ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  46. 4. Sanniṭṭhāpakattherāpadānavaṇṇanā
     araññe kuṭikaṃ katvātiādikaṃ āyasmato sanniṭṭhāpakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto
gharabandhanena baddho gharāvāse ādīnavaṃ disvā vatthukāmakilesakāme pahāya
himavantassa avidūre pabbatantare araññavāsaṃ kappesi. Tasmiṃ kāle padumuttaro
bhagavā vivekakāmatāya taṃ ṭhānaṃ pāpuṇi. Atha so tāpaso bhagavantaṃ disvā
pasannamānaso vanditvā nisīdanatthāya tiṇasantharaṃ paññāpetvā adāsi. Tattha
nisinnaṃ bhagavantaṃ anekehi madhurehi tiṇḍukādīhi phalāphalehi santappesi. So
tena puññakammena tato cuto devesu ca manussesu ca aparāparaṃ saṃsaranto
dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
saddhāsampanno pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
Khuragge arahattaphalappattiyaṃ viya nirussāheneva santipadasaṅkhāte nibbāne suṭṭhu
ṭhitattā sanniṭṭhāpakattheroti pākaṭo.
     [70] Arahā pana hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento araññe kuṭikaṃ katvātiādimāha. Tattha araññeti
sīhabyagghādīnaṃ bhayena manussā ettha na rajjanti na ramanti na allīyantīti
araññaṃ, tasmiṃ araññe. Kuṭikanti tiṇacchadanakuṭikaṃ katvā pabbatantare vasāmi
Vāsaṃ kappesinti attho. Lābhena ca alābhena ca yasena ca ayasena ca santuṭṭho
vihāsinti sambandho.
     [72] Jalajuttamanāmakanti jale jātaṃ jalajaṃ, padumaṃ, jalajaṃ uttamaṃ
jalajuttamaṃ, jalajuttamena samānaṃ nāmaṃ yassa so jalajuttamanāmako, taṃ
jalajuttamanāmakaṃ buddhanti attho, sesaṃ pāḷinayānuyogena suviññeyyamevāti.
                  Sanniṭṭhāpakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 83-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1842              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1842              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2258              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2869              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2869              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]