ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                          4. Kuṇḍadhānavagga
                 33. 1. Kuṇḍadhānattherāpadānavaṇṇanā 1-
     sattāhaṃ paṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto
heṭṭhā 2- vuttanayena bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthārā 3- ekaṃ
bhikkhuṃ paṭhamasalākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapiyamānaṃ 4- disvā taṃ ṭhānantaraṃ
patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato
nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ
upanāmesi, 5- taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena
ekādasakkhattuṃ devesu devarajjamakāresi. Catuvīsativāre ca rājā ahosi cakkavattī.
     So evaṃ punappunaṃ 6- puññāni katvā aparāparaṃ 7- devamanussesu saṃsaranto
kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na
anvaddhamāsiko uposatho hoti. 8- Tathā hi vipassissa bhagavato chabbassantare
chabbassantare uposatho ahosi, kassapadasabalo pana chaṭṭhe chaṭṭhe māse
pātimokkhaṃ osāresi, tassa pātimokkhassa osāraṇakāle disāvāsikā dve
sahāyakā bhikkhū "uposathaṃ karissāmā"ti gacchanti. Ayaṃ bhummadevatā cintesi
"imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kinnu kho bhedake sati
bhijjeyya, na bhijjeyyā"ti. Tesaṃ okāsaṃ olokayamānā tesaṃ avidūre gacchati.
@Footnote: 1 ka. koṇḍadhāna...  2 cha.Ma. ayaṃ saddo na dissati.
@3 cha.Ma. satthāraṃ.  4 cha.Ma. ṭhapentaṃ.  5 cha.Ma. upanesi.
@6 cha.Ma. aparāparaṃ.  7 cha.Ma. ayaṃ saddo na dissati.  8 ka. ahosi.
     Atheko thero ekassa hatthe pattacīvaraṃ ṭhapetvā 1- sarīravaḷañjanatthaṃ
udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato 2- nikkhamati.
Bhummadevatā tassa therassa pacchato pacchato 3- uttamarūpā itthī hutvā kese
vidhunitvā saṃvidhāya bandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya
nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā.
Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto "naṭṭhodāni
me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃ vināsabhāvaṃ 4-
jāneyyaṃ, ettakaṃ addhānaṃ 5- iminā saddhiṃ vissāsaṃ na kareyyan"ti cintetvā
āgacchantaṃyeva naṃ 6- "gaṇhāhi āvuso tuyhaṃ pattacīvaraṃ, tādisena pāpena
saddhiṃ ekamaggena na gacchāmī"ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno
hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha "āvuso kinnāmetaṃ
vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi, tvaṃ pana maṃ
ajja `pāpo'ti vadasi, kiṃ te diṭṭhan"ti. "kimaññena diṭṭhena, kiṃ tvaṃ
evaṃvidhena alaṅkatappaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto"ti.
"natthetaṃ āvuso mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī"ti tassa yāvatatiyaṃ
kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ
katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu
santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato.
     Tato bhikkhusaṃghassa uposathāgārappavesanavelāya so bhikkhu taṃ bhikkhuṃ
uposathagge disvā sañjānitvā "imasmiṃ uposathagge evarūpo nāma pāpabhikkhu
@Footnote: 1 cha.Ma. datvā.  2  Ma. gumbassa bhāgato.
@3 Sī. pacchato pacchato gacchantī.  4 Ma. evaṃ visabhāgaṃ, evaṃ viraddhabhāvaṃ.
@5 cha.Ma. kālaṃ.  6 āgacchantasseva (mano.pū. 1/234).
Atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī"ti nikkhamitvā bahi aṭṭhāsi. Atha
bhummadevatā "bhāriyaṃ kammaṃ mayā katan"ti mahallakaupāsakavaṇṇena tassa santikaṃ
gantvā "kasmā bhante ayyo imasmiṃ ṭhāne ṭhito"ti āha. "upāsaka imasmiṃ
uposathagge 1- eko pāpabhikkhu paviṭṭho, ahantena saddhiṃ uposathaṃ na karomīti
bahi ṭhitomhī"ti. "bhante mā bhaṇatha, 2- parisudadhasīlo esa bhikkhu, tumhehi
diṭṭhamātugāmo nāma ahaṃ. Mayā tumhākaṃ vīmaṃsanatthāya "daḷhā nu kho imesaṃ therānaṃ
metti, no daḷhā"ti bhijjanābhijjanabhāvaṃ 3- olokentena taṃ kammaṃ katanti.
Ko pana tvaṃ sappurisāti. Ahaṃ ekā bhummadevatā bhanteti. Devaputto
kathentoyeva dibbānubhāvena ṭhatvā therassa pādamūle patitvā "mayhaṃ bhante
khamatha, therassa eso doso natthi, 4- so thero etaṃ dosaṃ na jānāti, 4-
uposathaṃ karothā"ti 5- theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ
tāva ekaṭṭhāne akāsi. Mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne
vasi. Imassa therassa kammaṃ 6- na kathesi. 7- Aparabhāge cuditakatthero pana
vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.
     Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyato na
muccittha. Sace pana kismiñci kāle 8- manussattaṃ āgacchati, aññena yena
kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato uppannakāle
sāvatthiyaṃ brāhmaṇakule nibbatti, dhānamāṇavotissa nāmaṃ akaṃsu. So vayappatto
tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho
sāsane pabbaji. Tassa upasampannadivasato paṭṭhāya ekā alaṅkatappaṭiyattā
@Footnote: 1 cha.Ma. uposathagagaṃ.  2 cha.Ma. mā evaṃ gaṇhatha.
@3 lajjialajjibhāvaṃ (mano.pū. 1/235).  4-4 cha.Ma. ime pāṭhā na dissanti.
@5 mano.pū. 1/235.  6 cha.Ma. dosaṃ.
@7 cha.Ma. kammaṃ kathiyati, (mano.pū. 1/235 kammaṃ na kathitaṃ).  8 cha.Ma. kālena kālaṃ.
Itthī tasmiṃ gāmaṃ pavisante, saddhiṃyeva pavisati, nikkhamante nikkhamati, vihāraṃ
pavisantepi saddhiṃyeva 1- pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā
paññāyati. Thero na taṃ passati. Tassa pana purimakammanissandena sā aññesaṃ
upaṭṭhāti. 2-
     Gāme pāyāsayāguṃ bhikkhaṃ 3- dadamānā itthiyo "bhante ayaṃ eko
koṭṭhāso 4- tumhākaṃ, eko imissā amhākaṃ sahāyikāyā"ti parihāsaṃ karonti.
Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharabhikkhū ca
parivāretvā "dhāno koṇḍo jāto"ti parihāsaṃ karonti. Athassa teneva
kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kayiramānaṃ
keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā "tumhe koṇḍā, tumhākaṃ
upajjhāyo koṇḍo, ācariyo koṇḍo"ti vadati. Atha naṃ satthu ārocesuṃ
"kuṇḍadhāno bhante daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī"ti. Satthā taṃ
pakkosāpetvā "saccaṃ kira tvaṃ dhāna daharasāmaṇerehi saddhiṃ pharusavācaṃ vadasī"ti
pucchi. Tena "saccaṃ bhagavā"ti vutte "kasmā evaṃ vadasī"ti āha. Ahaṃ bhante
nibaddhaṃ vihesaṃ sahituṃ asakkonto evaṃ kathemīti. "tvaṃ pubbe katakammaṃ
yāvajjatanā 5- jīrāpetuṃ na sakkosi, puna evarūpaṃ 6- pharusavācaṃ mā vada bhikkhū"ti
vatvā āha:-
              "māvoca pharusaṃ kañci   vuttā paṭivadeyyu taṃ
              dukkhā hi sārambhakathā  paṭidaṇḍā phuseyyu taṃ.
              Sace neresi attānaṃ  kaṃso upahato yathā
              esa pattosi nibbānaṃ  sārambho te na vijjatī"ti. 7-
@Footnote: 1 cha.Ma. saddhiṃ.  2 cha.Ma. upaṭṭhāsi.  3 cha.Ma. yāgubhikkhaṃ.
@4 cha.Ma. yāgukuḷuṅko.  5 cha.Ma. yāvajjadivasā.
@6 cha.Ma. evaṃ.  7 khu.dha. 25/133/40.
Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi
kathayiṃsu. Rājā "gacchatha bhaṇe, naṃ vīmaṃsathā"ti pesetvā sayampi mandeneva
parivārena saddhiṃ therassa santikaṃ gantvā ekamantaṃ 1- olokento aṭṭhāsi.
Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti. Sāpissa itthī
avidūraṭṭhāne ṭhitā viya paññāyati.
     Rājā taṃ disvā "atthi taṃ kāraṇan"ti tassā ṭhitaṭṭhānaṃ agamāsi. Sā
tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi, rājāpi tāya
saddhiṃ eva paṇṇasālameva 2- pavisitvā sabbattha olokento adisvā "nāyaṃ
mātugāmo, therassa eko kammavipāko"ti saññaṃ katvā paṭhamaṃ therassa samīpena
gacchantopi theraṃ avanditvā tassa kāraṇassa abbhūtabhāvaṃ ñatvā paṇṇasālato
nikkhamitvā theraṃ vanditvā ekamantaṃ nisinno "kacci bhante piṇḍapātena na
kilamathā"ti pucchi. Thero "vaṭṭati mahārājā"ti āha. "jānāmahaṃ bhante
ayyassa kathaṃ, evarūpena upakilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma
pasīdissanti, ito paṭṭhāya te 3- katthaci gamanakiccaṃ natthi. Ahaṃ catūhi paccayehi
upaṭṭhahissāmi, tumhe yonisomanasikāre mā pamajjitthā"ti vatvā nibaddhabhikkhaṃ
paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto
hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī
antaradhāyi.
     Tadā mahāsubhaddā ugganagare micchādiṭṭhikakule vasamānā "satthā maṃ
anukampatū"ti uposathaṃ 4- adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā
"imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu,
@Footnote: 1 cha.Ma. ekamante, evamuparipi.  2 cha.Ma. paṇṇasālāyaṃ.
@3 cha.Ma. vo.  4 cha.Ma. uposathaṅgaṃ.
Dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū"ti
saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā
dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ
disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite
ānandattheraṃ āha "ānanda mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma,
puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī"ti. Thero bhikkhūnaṃ ārocesi
"āvuso satthā ajja dūraṃ bhikkhācāraṃ gamissati. Puthujjanā salākaṃ 1- mā
gaṇhantu, ariyāva salākaṃ gaṇhantū"ti. Kuṇḍadhānatthero "āvuso salākaṃ me
dehī"ti 2- paṭhamaṃyeva hatthaṃ pasāresi. Ānandatthero "āvuso 3- satthā tādisānaṃ
bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī"ti vitakkaṃ uppādetvā gantvā
satthu ārocesi. Satthā "āharāpentassa salākaṃ dehī"ti āha. Thero cintesi
"sace kuṇḍadhānassa salākaṃ dātuṃ na yuttaṃ, 4- atha satthā paṭibāheyya, bhavissati
ettha kāraṇan"ti "kuṇḍadhānassa salākaṃ dassāmī"ti gamanaṃ abhinīhari.
Kuṇḍadhāno tassa pure āgamane 5- eva abhiññāpādakaṃ catutthajjhānaṃ
samāpajjitvā iddhiyā ākāse ṭhatvā "āharāvuso ānanda satthā maṃ jānāti,
mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā vāretī"ti hatthaṃ pasāretvā
salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ ṭhāne paṭhamaṃ salākaṃ
gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhaṃ labhitvā
sappāyāhārapaṭilābhena samāhitacitto vipassanāya kammaṃ karonto upanissaya-
sampannatāya chaḷābhiñño ahosi. Evambhūtassapi imassa therassa guṇe ajānantā
ye puthujjanā bhikkhū "ayaṃ paṭhamaṃ salākaṃ gaṇhati kiṃ nu kho etan"ti vimatiṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.  2 cha.Ma. "āharāvuso salākan"ti.
@3 cha.Ma. ayaṃ pāṭho na dissati.  4 cha.Ma. salākā dātuṃ yuttā.  5 cha.Ma. purāgamanā.
Uppādenti. Tesaṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ
dassetvā aññāpadesena aññaṃ byākaronto "pañca chinde"ti gāthaṃ abhāsi.
     [1] Evaṃ so pūritapuññasambhārānurūpena arahattaṃ patvā 1- pattaetadaggaṭṭhāno
attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sattāhaṃ
paṭisallīnantyādimāha. Tattha sattāhaṃ sattadivasaṃ nirodhasamāpattivihārena paṭisallīnaṃ
vivekabhūtanti attho. Sesaṃ uttānamevāti.
                   Kuṇḍadhānattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 56-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1221              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1221              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1873              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2417              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]