalāhakā nāma vuccanti, tepi āgatāti attho. Vasūnaṃ vāsavo seṭṭho, sakkopāga purindadoti vasūnaṃ devatānaṃ seṭṭho vāsavo yo sakkoti ca, purindadoti ca vuccati, sopi āgato. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Sabbe nānattavaṇṇinoti nīlādivasena nānattavaṇṇā. @Footnote: 1 cha.Ma., i. sannahitvā 2 cha.Ma. Sī. vāraṇā, i. varuṇā @3 cha.Ma. purakkhatvāti 4 cha.Ma. sūriyaṃ purakkhatvā

--------------------------------------------------------------------------------------------- page306.

Athāgū sahabhū devāti atha sahabhū nāma devā āgatā. Jalamaggisikhārivāti aggisikhā viya jalantā. Jalamaggi ca sikhārivāti imāni tesaṃ nāmānītipi vuttaṃ. Ariṭṭhakā ca rojā cāti ariṭṭhakadevā ca rojadevā ca. Ummāpupphanibhāsinoti ummāpupphadevā nāma ete devā. Ummāpupphasadisā hi tesaṃ sarīrābhā, tasmā "ummāpupphanibhāsino"ti vuccati. Varuṇā sahadhammā cāti ete ca dve janā. Accutā ca anejakāti accutadevatā ca anejakadevatā ca. Suleyyarucirā āgūti suleyyā ca rucirā ca āgatā. Āgū vāsavanesinoti vāsavanesīdevā nāma āgatā. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Samānā mahāsamānāti samānā ca mahāsamānā ca. Mānusā mānusuttamāti mānusā ca mānusuttamā ca. Khiḍḍāpadūsikā āgū, āgū manopadūsikāti khiḍḍāpadūsikā manopadūsikā ca devā āgatā. Athāgū harayo devāti haridevā nāma āgatā. Ye ca lohitavāsinoti lohitavāsino ca āgatā. Pāragā mahāpāragāti ete ca duvidhā āgatā. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Sukkā karumhā 1- aruṇā, āgū veghanasā sahāti ete sukkādayo tayo, tehi saha veghanasā ca āgatā. Odātagayhā pāmokkhāti odātagayhā nāma pāmokkhadevā āgatā. Āgū devā vicakkhaṇāti vicakkhaṇā nāma devā āgatā. Sadāmattā dāragajāti sadāmattā ca hāragajā ca. Missakā ca yasassinoti yasasampannā missakadevā nāma. 2- Thanayaṃ āgā pajjunnoti pajunno ca devarājā thanayanto āgato. Yo disā abhivassatīti yo yaṃ yaṃ disaṃ yāti, tattha tattha devo vassati. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. @Footnote: 1 cha.Ma. karambhā 2 cha.Ma. ca

--------------------------------------------------------------------------------------------- page307.

Khemiyā tusitā yāmāti khemiyā devā tusitapuravāsino ca yāmādevalokavāsino ca. Kathakā ca yasassinoti yasasampannā kathakā ca devā. Pāliyaṃ pana "kaṭṭhakā cā"ti likhanti. Lambitakā lāmaseṭṭhāti lambitakadevā ca lāmaseṭṭhadevā ca. Jotināmā ca āsavāti pabbatamatthake katanaḷaggikkhandho viya jotamānā jotidevā nāma atthi, te ca āsā ca devā āgatāti attho. Pāliyaṃ pana "jotināmā"ti 1- likhanti. Āsā devatā chandavasena āsavāti vuttā. Nimmānaratino āgū, athāgū paranimmitā. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Saṭṭhete devanikāyāti ete ca āpo ca devāti ādikā cha dasakā saṭṭhī devanikāyā sabbe nīlādivasena nānattavaṇṇino. Nāmanvayena āgañchunti 2- nāmabhāgena nāmakoṭṭhāseneva āgatā. Ye caññe sadisā sahāti ye ca aññepi etehi sadisā vaṇṇatopi nāmatopi etādisāyeva sesacakkavāḷesu devā, tepi āgatāyevāti ekapadeneva kalāpaṃ viya katvā muddhikaṃ 3- viya katvā sabbā devatā niddisati. Evaṃ dasasu lokadhātusahassesu devakāye niddisitvā idāni yadatthaṃ te āgatā, taṃ dassento pavuṭṭhajātinti gāthamāha. Tassattho:- pavuṭṭhā vigatā jāti assāti ariyasaṃgho pavuṭṭhajāti nāma, taṃ pavuṭṭhajātiṃ rāgadosamohakhīlānaṃ abhāvā akhīlaṃ cattāro oghe taritvā ṭhitattā oghatiṇṇaṃ catunnaṃ āsavānaṃ abhāvena anāsavaṃ ariyasaṃghaṃ dakkhema passissāma. Tesaṃyeva oghānaṃ tiṇṇattā oghataraṃ āguṃ akaraṇato nāgaṃ. Asitātitanti 4- kāḷakabhāvātītaṃ candaṃva siriyā virocamānaṃ dasabalaṃ ca dakkhema passisāmāti etadatthaṃ sabbepi te nāmanvayena āgaṇchuṃ, ye caññe sadisā sahāti. [341] Idāni brahmāno desento 5- subrahmā paramatto cāti ādimāha. Tattha subrahmāti eko seṭṭhabrahmā. 6- Paramatto cāti brahmā ca. 7- @Footnote: 1 cha.Ma.,i. jātināmāti 2 cha.Ma. āgacchunti 3 cha.Ma.,i. puṭakaṃ 4 cha.Ma. @asitātiganti 5 cha.Ma.,i. dassento 6 cha.Ma. eko brahmā 7 cha.Ma. paramattopi @brahmāva

--------------------------------------------------------------------------------------------- page308.

Puttā iddhimato sahāti ete iddhimato buddhassa bhagavato puttā ariyabrahmāno saheva āgatā. Sanaṅkumāro tisso cāti sanaṅkuro ca tissamahābrahmā ca. Sopāgāti sopi āgato. Sahassabarahmalokānaṃ mahābrahmābhitiṭṭhati upapanno jutimanto bhismākāyo yasassisoti ettha sahassabrahmalokānanti ekaaṅguliyā ekasahassacakkavāḷe dasahi aṅgulīhi dasasahassacakkavāḷe ālokakaraṇasamatthānaṃ 1- mahābrahmānaṃ sahassaṃ āgataṃ. Mahābrahmābhitiṭṭhatīti yattha ekeko mahābrahmā aññe brahmāno 2- abhibhavitvā tiṭṭhati, upapannoti brahmaloke nibbatto. Jutimantoti ānubhāvasampanno. Bhismākāyoti mahākāyo, dvīhi tīhi māgadhikehi 3- gāmakkhettehi samappamāṇaattabhāvo. Yasassisoti attabhāvasirisaṅkhātena yasena samannāgato. Dasettha issarā āgū, paccekavasavattinoti etasmiṃ 4- ca brahmasahasseyeva pāṭiyekkaṃ pāṭiyekkaṃ vasaṃ vattenti, evarūpā dasa issarā mahābrahmāno āgatā. Tesañca majjhato āgā, hārito parivāritoti tesaṃ pana brahmānaṃ majjhe hārito nāma mahābrahmā satasahassabrahmaparivāro āgato [342] Te ca sabbe abhikkante, sinde 5- deve sabrahmaketi te sabbepi sakkaṃ devarājānaṃ jeṭṭhakaṃ katvā āgate devakāye, hāritamahābrahmānaṃ jeṭṭhakaṃ katvā āgate brahmakāye ca. Mārasenā abhikkāmīti mārasenā abhigatā. Passa kaṇhassa mandiyanti kāḷakassa mārassa bālabhāvaṃ passatha. Etha gaṇhatha bandhathāti evaṃ attano parisaṃ āṇāpeti. 6- Rāgena bandhamatthu voti sabbaṃ vo idaṃ devamaṇḍalaṃ rāgena bandhaṃ 7- hotu. Samantā @Footnote: 1 cha.Ma. ālokapharaṇasamatthānaṃ, 2 cha.Ma. brahme, i. brahmā 3 Ma.i. māgadhakehi @4 i. ekasmiñci 5 cha.Ma. sainde 6 cha.Ma.,i. āṇāpesi 7 cha.Ma. baddhaṃ

--------------------------------------------------------------------------------------------- page309.

Parivāretha, mā vo muñcittha koci nanti tumhākaṃ ekopi etesu ekampi mā muñci. "mā vo muñcithā"tipi pāṭho, esevattho. Iti tattha mahāseno, kaṇhasenaṃ 1- apesayīti evaṃ tattha mahāsamūhe 2- mahāseno māro mārasenaṃ apesayi. Pāṇinā talamāhaccāti hatthena paṭhavītalaṃ paharitvā. Saraṃ katvāna bheravanti māravibhiṃsakadassanatthaṃ bhayānakaṃ saraṃ ca katvā. Yathā pāvussako megho, thanayanto savijjukoti savijjuko pāvussakamegho viya mahāgajjitaṃ gajjanto. Tadā so paccudāvattīti tasmiṃ samaye so māro taṃ vibhiṃsanakaṃ dassetvā paṭinivatto. Saṃkuddho asayaṃvaseti 3- suṭṭha kuddho kupito kañci vase vattetuṃ asakkonto asayaṃvase asayaṃvasī attano vasena akāmako hutvā nivatto. Bhagavā kira "ayaṃ māro idaṃ mahāsamāgamaṃ disvā `abhisamayantarāyaṃ karissāmī'ti antarantarena 4- mārasenaṃ pesetvā māravibhiṃsanakaṃ dassetī"ti aññāsi. Pakati cesā bhagavato, yattha abhisamayo na bhavissati, tattha māravibhiṃsanakaṃ dassentaṃ na nivāreti. Yattha pana abhisamayo hoti, tattha yathā parisā neva mārassa rūpaṃ passati, na saddaṃ suṇāti, evaṃ adhiṭṭhāsīti. 5- Imasmiṃ ca samaye 6- mahābhisamayo bhavissati, tasmā yathā devatā neva tassa rūpaṃ passanti, na saddaṃ suṇanti, evaṃ adhiṭṭhāsi. Tena vuttaṃ "tadā so paccudāvatti, saṃkuddho asayaṃvase"ti. [343] Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumāti taṃ sabbaṃ bhagavā jānitvā ca vavatthapetvā ca. Mārasenā abhikkantā, te vijānātha bhikkhavoti bhikkhave mārasenā abhigatā, 7- te tumhe attano anurūpaṃ vijānātha, phalasamāpattiṃ samāpajjathāti vadati. Ātappamakarunti phalasamāpattipavisanatthāya viriyaṃ ārabhiṃsu. Vītarāgehi pakkāmunti māro ca mārānucarā 8- ca vītarāgehi ariyehi dūratova apakkamuṃ. Nesaṃ lomampi 9- @Footnote: 1 cha.Ma. kaṇhosenaṃ 2 cha.Ma.,i. mahāsamaye 3 Sī.,i. asayaṃvasīti 4 cha.Ma. antarantare @5 cha.Ma. adhiṭṭhātīti 6 cha.Ma.,i. samāgame 7 cha.Ma. abhikkantā 8 cha.Ma. mārasenā @9 cha.Ma. lomāpi

--------------------------------------------------------------------------------------------- page310.

Iñjayunti tesaṃ vītarāgānaṃ lomānipi na cālayiṃsu. Atha māro bhikkhusaṃghaṃ ārabbha imaṃ gāthamabhāsi. Sabbe vijitasaṅgāmā bhayātītā yasassino modanti saha bhūtehi sāvakā te janesutāti. Tattha modanti saha bhūtehīti dasabalassa sāsane bhūtehi sañjātehi ariyehi saddhiṃ modanti pamodanti. Janesutāti janesu 1- vissutā pākaṭā abhiññātā. Imaṃ pana mahāsamayasuttaṃ nāma devatānaṃ piyaṃ manāpaṃ, tasmā maṅgalaṃ vadantena abhinavaṭṭhānesu idameva suttaṃ vattabbaṃ. Devatā kira "imaṃ suttaṃ suṇissāmā"ti ohitasotā suṇanti. 2- Desanāpariyosāne panassa koṭisatasahassadevatā arahattaṃ pattā, sotāpannādīnaṃ gaṇanā natthi. Devatānañcassa piyamanāpabhāvena 3- idaṃ vatthu:- koṭipabbatavihāre kira nāgaleṇadvāre nāgarukkhe ekā devadhītā vasati. Eko daharo antoleṇe imaṃ suttaṃ sajjhāyati. Devadhītā sutvā suttapariyosāne mahāsaddena sādhukāraṃ adāsi. Ko esoti. Ahaṃ bhante devadhītāti. Kasmā sādhukāraṃ adāsīti. Bhante dasabalena mahāvane nisīditvā kathitadivase imaṃ suttaṃ sutvā ajja assosiṃ, bhagavatā kathitato ekakkharaṃpi ahāpetvā sugahito ayaṃ dhammo tumhehīti. Dasabalassa kathayato sutaṃ tayāti. Āma bhanteti mahā kira devatāsannipāto ahosi, tvaṃ kattha ṭhitā suṇīti. Ahaṃ bhante mahāvanavāsinī devatā, mahesakkhāsu pana devatāsu āgacchantīsu jambūdīpe okāsaṃ nālatthaṃ, atha imaṃ tāmbapaṇṇīdīpaṃ āgantvā jambukolapaṭṭane ṭhatvā sotuṃ āraddhāmhi, 4- tatrāpi mahesakkhāsu devatāsu āgacchantīsu anupubbena paṭikkamamānā rohaṇajanapade mahāgāmassa 5- piṭṭhibhāgato samudde 5- galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosinti. Tuyhaṃ ṭhitaṭṭhānato @Footnote: 4 cha.Ma., i. jane 2 cha.Ma., i. vicaranti 3 cha.Ma., i. piyamanāpabhāve @4 cha.Ma., i. āraddhamhi 5-5 i. piṭṭhibhāge gotakasamudde

--------------------------------------------------------------------------------------------- page311.

Dūre satthāraṃ passasi devateti. Kiṃ kathetha bhante, satthā mahāvane dhammaṃ desento nirantaraṃ mamaññeva olokesīti 1- maññamānā ottappāmi 2- hiriyāmīti. 2- Taṃdivasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, kiṃ 3- tumhepi tadā arahattaṃ pattāti. Natthi bhanteti. Anāgāmiphalaṃ pattattha maññeti. Natthi bhanteti. Sakadāgāmiphalaṃ pattattha maññeti. Natthi bhanteti. Tayo magge pattā kira devatā gaṇanapathaṃ atītā, sotāpannā jātattha maññeti. Devatā taṃdivasaṃ sotāpattiphalaṃ pattā 4- harāyamānā "apucchitabbaṃ pucchati ayyo"ti āha. Tato naṃ so bhikkhu āha "sakkā pana devate tava attabhāvaṃ amhākaṃ dassetun"ti. Na sakkā bhante sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena aṅguliṃ antoleṇābhimukhaṃ akāsi, candasahassasuriyasahassauggamanakālo viya ahosi. Devadhītā "appamattā bhante hothā"ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti. Mahāsamayasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma., i. oloketīti 2-2 cha.Ma. ottappamānā omīsu nīlayāmi, i. @ottappamānā hiriyamānā ūmīsu nilīyāmi. 3 cha.Ma. kiṃ saddo na dissati. @4 cha.Ma., i. pattattā


             The Pali Atthakatha in Roman Book 5 page 287-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=7346&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=7346&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=5540              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6068              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]