ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   68. 6. Sucintitattherāpadānavaṇṇanā
     giriduggacaro āsintiādikaṃ āyasmato sucintitattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
atthadassissa bhagavato kāle himavantappadese nesādakule uppanno migasūkarādayo
vadhitvā khādanto viharati. Tadā lokanātho lokānuggahaṃ sattānuddayatañca
paṭicca himavantaṃ agamāsi. Tadā so nesādo bhagavantaṃ disvā pasannamānaso
attano khādanatthāya ānītaṃ varamadhuramaṃsaṃ ādāsi. Paṭiggahesi bhagavā tassānukampāya.
Taṃ bhuñjitvā anumodanaṃ vatvā pakkāmi. So teneva puññena teneva
somanassena tato cuto sugatīsu saṃsaranto cha kāmāvacarasampattiyo anubhavitvā
manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [36] Catupaṭisambhidāpañcābhiññādibhedaṃ patvā attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento giriduggacaro āsintiādimāha. Girati
saddaṃ karotīti giri, ko so? silāpaṃsumayapabbato. Duṭṭhu dukkhena gamanīyaṃ duggaṃ,
girīhi duggaṃ giriduggaṃ, duggamoti 1- attho. Tasmiṃ giridugge pabbatantare
caro caraṇasīlo āsiṃ ahosiṃ. Abhijātova kesarīti abhi visesena jāto nibbatto
kesarīva kesarasīho iva giriduggasmiṃ carāmīti attho.
@Footnote: 1 Sī. durāruhoti.
     [40] Giriduggaṃ pavisiṃ ahanti ahaṃ tadā tena maṃsadānena pītisomanassajāto
pabbatantaraṃ pāvisiṃ. Sesaṃ uttānatthamevāti.
                   Sucintitattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 112-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2447              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2447              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3400              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3400              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]