ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 50. 8. Caṅkamanadāyakattherāpadānavaṇṇanā
     atthadassissa muninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ.
Ayampi āyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni
puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto
viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ
sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ 1- setapulinaṃ attharitvā bhagavato adāSī.
@Footnote: 1 Sī. muttajālasadisaṃ, i. muttatalasadisaṃ.
Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā
"ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī"ti byākāsi. So
tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto
saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena
caṅkamanadāyakattheroti pākaṭo ahosi.
     [93] So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti
atthaṃ payojanaṃ vuḍḍhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā
atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa
munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ
manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusārena eva
suviññeyyamevāti.
                 Caṅkamanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 50 page 86-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2935              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2935              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]