ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  70. 8. Ambadāyakattherāpadānavaṇṇanā
     anomadassī bhagavātiādikaṃ āyasmato ambadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
anomadassissa bhagavato kāle vānarayoniyaṃ nibbatto himavante kapirājā
hutvā paṭivasati. Tasmiṃ samaye anomadassī bhagavā tassānukampāya himavantaṃ
agamāsi. Atha so kapirājā bhagavantaṃ disvā pasannamānaso sumadhuraṃ ambaphalaṃ
khuddamadhunā adāsi. Atha bhagavā tassa passantasseva taṃ sabbaṃ paribhuñjitvā
anumodanaṃ vatvā pakkāmi. Atha so somanassasampannahadayo teneva pītisomanassena
yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ tattha dibbasukhamanubhavitvā
manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto satthari pasīditvā pabbajitvā
nacirasseva chaḷabhiññappatto ahosi. Pubbapuññanāmena ambadāyakattheroti
pākaṭo.
     [53] So aparabhāge attanā katakusalabījaṃ disvā somanassajāto
attano pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Mettāya
aphari loke, appamāṇe nirūpadhīti so bhagavā sabbaloke appamāṇe satte
"sukhī hontū"tiādinā nirūpadhi upadhivirahitaṃ katvā mettāya mettacittena aphari
patthari vaḍḍhesīti attho.
     [54] Kapi ahaṃ tadā āsinti tadā tassāgamanakāre kapirājā
ahosinti attho.
                  Ambadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 114-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2491              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2491              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3446              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]