ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               45. 3. Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa
apadānaṃ. 2- Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule
@Footnote: 1 aṅgito (?).             2 thera.A. 2/354-58.

--------------------------------------------------------------------------------------------- page82.

Nibbatto vuddhippatto puttadārehi vaḍḍhito nagaravāsino puññāni karonte disvā sayampi puññāni kātukāmo buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā thūlapaṭalikādianekāni mahārahāni sayanāni paññāpetvā tattha nisinne bhagavati sasaṃghe paṇītenāhārena bhojetvā mahādānaṃ adāsi. So evaṃ yāvatāyukaṃ puññāni katvā devamanussesu ubhayasampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kāḷigodhāya nāma deviyā putto hutvā nibbatti. So viññutaṃ patto ārohapariṇāhahatthapādarūpasampattiyā bhaddattā ca kāḷigodhāya deviyā puttattā ca bhaddiyo kāḷigodhāputtoti pākaṭo. Satthari pasīditvā mātāpitaro ārādhetvā 1- pabbajitvā nacirasseva arahā ahosi. [54] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarasambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Mettacittanti mijjati sinehati nandati sabbasatteti mettā, mettāya sahagataṃ cittaṃ mettacittaṃ, taṃ yassa bhagavato atthīti mettacitto, taṃ mettacittaṃ. Mahāmuninti sakalabhikkhūnaṃ mahantattā mahāmuni, taṃ padumuttaraṃ sambuddhanti sambandho. Janatā sabbāti sabbo janakāyo, 2- sabbanagaravāsinoti attho. Sabbalokagganāyakanti sakalalokassa aggaṃ seṭṭhaṃ nibbānassa nayanato pāpanato nāyakaṃ padumuttarasambuddhaṃ janatā upeti samīpaṃ gacchatīti sambandho. [55] Sattukañca baddhakañcāti baddhasattuabaddhasattusaṅkhātaṃ āmisaṃ. Atha vā bhattapūpakhajjabhojjayāguādayo yāva kālikattā āmisaṃ pānabhojanañca gahetvā puññakkhette anuttare satthuno 3- dadantīti sambandho. @Footnote: 1 i. ārocetvā. @2 sabbe janakāyā (sabbattha). 3 Sī. satthari.

--------------------------------------------------------------------------------------------- page83.

[58] Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti. Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 81-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1811&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1811&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2829              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]