ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  69. 7. Vatthadāyakattherāpadānavaṇṇanā
     pakkhijāto tadā āsintiādikaṃ āyasmato vatthadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle supaṇṇayoniyaṃ nibbatto gandhamādanapabbataṃ
gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannamānaso supaṇṇavaṇṇaṃ vijahitvā
māṇavakavaṇṇaṃ nimminitvā mahagghaṃ dibbavatthaṃ ādāya bhagavantaṃ pūjesi.
Sopi bhagavā paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva somanassena
vītināmetvā yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto tattha aparāparaṃ
saṃsaranto puññāni anubhavitvā tato manussesu manussasampattinti sabbattha
mahagghaṃ vatthābharaṇaṃ laddhaṃ, tato uppannuppannabhave vatthacchāyāya gatagataṭṭhāne
vasanto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari
pasīditvā pabbajito nacirasseva chaḷabhiññappattakhīṇāsavo ahosi, pubbe
katapuññanāmena vatthadāyakattheroti pākaṭo.
     [45] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento pakkhijāto tadā āsintiādimāha. Tattha pakkhijāto pakkhandati
upalavati sakuṇo etenāti pakkhaṃ, pakkhamassa atthīti pakkhī, pakkhiyoniyaṃ jāto
nibbattoti attho. Supaṇṇoti sundaraṃ paṇṇaṃ pattaṃ yassa so supaṇṇo,
Vātaggāhasuvaṇṇavaṇṇajalamānapattamahābhāroti attho. Garuḷādhipoti nāge
gaṇhanatthāya garuṃ bhāraṃ pāsāṇaṃ giḷantīti garuḷā, garuḷānaṃ adhipo rājāti
garuḷādhipo, virajaṃ buddhaṃ addasāhanti sambandho.
                  Vatthadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 113-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2469              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2469              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=69              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3425              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]