ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    34. 2. Sāgatattherāpadānavaṇṇanā
     sobhito nāma nāmenātiādikaṃ āyasmato sāgatattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle ekasmiṃ brāhmaṇakule nibbatto
viññutaṃ patto 2- sabbasippesu nipphattiṃ patto nāmena sobhito nāmāti
pākaṭo 3- tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharapabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So
ekadivasaṃ padumuttaraṃ bhagavantaṃ dvattiṃsamahāpurisalakkhaṇasiriyā sobhamānaṃ
uyyānadvārena gacchantaṃ disvā abhippasannamānaso 4- anekehi upāyehi
anekehi guṇavaṇṇehi thomanamakāsi. Bhagavā tassa thomanaṃ sutvā "anāgate
gotamassa bhagavato sāsane sāgato nāma sāvako bhavissatī"ti byākaraṇamadāsi.
So tato paṭṭhāya puññāni upacinitvā 5- yāvatāyukaṃ ṭhatvā tato cuto devaloke
@Footnote: 1 cha.Ma. arahā hutvā.  2 cha.Ma. ayaṃ pāṭho na dissati.
@3 cha.Ma. sobhito nāma hutvā.  4 cha.Ma. atīva pasannamānaso.  5 cha.Ma. karonto.
Nibbatto. 1- Kappasatasahassaṃ dibbasampattiṃ anubhavitvā manussesu manussasampattiṃ
anubhavitvā 1- imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto. Tassa mātāpitaro
somanassaṃ vaḍḍhento sujāto āgatoti sāgatoti nāmaṃ kariṃsu. So sāsane
pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto.
     [17] Evaṃ so puññasambhārānurūpena 2- arahattaphalaṃ patvā etadaggaṭṭhānaṃ
patto 2- attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento sobhito nāma nāmenātyādimāha. Tattha tadā puññasambhārassa
paripūraṇasamaye nāmena sobhito nāma brāhmaṇo ahosinti sambandho.
     [21] Vipathā uddharitvānāti viruddhapathā kumaggā, uppathā vā uddharitvā
pathaṃ ācikkhase tuvanti bhante sabbaññu tuvaṃ pathaṃ sappurisamaggaṃ
nibbānādhigamanupāyaṃ ācikkhase kathesi desesi vivari 3- vibhaji uttānaṃ akāsīti
attho. Sesaṃ uttānamevāti.
                    Sāgatattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 62-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1368              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1368              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1905              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2456              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2456              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]