ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   37. 5. Mogharājattherāpadānavaṇṇanā
     atthadassī tu bhagavātiādikaṃ āyasmato mogharājattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ
katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
puna brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato
Ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṃghaparivutaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso
pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā "yāvatā rūpino satthā"tiādīhi
chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanesi, satthā taṃ paṭiggahetvā
anumodanaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto kassapabhagavato
kāle kaṭṭhavāhanassa nāma rañño amacco hutvā nibbatto tena satthu
ānayanatthāya pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ
sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā
mogharājāti laddhanāmo bāvarībrāhmaṇassa 1- santike uggahitasippo saṃvegajāto
tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ
pesito tesaṃ paṇṇarasamo hutvā pañhaṃ pucchitvā vissajjanapariyosāne
arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ 2- rajanalūkhanti
visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā
lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi.
     [64] Evaṃ so paṇidhānānurūpena arahattaphalaṃ patvā attano
pubbasambhāraṃ disvā pubbakammāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha.
Taṃ sabbaṃ uttānatthameva.
     [73] Puṭakaṃ pūrayitvānāti puṭakaṃ vuccati vārakaṃ, ghaṭaṃ vā. Aneḷakaṃ
niddosaṃ makkhikaṇḍavirahitaṃ khuddamadhunā ghaṭaṃ pūretvā taṃ ubhohi hatthehi
paggayha pakārena ādarena gahetvā mahesino bhagavato upanesinti sambandho.
Sesaṃ suviññeyyamevāti.
                   Mogharājattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. bāvarīyabrāhmaṇassa.  2 Ma. vatthalūkhaṃ sibbanalūkhaṃ.



             The Pali Atthakatha in Roman Book 50 page 72-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1997              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2569              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]