ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  66. 4. Parappasādakattherāpadānavaṇṇanā
     usabhaṃ pavaraṃ vīrantiādikaṃ āyasmato parappasādakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbatto tiṇṇaṃ vedānaṃ
pāragū itihāsapañcamānaṃ padako veyyākaraṇo sanighaṇḍukeṭbhānaṃ sākkharappabhedānaṃ
lokāyatamahāpurisalakkhaṇesu anavayo nāmena selabrāhmaṇoti pākaṭo siddhatthaṃ
bhagavantaṃ disvā dvattiṃsamahāpurisalakkhaṇehi asītianubyañjanehi cāti sayaṃ
sobhamānaṃ disvā pasannamānaso anekehi kāraṇehi anekāhi upamāhi thomanaṃ
pakāsesi. So tena puññakammena devaloke sakkamārādayo cha kāmāvacarasampattiyo
anubhavitvā manussesu cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā
pabbajito nacirasseva catupaṭisambhidāchaḷabhiññappatto mahākhīṇāsavo ahosi.
Buddhassa thutiyā sattānaṃ  sabbesaṃ cittappasādakaraṇato parappasādakattheroti
pākaṭo.
     [20] Ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento usabhaṃ pavaraṃ vīrantiādimāha. Tattha usabhanti vasabho nisabho visabho
āsabhoti cattāro jeṭṭhapuṅgavā. Tattha gavasatajeṭṭhako vasabho,
Gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako visabho, gavakoṭisatasahassajeṭṭhako
āsabhoti ca yassa katthaci thutiṃ karontā brāhmaṇapaṇḍitā bahussutā attano
attano paññāvasena thutiṃ karonti, buddhānaṃ pana sabbākārena thutiṃ kātuṃ
samattho ekopi natthi. Appameyyo hi buddho. Vuttaṃ hetaṃ:-
                   "buddhopi buddhassa bhaṇeyya vaṇṇaṃ
                   kappampi ce aññamabhāsamāno
                   khīyetha kappo ciradīghamantare
                   vaṇṇo na khīyetha tathāgatassā"ti 1-
ādikaṃ ayampi brāhmaṇo mukhārūḷhavasena ekantapasīdanavasena 2- "āsabhan"ti
vattabbe "usabhan"tiādimāha. Varitabbo patthetabboti varo. Anekesu kappasata-
sahassesu katavīriyattā vīro. Mahantaṃ sīlakkhandhādikaṃ esati gavesatīti mahesī, taṃ
mahesiṃ buddhaṃ. Visesena kilesakhandhamārādayo māre jitavāti vijitāvī, taṃ vijitāvinaṃ
sambuddhaṃ. Suvaṇṇassa vaṇṇo iva vaṇṇo yassa sambuddhassa so suvaṇṇavaṇṇo,
taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ disvā ko nāma satto nappasīdatīti.
                  Parappasādakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 109-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2383              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2383              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3359              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3359              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]