ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               45. 3. Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa
apadānaṃ. 2- Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule
@Footnote: 1 aṅgito (?).             2 thera.A. 2/354-58.
Nibbatto vuddhippatto puttadārehi vaḍḍhito nagaravāsino puññāni karonte
disvā sayampi puññāni kātukāmo buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā
thūlapaṭalikādianekāni mahārahāni sayanāni paññāpetvā tattha nisinne bhagavati
sasaṃghe paṇītenāhārena bhojetvā mahādānaṃ adāsi. So evaṃ yāvatāyukaṃ
puññāni katvā devamanussesu ubhayasampattiyo anubhavitvā aparabhāge imasmiṃ
buddhuppāde kāḷigodhāya nāma deviyā putto hutvā nibbatti. So viññutaṃ
patto ārohapariṇāhahatthapādarūpasampattiyā bhaddattā ca kāḷigodhāya deviyā
puttattā ca bhaddiyo kāḷigodhāputtoti pākaṭo. Satthari pasīditvā mātāpitaro
ārādhetvā 1- pabbajitvā nacirasseva arahā ahosi.
     [54] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarasambuddhantiādimāha. Taṃ heṭṭhā
vuttatthameva. Mettacittanti mijjati sinehati nandati sabbasatteti mettā,
mettāya sahagataṃ cittaṃ mettacittaṃ, taṃ yassa bhagavato atthīti mettacitto, taṃ
mettacittaṃ. Mahāmuninti sakalabhikkhūnaṃ mahantattā mahāmuni, taṃ padumuttaraṃ
sambuddhanti sambandho. Janatā sabbāti sabbo janakāyo, 2- sabbanagaravāsinoti
attho. Sabbalokagganāyakanti sakalalokassa aggaṃ seṭṭhaṃ nibbānassa nayanato
pāpanato nāyakaṃ padumuttarasambuddhaṃ janatā upeti samīpaṃ gacchatīti sambandho.
     [55] Sattukañca baddhakañcāti baddhasattuabaddhasattusaṅkhātaṃ āmisaṃ. Atha
vā bhattapūpakhajjabhojjayāguādayo yāva kālikattā āmisaṃ pānabhojanañca
gahetvā puññakkhette anuttare satthuno 3- dadantīti sambandho.
@Footnote: 1 i. ārocetvā.
@2 sabbe janakāyā (sabbattha).     3 Sī. satthari.
     [58] Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ
sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti.
               Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 81-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1811              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1811              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2829              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]