ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   84. 2. Gatasaññakattherāpadānavaṇṇanā
     jātiyā sattavassohantiādikaṃ āyasmato gatasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto
purākatavāsanāvasena saddhājāto sattavassikakāleyeva pabbajito bhagavato
paṇāmakaraṇeneva pākaṭo ahosi. So ekadivasaṃ atīva nīlamaṇippabhāni
naṅgalakasitaṭṭhāne uṭṭhitasattapupphāni gahetvā ākāse pūjesi. So yāvatāyukaṃ
samaṇadhammaṃ katvā tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito
nacirasseva arahā ahosi.
     [10] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyā
Sattavassoti mātugabbhato nikkhantakālato paṭṭhāya paripuṇṇasattavassikoti
attho. Pabbajiṃ anagāriyanti agārassa hitaṃ āgāriyaṃ 1- kasivāṇijjādikammaṃ natthi
āgāriyanti anagāriyaṃ, buddhasāsane pabbajiṃ ahanti attho.
     [12] Sugatānugataṃ magganti buddhena gataṃ maggaṃ. Atha vā sugatena desitaṃ
dhammānudhammapaṭipattipūraṇavasena haṭṭhamānaso tuṭṭhacitto pūjetvāti sambandho.
Sesaṃ sabbattha uttānatthamevāti.
                   Gatasaññakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 129-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2800              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2800              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3011              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3751              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3751              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]