ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  35. 3. Mahākaccānattherāpadānavaṇṇanā
     padumuttaranāthassātyādikaṃ āyasmato mahākaccānattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakulagehe nibbattitvā
vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṅkhittena
bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā
@Footnote: 1-1 cha.Ma. kappasatasahassadevamanussesu ubhayasampattiyo anubhavitvā.
@2-2 cha.Ma. pattaarahattaphalo.  3 cha.Ma. ayaṃ pāṭho na dissati.
Sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā 1- dānādīni puññāni katvā
devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena
gacchanto sumedhaṃ bhagavantaṃ 2- vanasaṇḍe nisinnaṃ disvā pasannamānaso
kaṇikārapupphehi pūjaṃ akāsi.
     So tena puññakammena aparāparaṃ sugatīsuyeva parivattetvā kassapassa
dasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati
suvaṇṇacetiyakaraṇaṭṭhānaṃ satasahassagghanikāya 3- suvaṇṇiṭṭhakāya pūjaṃ katvā "bhagavā
mayhaṃ etassa nissandena 4- nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ
hotū"ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekabuddhantaraṃ
devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa
purohitassa gehe nibbatti, tassa nāmaggahaṇadivase mātāpitaro "amhākaṃ
putto suvaṇṇavaṇṇo attano nāmaṃ gahetvā āgato"ti kañcanamāṇavotveva
nāmaṃ kariṃsu. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena
purohitaṭṭhānaṃ labhi. So gottavasena kaccānoti paññāyittha.
     Rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tvaṃ tattha gantvā
satthāraṃ idhānehī"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato. Tassa
satthā dhammaṃ desesi. Desanāpariyosāne so sattahi janehi saddhiṃ saha
paṭisambhidāhi arahatte patiṭṭhāsi. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi.
Te tāvadeva dvaṅgulamattakesamassukā iddhimayapattacīvaradharā vassasatikattherā 5- viya
ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā caṇḍapajjoto tumhākaṃ
@Footnote: 1 cha.Ma. paṇidhānaṃ katvāti na dissati.  2 cha.Ma. satthāraṃ.  3 cha.Ma. dasasahassagghanikāYu.
@4 cha.Ma. etassa nissandenāti na dissati.  5 cha.Ma. vassasaṭṭhikattheRā.
Pāde vandituṃ dhammañca sotuṃ icchatī"ti satthu ārocesi. Satthā "tvaṃyeva bhikkhu
tattha gaccha, tayi gatepi rājā pasīdissatī"ti āha. Thero attaṭṭhamo tattha
gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu
santikameva gato.
     [31] Evaṃ so pattaarahattaphalo "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāyano"ti 1-
etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pubbacaritāpadānaṃ
pakāsento padumuttaranāthassātyādimāha. Tattha padumaṃ nāma cetiyanti padumehi
chāditattā vā padumākārehi katattā vā bhagavato vasanagandhakuṭivihārova
pūjanīyabhāvena cetiyaṃ, yathā "gotamakacetiyaṃ, āḷavakacetiyan"ti vutte tesaṃ
yakkhānaṃ nivāsanaṭṭhānaṃ pūjanīyaṭṭhānattā cetiyanti vuccati, evamidaṃ bhagavato
vasanaṭṭhānaṃ cetiyanti vuccati, na dhātunidhāyakacetiyanti veditabbaṃ. Na hi
aparinibbutassa bhagavato sarīradhātūnaṃ abhāvā dhātucetiyaṃ akari. Silāpaṭaṃ 2-
kārayitvāti tassā padumanāmikāya gandhakuṭiyā pupphādhāratthāya heṭṭhā phalikamayaṃ
silāpaṭaṃ kāretvā. Suvaṇṇenābhilepayinti taṃ silāpaṭaṃ jambonadasuvaṇṇena
abhivisesena lepayiṃ chādesinti attho.
     [32] Ratanāmayaṃ sattahi ratanehi kataṃ chattaṃ paggayha muddhani dhāretvā
vāḷavījaniñca setapavaracāmarīvījaniṃ 3- paggayha buddhassa abhiropayiṃ. Lokabandhussa
tādinoti sakalalokabandhusadisassa tādiguṇasamaṅgino buddhassa dhāresinti attho.
Sesaṃ uttānatthamevāti.
                  Mahākaccānattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 aṅ.ekaka. 20/197/23.  2 cha.Ma. silāsanaṃ.
@3 cha.Ma. setapavaracāmariñca.



             The Pali Atthakatha in Roman Book 50 page 63-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1396              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1396              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2490              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2490              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]