ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  32. 10. Khomadāyakattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato khomadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto
sāsane abhippasanno ratanattayamāmako vipassissa bhagavato santike dhammaṃ sutvā
pasannamānaso khomadussena pūjaṃ akāsi. So tadeva mūlaṃ katvā yāvajīvaṃ
puññāni katvā tato devaloke nibbatto. Chasu devesu aparāparaṃ dibbasukhaṃ
anubhavitvā tato cavitvā manussaloke cakkavattiādianekavidhamanussasampattiṃ
anubhavitvā paripākagate puññasambhāre imasmiṃ buddhuppāde kulagehe nibbatto
vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ
vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Katapuññanāmena khomadāyakatthero
pākaṭo.
     [184] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
dassento nagare bandhumatiyātiādimāha. Tattha bandhu vuccati ñātako, te
bandhū yasmiṃ nagare aññamaññaṃ saṅghaṭitā vasanti, taṃ nagaraṃ "bandhumatī"ti vuccati.
Ropemi bījasampadanti dānasīlādipuññabījasampattiṃ ropemi paṭṭhapemīti attho.
                  Khomadāyakattherāpadānavaṇṇanā niṭṭhitā.
                   Tatiyassa subhūtivaggassa vaṇṇanā niṭṭhitā.
                      Catubhāṇavāravaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 55. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1201              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1201              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2394              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]